Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 467
________________ वार्षिककृत्यानि-श्लो० ६८॥] [४२७ "आरंभे च्चिअ दाणं, दीणादीण मणतुट्ठिजणणत्थं । रण्णामाघायकारणमणहं गुरुणा ससत्तीए" ॥१॥ [ पञ्चा.९/१२] उत्तरार्द्धव्याख्या -नृपेण –राज्ञा, मा -लक्ष्मीः, सा च द्वेधा –धनलक्ष्मी: प्राणलक्ष्मीश्च' अतस्तस्या घातो -हननं तस्याभावः अमाघातोऽमारिरद्रव्यापहारश्चेत्यर्थः, तस्य कारणं - विधापनम् , अनघं–निर्दोषम् , वधप्रवृत्तभोजनवृत्तिमात्रसम्पादनेन, अन्यथा तवृत्त्युच्छेदापत्तेः, 'गुरुणा' प्रावचनिकेन, 'स्वशक्त्या' स्वसामर्थ्येन, तादृग्गुर्वभावे श्रावकादिभिरपि स्वद्रव्यप्रदानपूर्वं कारयितव्य इति भावः । सा च यात्रा त्रिविधा । यदुक्तं - "अष्टाहिकाभिधामेकां, रथयात्रामथापराम् । तृतीयां तीर्थयात्रां चेत्याहुर्यात्रां त्रिधा बुधाः" ॥१॥[ ] तत्राष्टाहिकास्वरूपं पूर्वमुक्तम् , तासु च सविस्तरं सर्वचैत्यपरिपाटीकरणादिमहोत्सवोऽष्टाहिकायात्रा । इयं चैत्ययात्राऽप्युच्यते । रथयात्रा तु शृङ्गारितप्रवररथे जिनप्रतिमां संस्थाप्य समहं स्नात्रपूजादिपुरस्सरं समस्तनगरे पूजाप्रवर्तनादिरूपा । यतो हैमपरिशिष्टपर्वणि "सुहस्त्याचार्यपादानामवन्त्यामेव तस्थुषाम् । चैत्ययात्रोत्सवश्चक्रे, सङ्घनान्यत्र वत्सरे ॥१॥ [ प.प.११/६६] मण्डपं चैत्ययात्रायां, सुहस्ती भगवानपि । एत्य नित्यमलञ्चक्रे, श्रीसङ्घन समन्वितः ॥२॥ [ प.प.११/६७ ] सुहस्तिस्वामिनः शिष्यः, परमाणुरिवाग्रतः । कृताञ्जलिस्तत्र नित्यं, निषसाद च सम्प्रतिः ॥३॥ [ प.प.११/६८ ] यात्रोत्सवाले सङ्केन, रथयात्रा प्रचक्रमे । यात्रोत्सवो हि भवति, सम्पूर्णो रथयात्रया ॥४॥[ प.प.११/६९] रथोऽथ रथशालाया, दिवाकररथोपमः । निर्ययौ स्वर्णमाणिक्यद्युतिद्योतितदिग्मुखः ॥५॥ [ प.प.११/७० ] श्रीमदर्हत्प्रतिमाया, रथस्थाया महद्धिभिः । विधिज्ञैः स्नात्रपूजादि, श्रावकैरुपचक्रमे ॥६॥ [ प.प.११/७१] १. राज्ञा-नृपेण-इति पञ्चाशकवृत्तौ ॥ २. P.C. परिशिष्टपर्व-श्राद्धविधिवृत्त्योश्च । ता:-मु० ॥ ३. वान्ते-इतिपरिशिष्टपर्वणि ॥ D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500