SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ४३०] [धर्मसंग्रहः-द्वितीयोऽधिकारः काद्युपस्करार्पणादिसन्मानपूर्वमनेकोद्भटभटान् , प्रगुणयति च गीतनृत्यवाद्यादि, ततः करोति शुभेऽह्नि प्रस्थानमङ्गलम् , तत्र सकलसमुदायं विशिष्टभोज्यताम्बूलादिभिः परिभोज्य, परिधाप्य च दुकूलादिभिः विधापयति सुप्रतिष्ठधर्मिष्ठपूज्यभागवत्तरनरेभ्यः सङ्घाधिपत्यतिलकम् , विदधाति सङ्घपूजामहम् , मार्गे च सम्यग् सङ्घसम्भालनां कुर्वन् प्रतिग्रामं प्रतिपुरं च चैत्येषु स्नात्रपूजाध्वजप्रदानचैत्यपरिपाट्याद्यतुच्छोत्सवं जीर्णोद्धारादिचिन्तां च विदधन् तीर्थं प्राप्नोति । तद्दर्शने च रत्नमौक्तिकादिवर्धापनलपनेप्सितमोदकादिलम्भनिकादि कुरुते । ___ तीर्थे चाष्टप्रकारादिमहापूजा-विधिस्नात्र-मालोद्घाटन-घृतधाराप्रदान-नवाङ्गजिनपूजन-दुकूलादिमयमहाध्वजप्रदान-रात्रिजागरण-गीतनृत्याद्युत्सवकरण-तीर्थोपवासषष्ठादितपोविधान-विविधफलभोज्यादिवस्तुढौकन-परिधापनिकामोचन-विचित्रचन्द्रोदयबन्धन-दीपतैलघृतधौतिकेसरचन्दनागुरुपुष्पचङ्गेरिकादिसमस्तपूजोपकरणप्रदाननवदेवकुलिकादिविधापन-सूत्रधारादिसत्करण-तीर्थाशातकनिवारण-तीर्थरक्षकसन्माननतीर्थदायप्रवर्त्तन-साधर्मिकवात्सल्यगुरुसङ्घपरिधापनादिभक्ति-मार्गणदीनाधुचितदानादिसत्कृत्यानि कुरुते । एवं यात्रां कृत्वा प्रौढप्रवेशोत्सवैः स्वगृहमागतो देवाह्नानादिमहं विधाय सर्वसङ्गं भोजनादिसत्कारपूर्वकं विसर्च्य वर्षादि यावत्तीर्थोपवासादिकरणादिना दिनमाराधयतीति तीर्थयात्राविधिः । यात्रा च कल्याणकदिवसेषु विशेषलाभकरी । यतः पञ्चाशके "ता रहणिक्खमणाइ वि, एते उ दिणे पडुच्च कायव्वं । जं एसो च्चिअ विसओ, पहाणमो तिएँ किरिआए ॥१॥[ पञ्चा.९/४२] तथा- "संवच्छरचाउम्मासिएसु अट्ठाहिआसु अ तिहीसु । सव्वायरेण लग्गइ, जिणवरपूआतवगुणेसु" ॥१॥[चे.म./८१९] इत्यागमप्रामाण्यादेष्वपि दिवसेषु विशेषलाभकरी ज्ञेया, यात्रायाश्च दर्शनशुद्धयङ्गत्वात् प्रयत्नः श्रेयानेव । यतः - "दंसणमिह मोक्खंगं, परमं एअस्स अट्टहाऽऽयारो । निस्संकादि भणिओ, पभावणं तो जिणिदेहिं ॥१॥[पञ्चा.९/२] पवरा पभावणा इह, असेसभावम्मि तीए सब्भावा । जिणजत्ता य तयंगं, जं पवरं तप्पयासोऽयं" ॥२॥[पञ्चा.९/३] इति तृतीयद्वारं ३। १. °भाग्य इति श्राद्धविधिवृत्तौ ॥ २. ता श्राद्धविधिवृत्तौ ।। D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy