Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
पर्वादिकृत्यानि-श्लो० ६८॥]
[४२१ पारासरस्मृत्यादावपि -
"आदित्योदयवेलायां, या स्तोकाऽपि तिथिर्भवेत् ।
सा सम्पूर्णेति मन्तव्या, प्रभूता नोदयं विना" ॥१॥[] उमास्वातिवाचकप्रघोषश्चैवं श्रूयते - "क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा ।
श्रीवीरमोक्षकल्याणं, कार्यं लोकानुगैरिह" ॥१॥[ ] इति । एवं पौषधादिना पर्वदिवसा आराध्या इति पर्वकृत्यानि ।
अथ चतुर्मासीकृत्यानि यथा –पूर्वप्रतिपन्नव्रतेन प्रतिचतुर्मासिकं तन्नियमाः संक्षेप्या अप्रतिपन्ननियमे तु आप्याः तु यथास्वं प्रतिचतुर्मासकं नियमा ग्राह्याः । वर्षाचतुर्मास्यां पुनर्ये नित्यनियमाः सम्यक्त्वाधिकार प्रागुक्तास्ते विशिष्य ग्राह्याः । तथाहि -त्रिद्धिा देवपजाऽष्टभेदादिका, सम्पर्णदेववन्दनं चैत्ये. सर्वबिम्बानामर्चनं वंदनं वा. स्नात्रमहो महापूजाप्रभावनादि, गुरोबृहद्वन्दनम् , अङ्गपूजनप्रभावनास्वस्तिकरचनादिपूर्वव्याख्यानश्रवणम् , विश्रामणा, अपूर्वज्ञानपाठाद्यनेकविधस्वाध्यायकरणम् , प्रासुकनीरपानम् , सचित्तत्यागस्तदशक्तावनुपयोगितत्त्यागः, गृह-हट्ट-भित्ति-स्तम्भ-खट्वाकपाटपट्टपट्टिकासिक्कक-घृत-तैलजलादिभाजनेन्धन-धान्यादिसर्ववस्तूनां पनकादिसंसक्तिरक्षार्थं चूर्णकरक्षादिखरण्टन-मलापनयनाऽऽतपमोचन-शीतलस्थानस्थापनादिना, जलस्य द्विस्त्रिर्गालनादिना, स्नेह-गुड-तक्र-जलादीनां सम्यक् स्थगनादिना, अवश्रावणस्नानजलादीनां पनकाद्यसंसक्तरजोबहुलभूमौ पृथक् पृथक् त्यागेन, चुल्लीदीपादेरनुद्घाटमोचनेन, पेषण-रन्धन-वस्त्रभाजनादिक्षालनादौ सम्यक् प्रत्युपेक्षणेन, चैत्यशालादेरपि विलोक्यमानसमारचनेन, गृहे च व्यापारणस्थाने चन्द्रोदयबन्धनेन यथार्ह यतना। अभ्याख्यान-पैशुन्य-परुषवचन-निरर्थकमृषावर्जनम् , कूटतुलादिनाऽव्यवहरणम् , ब्रह्मचर्यपालनम् , तथाऽशक्तौ पर्वतिथिपालनम् , शेषदिनेषु दिवाऽब्रह्मत्यागो रात्रौ परिमाणकरणं च, इच्छापरिग्रहपरिमाणसङ्क्षपतरः, सर्वदिग्गमननिषेधस्तदशक्तावनुपयोगिदिग्गमननियमः, यथाशक्तिस्नान-शिरोगुम्फन-दन्तकाष्ठोपानहादित्यागः, भूखनन-वस्त्रादिरञ्जनशकटखेटनादिनिषेधः वार्दलाब्दवृष्ट्यादिना इलिकादिपाते राजादनाम्रत्यागादि च,
१. ज्ञाननिर्वाणं-C. श्राद्धविधिवृत्तौ च । मोक्षकल्याण-L.P. मु० [ ] कोष्ठके ॥ २. तुला श्राद्धविधिवृत्तिः ४/१२, प० १५७ ॥ ३. C. सं L.P. I 'हप्रमा' C. मूल । 'हप्र(परि) मा मु० ॥ ४. L.P.C. संशो० । पातो (तात्) ||
D:\new/d-2.pm5\3rd proof

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500