________________
४२८]
[धर्मसंग्रहः-द्वितीयोऽधिकारः क्रियमाणेऽर्हतः स्नात्रे, स्नात्राम्भो न्यपतद् रथात् । जन्मकल्याणके पूर्वं, सुमेरुशिखरादिव ॥७॥ [ प.प.११/७२] श्राद्धः सुगन्धिभिर्द्रव्यैः, प्रतिमाया विलेपनम् । स्वामिविज्ञीप्सुभिरिवाकारि वक्त्राहितांशुकैः ॥८॥ [ प.प.११/७३ ] मालतीशतपत्रादिदामभिः प्रतिमाऽर्हतः । पूजिताऽभात् कलेवेन्दोवृत्ता शारदवारिदैः ॥९॥ [ प.प.११/७४ ] दह्यमानागरूत्थाभिधूमलेखाभिरावृता । अराजत् प्रतिमा नीलवासोभिरिव पूजिता ॥१०॥ [ प.प.११/७५ ] आरात्रिकं जिनाचार्याः, कृतं श्राद्धैवलच्छिखम् । दीप्यमानौषधीचक्रशैलशृङ्गविडम्बकम् ॥११॥ [ प.प.११/७६] वन्दित्वा श्रीमदर्हन्तमथ तैः परमार्हतैः । रथ्यैरिवाग्रतो भूयः, स्वयमाचकृषे रथः ॥१२॥ [ प.प.११/७७] नागरीभिरुपक्रान्तसहल्लीसकरासकः । चतुर्विधाऽऽतोद्यवाद्यसुन्दरप्रेक्षणीयकः ॥१३॥ [प.प.११/ परितः श्राविकालोकगीयमानोरुमङ्गलः । प्रतीच्छन् विविधां पूजा, प्रेत्यÉ प्रतिमन्दिरम् ॥१४॥ [ प.प.११/७९ ] बहुलैः कुङ्कमाम्भोभिरभिषिक्ताग्रभूतलः । सम्प्रतेः सदनद्वारमाससाद शनै रथः ॥१५॥ [ प.प.११/८० ] त्रिभिर्विशेषकम् । राजाऽपि सम्प्रतिरथ, रथपूजार्थमुद्यतः। आगात् पनसफलवत्सर्वाङ्गोद्भिन्नकण्टकः ॥१६॥ [प.प.११/८१] रथाधिरूढां प्रतिमां, पूजयाऽष्टप्रकारया। अपूजयन्नवानन्दसरोहंसोऽवनीपतिः ॥१७॥ [ प.प.११/८२] इति ।
महापद्मचक्रिणाऽपि मातुर्मनोरथपूर्तये रथयात्राऽत्याडम्बरैः चक्रे । कुमारपालरथयात्रा त्वेवमुक्ता - "चित्तस्स अट्ठमिदिणे, चउत्थपहरे महाविभूईए। सहरिसमिलंतनायरजणकयमंगल्लजयसद्दो ॥१॥[ श्रा.वि./गा.१२वृ.] १. अशुभत्-इति परिशिष्टपर्वश्राद्धविधिवृत्त्योश्च ।। २. प्रत्यहं-मु० श्राद्धविधिवृत्तिः ।।
D:\new/d-2.pm5\3rd proof