Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
वार्षिककृत्यानि-श्लो० ६८॥]
[४३३ तस्विहिसमूसगो खलु , अभिग्गहासेवणाइलिंगजुओ।
आलोअणापयाणे, जोग्गो भणिओ जिणिंदेहिं" ॥२॥[ पञ्चा.१५/१३] व्याख्या -संविग्नस्तु संसारभीरुरेवालोचनाप्रदाने योग्य इति योगः, तस्यैव दुष्करकरणाध्यवसायित्वात् , दुष्करं चालोचनादानम् । यदाह -
"अवि राया चए रज्जं, न य दुच्चरिअं कहे"।[ ] १॥ तथा 'अमायी' अशठः, मायी हि न यथावद् दुष्कृतं कथयितुं शक्नोति २। तथा 'मतिमान्' विद्वान् , तदन्यो हि आलोचनीयादिस्वरूपमेव न जानाति ३। तथा 'कल्पस्थितः' स्थविरजातसमाप्तकल्पादिव्यवस्थितः, तदन्यस्य हि अतिचारविषया जुगुप्सैव न स्यात् ।। तथा 'अनाशंसी आचार्याद्याराधनाशंसारहितः, सांसारिकफलानपेक्षो वा, आशंसिनो हि समग्रातिचारालोचनाऽसम्भवादाशंसाया एवातिचारत्वात् ५। तथा 'प्रज्ञापनीयः' सुखावबोध्यः, तदन्यो हि स्वाग्रहादकृत्यविषयान्निवर्तयितुं न शक्यते ६। तथा 'श्राद्धः' श्रद्धालुः, स हि गुरूक्तां शुद्धिं श्रद्धत्ते ७। तथा 'आज्ञावान्' आप्तोपदेशवर्ती, स हि प्रायोऽकृत्यं न करोत्येव ८॥ तथा दुष्कृतेन –अतिचारासेवनेन तप्यते -अनुतापं करोतीत्येवंशीलः दुष्कृततापी, स एव हि तदालोचयितुं शक्नोति ९। तथा 'तद्विधिसमुत्सुकः खलु' आलोचनाकल्पलालस एव स हि तदविधि प्रयत्नेन परिहरति १०। तथा अभिग्रहासेवनादिभिः -द्रव्यादिनियमविधानविधापनानुमोदनप्रभृतिभिर्लिङ्गैः -आलोचनायोग्यतालक्षणैर्युतो -युक्तो यः स तथा ११। आलोचनाप्रदाने प्रतीते, योग्यः -अर्हो भणितो जिनैरिति गाथाद्वयार्थः ॥ अथार्हगुरुद्वारविवरणं श्राद्धजीतकल्पे एवं - "गिअत्थो कडजोगी, चारित्ती तह य गाहणाकुसलो।
खेअन्नो अविसाई, भणिओ आलोअणायरिओ" ॥१॥[ श्रा.जी.गा./८] गीतार्थः -अधिगतनिशीथादिश्रुतसूत्रार्थः, कृतः -अभ्यस्तो योगो -मनोवाक्कायव्यापारः, शुभो विविधतपो वा स यस्यास्ति स कृतयोगी, विविधशुभध्यानतपोविशेषैः परिकर्मितात्मशरीर इत्यर्थः, चारित्री –निरतिचारचारित्रवान् , ग्राहणा -बहुयुक्तिभिरालोचनादायकानां विविधप्रायश्चित्तादितपोविधेरङ्गीकरणम् , तत्र कुशलः, खेदः - सम्यक्प्रायश्चित्तविधेः परिश्रमोऽभ्यास इत्यर्थः, तं जानातीति खेदज्ञः, अविषादी
१. तुल्यप्रायः पञ्चाशकवृत्तौ प० २४०तः ।। २. तुला-श्राद्धविधिवृत्तिः प० १६७तः ।। ३. श्राद्धजीतकल्पवृत्तिः प०७ ॥
D:\new/d-2.pm5\3rd proof

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500