________________
रथयात्रास्वरूपम्-श्लो० ६८॥]
[४२९ सोवण्णजिणवररहो, नीहरड़ चलंतसुरगिरिसमाणो । कणगोरुदंडधयछत्तचमरराईहिं दिप्पंतो ॥२॥ [ श्रा.वि./गा.१२व.] ण्हविअविलित्तं कुसुमेहिं पूईअंतत्थ पासजिणपडिमं । कुमरविहारदुवारे, महायणो ठवइ रिद्धीए ॥३॥ [ श्रा.वि./गा.१२वृ.] तूररवभरिअभुवणो, सरभसणच्चंतचारुतरुणिगणो । सामंतमंतिसहिओ, वच्चइ निवमंदिरंमि रहो ॥४॥ [ श्रा.वि./गा.१२वृ.] राया रहत्थपडिमं, पढेंसुअकणयभूसणाईहिं। सयमेव अच्चिउं कारवेइ विविहाइ नट्टाइ ॥५॥[श्रा.वि./गा.१२वृ.] तत्थ गमिऊण रयणिं, नीहरिओ सीहबारबाहिमि । वाएण चलिअधयतंडवंमि पडमंडवंमि रहो ॥६॥[ श्रा.वि./गा.१२व.] तत्थ पभाए राया, रहजिणपडिमाइ विडं पूअं । चउविहसंधसमक्खं, सयमेवारत्तिअं कुणइ ॥७॥ [ श्रा.वि./गा.१२वृ.] तत्तो नयरंमि रहो, परिसक्कइ कुंजरेहिं जुत्तेहिं । ठाणे ठाणे पडमंडवेसु विउलेसु चिटुंतो ॥८॥[ श्रा.वि./गा.१२व.] इत्यादि ।
अथ तीर्थयात्रास्वरूपं -तत्र तीर्थानि श्रीशत्रुञ्जयोज्जयन्तादीनि, तथा तीर्थकृज्जन्मदीक्षाज्ञाननिर्वाणविहारभूमयोऽपि प्रभूतभव्यस्य शुभभावसम्पादकत्वेन भवाम्भोनिधितारणात् तीर्थान्युच्यन्ते, तेषु सद्दर्शनविशुद्ध्यर्थं विधिवज्जिनानुद्दिश्य महोत्सव: तीर्थयात्रा । तत्रायं विधिः -प्रथमं मुख्यवृत्त्या ब्रह्मव्रतैकाहारपादचाराद्यभिग्रहान् प्रतिपद्यते, सत्यामपि वाहनसामग्र्यां पादचारणाधुचितमेव । यतः -
"एकाहारी दर्शनधारी, यात्रासु भूशयनकारी ।
सच्चित्तपरिहारी, पदचारी ब्रह्मचारी च ॥१॥[ ] ततो राजानमनुज्ञापयति, प्रगुणीकरोति च यथाशक्ति युक्तिविशिष्टान् यात्रार्थं देवालयान् , कारयति च विविधपटमण्डपप्रौढकटाहादिचलत्कूपसरोवरादीन् , सज्जयति शकटाद्यनेकविधवाहनानि, निमन्त्रयते च सबहुमानं श्रीगुरून् सङ्घ स्वजनवर्गं च, प्रवर्त्तयत्यमारिम् , करोति चैत्यादौ महापूजादिमहोत्सवम् , ददाति दीनादिभ्यो दानम् , प्रोत्साहयति निराधारेभ्यो विभववाहनादिदानविषयोद्घोषणापूर्वम् , आह्वयति कवचाङ्ग
१. C. श्राद्धविधिवृत्ति । चा मु० ॥ २. कुसुमोह-इति श्राद्धविधिवृत्तौ ।। ३. ठाइ एवं चिअध इति श्राद्धविधिवृत्तौ ॥ ४. तुला-श्राद्धविधिवृत्तिः भाग-२ प० २३ ।।
D:\new/d-2.pm5\3rd proof