Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 463
________________ चतुर्मासीकृत्यानि - श्लो० ६८ ॥ ] जंबीरअंबजंबुअराइणनारिंगबीजपूराणं । कक्कडिअक्खोडवायमकविट्ठटिंबरु अबिल्लाणं ॥ १०॥ [ श्रा.वि./गा. १२वृ. ] खज्जूरदक्खदाडिमउत्तत्तिअनालिकेरकेलाई । चिंचिणिअबोरबिल्लुअफलचिब्भडचिब्भडीणं च ॥११॥ [ श्रा.वि./गा. १२वृ.] कयरकरमंदयाण, भोरंडनिंबू अअंबिलीणं च । अत्थाणं अंकुरिअनाणाविहफुल्लपत्ताणं ॥ १२ ॥ [ श्रा.वि./गा. १२वृ. ] सच्चित्तं बहुबीअं, अणंतकायं च वज्जए कमसो । विगईविगइगयाणं, दव्वाणं कुणइ परिमाणं ॥ १३॥ [ श्रा.वि./गा. १२वृ. ] अंसुअधोअणलिंपणखत्तक्खणणं च ण्हाणदाणं च । जूआकड्डणमन्नस्स, खित्तकज्जं च बहुभेअं ॥१४॥ [ श्रा.वि./गा.१२वृ. ] खंडणपीसणमाईण कूडसक्खाइ कुणइ संखेवं । जलझिल्लणन्नरंधणउव्वट्टणमाइआणं च ॥ १५ ॥ [ श्रा.वि./गा. १२वृ. ] देसावगासिअवए, पुढवीखणणे जलस्स आणयणे । तह चीरधोअणे ण्हाणपिअण जलणस्स जालणए ॥१६॥ [ श्रा.वि./गा. १२वृ. ] तह दीवबोहणे वायवीअणे हरिअछिंदणे चेव । अणिबद्धजंपणे गुरुजणेण य अदत्तए गहणे ॥१७॥ [ श्रा.वि./गा. १२वृ.] पुरिसासणसयणीए, तह संभासणपलोयणाईसुं । ववहारे परिमाणं, दिसिमाणं भोगपरिभोगे ॥१८॥ [ श्रा.वि./गा. १२वृ. ] तह सव्वणत्थदंडे, सामाइअपोसहेऽतिहिविभागे । सव्वेसु विसंखेवं, काहं पइदिवसपरिमाणं ॥ १९ ॥ [ श्रा.वि./गा. १२वृ. ] खंडणपीसणरंधणभुंजणविक्खणणवत्थरयणं च । कत्तणपिंजणलोढणधवलणलिंपणयसोहण ॥ २० ॥ [ श्रा.वि./गा. १२वृ. ] [ ४२३ वाहणरोहणलिक्खाइजोअणे वाणहाण परिभोगे । निंदणलूणणउंछणरंधणदलणाइकम्मे अ ॥२१॥ [ श्रा.वि./गा.१२वृ. ] संवरणं कायव्वं, जहसंभवमणुदिणं तहा पढणे । जिणभवणदंसणे सुणणगुणणजिणभवणकिच्चे अ ॥२२॥ [ श्रा.वि./गा. १२वृ.] १. L.P.C. श्राद्धविधिवृत्तौ च० प० १५९ । 'रबिल्ल मु० ॥ २. 'ख (क्खे) त° इति श्राद्धविधिवृत्तौ ॥। ३. °ण- इति श्राद्धविधिवृत्तौ ॥ ४. निन्नण -C. मूल, श्राद्धविधिवृत्तौ च ॥ D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500