Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
४२०]
[धर्मसंग्रहः-द्वितीयोऽधिकारः गोयमा ! बहुफलं होइ, जम्हा एआसु तिहीसु जीवो परभवाउअं समज्जिणइ, तम्हा तवोवहाणाइ धम्माणुट्ठाणं कायव्वं, जम्हा सुहाउअं समज्जिणइ"[ ] इति ।
तथा वर्षामध्येऽश्विनचैत्रचातुर्मासिकवार्षिकाष्टाहिकाचतुर्मासकत्रयसांवत्सरपर्वादिदिवसा अर्हज्जन्मादिपञ्चकल्याणकदिवसाश्चापि पर्वतिथित्वेन विज्ञेयाः, तत एष्वपि विशेषेण पूर्वोक्तो विधिविधेयः । उक्तं च -
"संवच्छरचाउम्मासिएसु अट्ठाहिआसु अ तिहीसुं ।
सव्वायरेण लग्गाइ, जिणवरपूआतवगुणेसुं" ॥१॥ [उ.मा./२४१] अत्र गुणाः –ब्रह्मव्रतादयः । अष्टाहिकास्वपि चैत्राश्विनाष्टाहिके शाश्वत्यौ, तयोर्वैमानिकदेवा अपि नन्दीश्वरादिषु तीर्थयात्राद्युत्सवान् कुर्वन्ति । यदाहुः -
"दो सासयजत्ताओ, तत्थेगा होइ चित्तमासंमी ।
अट्टाहिआदिमहिमा, बीआ पुण अस्सिणे मासे ॥१॥[श्रा.वि./गा.११वृ.] एआओ दो वि सासयजत्ताओ करंति सव्वदेवा वि।। नंदीसरंमि खयरा, अहवा निअएसु ठाणेसु ॥२॥ [ श्रा.वि./गा.११वृ.] तह चउमासिअतिअगं, पज्जोसवणा य तह य इअ छक्कं ।
जिणजम्मदिक्खकेवलनिव्वाणाइसुअसासइआ?"॥३॥[ श्रा.वि./गा.११व.] जीवाभिगमे त्वेवम् –“तत्थ णं बहवे भवणवइवाणमंतरजोइसवेमाणिआ देवा तिहिं चउमासिएहिं पज्जोसवणाए अट्ठाहिआओ महामहिमाओ करिति' [ ] इति ।
तिथिश्च प्रातः प्रत्याख्यानवेलायां या स्यात् सा प्रमाणम् , सूर्योदयानुसारेणैव लोकेऽपि दिवसादिव्यवहारात् । आहुरपि -
"चाउम्मासिअवरिसे, पक्खिअपंचट्ठमीसु नायव्वा । ताओं तिहीओ जासिं, उदेइ सूरो न अण्णाउ ॥१॥[ श्रा.वि./गा.११वृ.] पूआपच्चक्खाणं, पडिकमणं तह य निअमगहणं च । जीए उदेइ सूरो, तीइ तिहीए उ कायव्वं ॥२॥[श्रा.वि./गा.११वृ.] उदयंमि जा तिही सा, पमाणमिअराइ कीरमाणीए।। आणाभंगणवत्था, मिच्छत्तविराहणं पावे ॥३॥[श्रा.वि./गा.११व.]
१. तुला-श्राद्धविधिवृत्तिः गा० ११ ॥ २. स इति-श्राद्धविधिवृत्तौ ॥
D:\new/d-2.pm5\3rd proof

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500