Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 498
________________ नवधा चैत्यवन्दना [अयं पाठः धर्मसङ्ग्रहप्रथमभागे २३३ तमपृष्ठे नवमपङ्क्तौ 'उक्कोस त्ति' पाठपश्चात् 'अन्ने इत्येतत्पूर्वं योजनीयः ] सङ्घाचारवृत्तौ [प० १८३] चैतद्गाथाव्याख्याने बृहद्भाष्यसंमत्या नवधा चैत्यवन्दना व्याख्याता । तथा च तत्पाठलेशः - " एतावता 'तिहा उ वंदणये 'त्यादिद्वारगाथागत – 'तु' शब्दसूचितं नवविधत्वमप्युक्तं द्रष्टव्यम् । उक्तञ्च बृहद्भाष्ये - "चिइवंदणा तिभेआ जहन्निआ मा ( म )ज्झिमा य उक्कोसा । इक्किक्का वि तिभेया जहन्न - मज्झिमिअ- उक्कोसा ॥१॥ [ १५३ ]२ नवकारेण जहन्ना इच्चाइ जं च वण्णिआ तिविहा । नवभेअणा इमेसिं नेअं उवलक्खणं तं तु ॥२॥ एसा नवप्पयारा आइण्णा वंदणा जिणमयंमि । कालोचिअकारीणं अणुग्गहत्थं सुहा सव्वा" ॥३॥ [ १६३ ] इति । तथा बृहद्भाष्ये – "एगनमुक्कारेणं चिइवंदणया जहन्नयजहन्ना १ । बहुहिं नमुक्कारेहि अ आ उ जहन्नमज्झिमिआ २ ॥१॥ सच्चिअ सक्कत्थयंता जहन्नउक्कोसिआ मुणेअव्वा ३ । नमुकाराइ-चिइदंड-एगथुई मज्झिमजहन्ना ४ ॥२॥ [ १५४] मंगल-सक्कथयं चिइदंडग - थुईहि मज्झिममज्झिमिआ ५ । दंडगपंचग-थुइजुगलपाढओ मज्झिमुक्कोसा ६ ॥३॥ १. सयन्त्रकोऽयं पाठः P. प्रतौ ११८तमपत्रे पार्श्वभागे वर्तते, मु० नास्ति । अत्र C. प्रतौ ९२A पत्रे पार्श्वभागे – “ एवं जघन्याद्येकैकस्या अपि चैत्यवन्दनाया अधिकारित्रयसम्भवात् नवधा चैत्यवन्दनेति ज्ञेयम् ॥ २. अत्राङ्कानि सङ्घाचारभाष्यानुसारं दत्तानि इति ज्ञेयम् ॥

Loading...

Page Navigation
1 ... 496 497 498 499 500