Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
४२८]
[धर्मसंग्रहः-द्वितीयोऽधिकारः क्रियमाणेऽर्हतः स्नात्रे, स्नात्राम्भो न्यपतद् रथात् । जन्मकल्याणके पूर्वं, सुमेरुशिखरादिव ॥७॥ [ प.प.११/७२] श्राद्धः सुगन्धिभिर्द्रव्यैः, प्रतिमाया विलेपनम् । स्वामिविज्ञीप्सुभिरिवाकारि वक्त्राहितांशुकैः ॥८॥ [ प.प.११/७३ ] मालतीशतपत्रादिदामभिः प्रतिमाऽर्हतः । पूजिताऽभात् कलेवेन्दोवृत्ता शारदवारिदैः ॥९॥ [ प.प.११/७४ ] दह्यमानागरूत्थाभिधूमलेखाभिरावृता । अराजत् प्रतिमा नीलवासोभिरिव पूजिता ॥१०॥ [ प.प.११/७५ ] आरात्रिकं जिनाचार्याः, कृतं श्राद्धैवलच्छिखम् । दीप्यमानौषधीचक्रशैलशृङ्गविडम्बकम् ॥११॥ [ प.प.११/७६] वन्दित्वा श्रीमदर्हन्तमथ तैः परमार्हतैः । रथ्यैरिवाग्रतो भूयः, स्वयमाचकृषे रथः ॥१२॥ [ प.प.११/७७] नागरीभिरुपक्रान्तसहल्लीसकरासकः । चतुर्विधाऽऽतोद्यवाद्यसुन्दरप्रेक्षणीयकः ॥१३॥ [प.प.११/ परितः श्राविकालोकगीयमानोरुमङ्गलः । प्रतीच्छन् विविधां पूजा, प्रेत्यÉ प्रतिमन्दिरम् ॥१४॥ [ प.प.११/७९ ] बहुलैः कुङ्कमाम्भोभिरभिषिक्ताग्रभूतलः । सम्प्रतेः सदनद्वारमाससाद शनै रथः ॥१५॥ [ प.प.११/८० ] त्रिभिर्विशेषकम् । राजाऽपि सम्प्रतिरथ, रथपूजार्थमुद्यतः। आगात् पनसफलवत्सर्वाङ्गोद्भिन्नकण्टकः ॥१६॥ [प.प.११/८१] रथाधिरूढां प्रतिमां, पूजयाऽष्टप्रकारया। अपूजयन्नवानन्दसरोहंसोऽवनीपतिः ॥१७॥ [ प.प.११/८२] इति ।
महापद्मचक्रिणाऽपि मातुर्मनोरथपूर्तये रथयात्राऽत्याडम्बरैः चक्रे । कुमारपालरथयात्रा त्वेवमुक्ता - "चित्तस्स अट्ठमिदिणे, चउत्थपहरे महाविभूईए। सहरिसमिलंतनायरजणकयमंगल्लजयसद्दो ॥१॥[ श्रा.वि./गा.१२वृ.] १. अशुभत्-इति परिशिष्टपर्वश्राद्धविधिवृत्त्योश्च ।। २. प्रत्यहं-मु० श्राद्धविधिवृत्तिः ।।
D:\new/d-2.pm5\3rd proof

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500