Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 499
________________ नवधा चैत्यवन्दना ] उक्कोसजहन्ना पुण स च्चिअ सक्कत्थयाइपज्जंता ७ । थुइजुअल गेणं दुगुणिअ चिइवंदणाइ पुणो ॥४॥ उक्कोसमज्झिमा सा ८ उक्कोसुक्कोसिआ य पुण नेआ । पणिवायपणगपणिहाण तिअगथुत्ताइसंपुण्णा ९ ॥५॥ सक्कत्थओ अइरिआ दुगुणिअचिइवंदणा तह तिन्नि । थुत्तपणिहाणसक्कत्थओ अ इअ पंचसक्कत्थया ॥६॥ उक्कोसा तिविहावि हु कायव्वा सत्तिओ उभयकालं । सेसा पुण छब्या चेइअपरिवाडिमाईसु ॥७॥ [ १६३] इति नवधा चैत्यवन्दना । यन्त्रकं चेदम् [ ४५९ चैत्यवन्दना ९ यन्त्रकम् ॥ जघन्यजघन्या १ प्रणाममात्रेण यद्वा 'नमो अरिहंताणं' इति पाठेन यद्वा एकश्लोकेन नमस्काररूपेण । जघन्यमध्यमा २ बहुभिर्नमस्कारैर्मङ्गलवृत्तापराभिध्यातैः । जघन्योत्कृष्टा ३ नमस्कार १ शक्रस्तव २ प्रणिधानैः ३ । मध्यमजघन्या ४ नमस्काराः, चैत्यस्तवदण्डक एकः, स्तुतिरेका श्लोकादिरूपा इति । मध्यममध्यमा ५ नमस्काराः, चैत्यस्तव एकः, स्तुतिद्वयम्, एका अधिकृतजिनविषया एकश्लोकरूपा, द्वितीया नामस्तवरूपा, यद्वा नमस्काराः, शक्रस्तव - चैत्यस्तवौ स्तुतिद्वयं तदेव । मध्यमोत्कृष्टा ६ ईर्या, नमस्काराः शक्रस्तव - चैत्यादिदण्डकः ४ स्तुति (तयः) ४ शक्रस्तवः । द्वितीयशक्रस्तवान्ताः स्तवप्रणिधानादिरहिता एकवारवन्दनोच्यते । उत्कृष्टजघन्या ७ ईर्या, नमस्काराः दण्डक ५, स्तुति ४ नमोत्थुणं जावंति १ जावंत २ स्तवन १ जयवीयराय १ । उत्कृष्टमध्यमा ८ ईर्ष्या । नमस्काराः शक्रस्तवचैत्यस्तव (वौ) एवं स्तुति ८ शक्रस्तव जवंति १ जावंत २ स्तव ३ जयवीयराय ४। उत्कृष्टोत्कृष्टा ९ शक्रस्तव ईर्या स्तुति ४ शक्रस्तव स्तुति ४ शक्रस्तव । जावंति १ जावंत २ । स्तव जयवीयराय शक्रस्तव । D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 497 498 499 500