Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
जिनबिम्बनिर्माणविधिः- श्लो० ६८ ॥ ]
"
[ ४४७
"अन्यायद्रव्यनिष्पन्ना, परवास्तुदलोद्भवा । हीनाधिकाङ्गा(ङ्गी) प्रतिमा, स्वपरोन्नतिनाशिनी ॥१॥ [] मुहनक्कनयणनाहीकडिभंगे मूलनायगं चयह । आहरणवत्थपरिगरचिंधाउहभंगि पूइज्जा ॥२॥ [ बि.प./ १६ ]
वरिससयाओ उड्ड, जं बिंबं उत्तमेहिँ संठविअं ।
विअलंग वि पूइज्जइ, तं बिंबं निक्क (प्फ)लं न जओ ॥३॥ [ बि.प./१५ ]
बिंबपरिवारमज्झे, सेलस्स य वण्णसंकरं न सुहं ।
समअंगुलप्पमाणं, न सुंदरं होइ कइआ वि ॥४॥ [ बि.प./३] इक्कंगुलाइ पडिमा इक्कारस जाव गेहि पूइज्जा । उड्डुं पासाइ पुणो, इअ भणिअं पुव्वसूरीहिं ॥५॥ [ बि.प./१९] निरयावलिसुत्ताओ, लेवोवलदंतकट्ठलोहाणं । परिवारमाणरहिअं, घरंमि नो पूअए बिंबं ॥ ६ ॥ [] गिहपडिमा पुरओ, बलिवित्थारो न चेव कायव्वो ।
निच्चं ण्हवण तिसंझं मच्चणं भावओ कुज्जा" ॥७॥ [ वि.सा./५९३ ]
प्रतिमा मुख्यवृत्त्या सपरिकराः सतिलकाद्याभरणाश्च कारयितव्याः, विशिष्य च मूलनायक : तथैव विशेषशो भातज्जनितविशेषपुण्यानुबन्धिपुण्यादिसम्भवात् । उक्तं च – “पासाईआ पडिमा " [ सं.प्र./३२२] इत्यादि द्वारम् ॥२॥
अथैवं निष्पन्नस्य बिम्बस्य सद्यः प्रतिष्ठा विधाप्या । यदुक्तं षोडशके - “निष्पन्नस्यैवं खलु, ,जिनबिम्बस्योदिता प्रतिष्ठाऽशु ।
दसदिवसाभ्यन्तरतः, सा च त्रिविधा समासेन" ॥१॥ [ षोड.८ / १ ] “व्यक्त्याख्या खल्वेका” [ षोड.८/२ ] इत्यादि । बृहद्भाष्येऽपि - "वत्तपट्ठा एगा, खित्तपट्ठा महापइट्ठा य ।
एगचउवीससत्तरिसयाण सा होइ अणुकमसो" ॥१॥ [ चै.बृ.भा./३५ ] प्रतिष्ठाविधिश्च सर्वाङ्गीणतदुपकरणमीलन- नानास्थान श्रीसङ्घगुर्वाकारण-प्रौढप्रवेश
१. `काङ्गी-इति-श्राद्धविधिवृत्तौ प० ३९B ॥ २. 'गुवि - इति श्राद्धविधिवृत्तौ ॥ ३. निष्फलंइति श्राद्धविधिवृत्तौ ।। ४. ण्हवणं तिअ संझमच्चणं - इति श्राद्धविधिवृत्तौ ॥ ण्हवण तिसंझं मज्जणंमु० ॥ ५. कस्य - इतिवृत्तौ प० ३९ B ॥ ६. पासाईआ पडिमा, लक्खणजुत्ता समत्थलंकरणा । जह पल्हाएइ मणं तह णिज्जरमो विआणा हि । इति C. मूलपाठः ॥
D:\new/d-2.pm5\3rd proof

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500