Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 469
________________ रथयात्रास्वरूपम्-श्लो० ६८॥] [४२९ सोवण्णजिणवररहो, नीहरड़ चलंतसुरगिरिसमाणो । कणगोरुदंडधयछत्तचमरराईहिं दिप्पंतो ॥२॥ [ श्रा.वि./गा.१२व.] ण्हविअविलित्तं कुसुमेहिं पूईअंतत्थ पासजिणपडिमं । कुमरविहारदुवारे, महायणो ठवइ रिद्धीए ॥३॥ [ श्रा.वि./गा.१२वृ.] तूररवभरिअभुवणो, सरभसणच्चंतचारुतरुणिगणो । सामंतमंतिसहिओ, वच्चइ निवमंदिरंमि रहो ॥४॥ [ श्रा.वि./गा.१२वृ.] राया रहत्थपडिमं, पढेंसुअकणयभूसणाईहिं। सयमेव अच्चिउं कारवेइ विविहाइ नट्टाइ ॥५॥[श्रा.वि./गा.१२वृ.] तत्थ गमिऊण रयणिं, नीहरिओ सीहबारबाहिमि । वाएण चलिअधयतंडवंमि पडमंडवंमि रहो ॥६॥[ श्रा.वि./गा.१२व.] तत्थ पभाए राया, रहजिणपडिमाइ विडं पूअं । चउविहसंधसमक्खं, सयमेवारत्तिअं कुणइ ॥७॥ [ श्रा.वि./गा.१२वृ.] तत्तो नयरंमि रहो, परिसक्कइ कुंजरेहिं जुत्तेहिं । ठाणे ठाणे पडमंडवेसु विउलेसु चिटुंतो ॥८॥[ श्रा.वि./गा.१२व.] इत्यादि । अथ तीर्थयात्रास्वरूपं -तत्र तीर्थानि श्रीशत्रुञ्जयोज्जयन्तादीनि, तथा तीर्थकृज्जन्मदीक्षाज्ञाननिर्वाणविहारभूमयोऽपि प्रभूतभव्यस्य शुभभावसम्पादकत्वेन भवाम्भोनिधितारणात् तीर्थान्युच्यन्ते, तेषु सद्दर्शनविशुद्ध्यर्थं विधिवज्जिनानुद्दिश्य महोत्सव: तीर्थयात्रा । तत्रायं विधिः -प्रथमं मुख्यवृत्त्या ब्रह्मव्रतैकाहारपादचाराद्यभिग्रहान् प्रतिपद्यते, सत्यामपि वाहनसामग्र्यां पादचारणाधुचितमेव । यतः - "एकाहारी दर्शनधारी, यात्रासु भूशयनकारी । सच्चित्तपरिहारी, पदचारी ब्रह्मचारी च ॥१॥[ ] ततो राजानमनुज्ञापयति, प्रगुणीकरोति च यथाशक्ति युक्तिविशिष्टान् यात्रार्थं देवालयान् , कारयति च विविधपटमण्डपप्रौढकटाहादिचलत्कूपसरोवरादीन् , सज्जयति शकटाद्यनेकविधवाहनानि, निमन्त्रयते च सबहुमानं श्रीगुरून् सङ्घ स्वजनवर्गं च, प्रवर्त्तयत्यमारिम् , करोति चैत्यादौ महापूजादिमहोत्सवम् , ददाति दीनादिभ्यो दानम् , प्रोत्साहयति निराधारेभ्यो विभववाहनादिदानविषयोद्घोषणापूर्वम् , आह्वयति कवचाङ्ग १. C. श्राद्धविधिवृत्ति । चा मु० ॥ २. कुसुमोह-इति श्राद्धविधिवृत्तौ ।। ३. ठाइ एवं चिअध इति श्राद्धविधिवृत्तौ ॥ ४. तुला-श्राद्धविधिवृत्तिः भाग-२ प० २३ ।। D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500