Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 478
________________ ४३८] [धर्मसंग्रहः-द्वितीयोऽधिकारः सम्भ्रमहेतौ प्रदीपनकादावयतनयाऽनपेक्षितसारेतरविभागतया यदासेवितं, तदिति गम्यम् यथास्थितं सर्वमालोचयेत् –गुरुभ्यो निवेदयेद् विशुद्धिकामो, न तु लज्जादिना किञ्चिद्गोपयति । यतः - "जह बालो जंपतो, कज्जमकज्जं च उज्जुअंभणइ। तं तह आलोइज्जा, मायामयविप्पमुक्को अ॥१॥ [ पञ्चा.१५/४७] मायाइदोसरहिओ, पइसमयं वड्डमाणसंवेगो । आलोइज्ज अकज्जं न पुणो काहंति निच्छयओ ॥२॥[सं.प्र.आ./२७] लज्जाइगारवेणं, बहुस्सुअमएण वा वि दुच्चरिअं। जो न कहेइ गुरूणं, न हु सो आराहओ भणिओ" ॥३॥[सं.प्र.आ./२८] गारवेण त्ति –रसादिगारवप्रतिबद्धत्वेन, तपोऽचिकीर्षुतयेत्यर्थः । अथ द्रव्यादिशुद्धिमाह - "दव्वाईसु सुहेसुं , देआ आलोअणा जओ जेसुं। होंति सुहभाववुड्डी, पाएण सुहा उ सुहहेऊ" ॥१॥ [ पञ्चा.१५/१९] कण्ठ्या । शुभद्रव्यादिव्याख्यानायाह - "दव्वे खीरदुमाई, जिणभुवणाई अ होति खित्तंमि । पुण्णतिहिपभिइकाले, सुहोवओगाइ भावेसुं" ॥२॥[ पञ्चा.१५/२०] सुगमा। नवरं क्षीरद्रुमो न्यग्रोधादिः, आदिशब्दाच्चम्पकाशोकादिपरिग्रहः । आह च - "दव्वे सुवण्णगाइसु , खीरदुमाइसु आलोए' [ ] त्ति । जिनभुवनादि, आदि शब्दादन्यदपि शुभक्षेत्रं । आह च - "उच्छवणे सालिवणे, चेइहरे चेव होइ खेत्तम्मि । गंभीरसाणुणाये पयाहिणावत्तउदगे अ" ॥१॥ [पञ्चा.१५/२०वृ.] पूर्णाप्रभृतितिथयः, प्रभृतिग्रहणादशुभतिथिव तिथिग्रहः । यतः - "पंडिकूले [ वि] अ दिवसे, वज्जेज्जा अट्टमिं च नवमिं च । छटुिंच चउत्थि च, बारसिं दोण्हंपिपक्खाणं"॥१॥[ पञ्चा.१५/२०वृ.]इति । १. L.P.C. श्राद्धविधिवृत्तौ च । रसादिगौ मु० ॥ २. तेसुं-इति पञ्चाशके । तेषु-शुभद्रव्यादिषुइति तत्र वृत्तौ ॥ ३. भवनादि-इति पञ्चाशकवृत्तौ ।। ४. पडिकूल अ (उण) दि मु० । पडिकूले विअ दि इति पञ्चाशकवृत्तौ ।। D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500