Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
४२२]
[धर्मसंग्रहः-द्वितीयोऽधिकार: पर्युषितद्विदलपूपिकादिपर्यवटिकादिशुष्कशाकतन्दुलीयकादिपत्रशाकनागवल्लीदलटुप्परकखारिकखर्जूरद्राक्षाखण्डशुण्ठ्यादीनां फुल्लिकुन्थ्विलिकादिसंसक्तिसम्भवात् त्यागः । औषधादिविशेषकार्ये तु सम्यक् शोधनादियतनयैव तेषां ग्रहणम् , खरकर्मव्यापारवर्जनम् , जलक्रीडादिनियमनम् , स्नानोद्वर्त्तनरन्धनादिपरिमाणकरणम् , देशावकाशिकसामायिकपौषधव्रतानां विशेषतः पर्वसु करणम् , नित्यं पारणे वाऽतिथिसंविभागः । यथाशक्त्युपधानमासादिप्रतिमा-कषायेन्द्रियजयसंसारतारणाष्टाहिकापक्षक्षपणमासक्षपणादिविशेषतपोविधानम् , रात्रौ चतुर्विधाहारस्य त्रिविधाहारस्य वा प्रत्याख्यानम् , दीनानाथायुद्धरणमित्यादीनि । एतदर्थसंवादिन्यश्चतुर्मास्यभिग्रहप्रतिपादिकाः पूर्वाचार्यप्रणीता गाथाश्चोक्ताः श्राद्धविधिवृत्तौ - तथाहि- "चउम्मासि अभिग्गह, नाणे तह दंसणे चरित्ते अ।
तवविरिआयारम्मि अ, दव्वाइ अणेगहा हुंति ॥१॥[ श्रा.वि./गा.१२वृ.] परिवाडी सज्झाओ, देसणसवणं च चिंतणी चेव । सत्तीए कायव्वं, सिअपंचमि नाणपूआ य ॥२॥ [ श्रा.वि./गा.१२व.] संमज्जणवलेवण, गुंहलिया मंडणं च चिइभवणे। चेइअपूआवंदणनिम्मलकरणं च बिंबाणं ॥३॥ [ श्रा.वि./गा.१२वृ.] चारित्तंमि जलूआ, जूआ गंडोलपाडणं चेव।। वणकीडखारदाणं, इंधणजलणन्नतसरक्खा ॥४॥ [ श्रा.वि./गा.१२व.] वज्जइ अब्भक्खाणं, अक्कोसं तह य रुक्खवयणं च । देवगुरुसवहकरणं, पेसुन्नं परपरीवायं ॥५॥ [ श्रा.वि./गा.१२वृ.] पिइमाइदिट्ठिवंचण, जयणं निहिसुंकपडिअविसयंमि । दिणि बंभ रयणिवेला, परनरसेवाइ परिहारो ॥६॥ [ श्रा.वि./गा.१२व.] धणधन्नाईनवविहइच्छामाणंमि निअमसंखेवो। परपेसणसंदेस य, अहगमणाई अ दिसिमाणे ॥७॥ [ श्रा.वि./गा.१२व.] पहाणंगरायधूवणविलेवणाहरणफुल्लतंबोलं । घणसारागुरुकुंकुमपोहिसमयनाहिपरिमाणं ॥८॥ [ श्रा.वि./गा.१२वृ.] मंजिट्ठलक्खकोसुंभगुलिअरागाण वत्थपरिमाणं ।
रयणं वज्जेमणिकणगरुप्पमुत्ताइपरिमाणं ॥९॥ [ श्रा.वि./गा.१२वृ.] १. L.P. । जय' मु० C. नास्ति ॥ २. L.P. । तथाहि-मु० C. नास्ति ।। ३. L.P. | गृहि' मु०। गूंह इति श्राद्धविधौ ॥ ४. मुत्ता श्राद्धविधिवृत्तौ "सुत्ता मु० C.L. |
D:\new/d-2.pm5\3rd proof

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500