________________
चतुर्मासीकृत्यानि - श्लो० ६८ ॥ ]
जंबीरअंबजंबुअराइणनारिंगबीजपूराणं । कक्कडिअक्खोडवायमकविट्ठटिंबरु अबिल्लाणं ॥ १०॥ [ श्रा.वि./गा. १२वृ. ] खज्जूरदक्खदाडिमउत्तत्तिअनालिकेरकेलाई ।
चिंचिणिअबोरबिल्लुअफलचिब्भडचिब्भडीणं च ॥११॥ [ श्रा.वि./गा. १२वृ.]
कयरकरमंदयाण, भोरंडनिंबू अअंबिलीणं च ।
अत्थाणं अंकुरिअनाणाविहफुल्लपत्ताणं ॥ १२ ॥ [ श्रा.वि./गा. १२वृ. ] सच्चित्तं बहुबीअं, अणंतकायं च वज्जए कमसो ।
विगईविगइगयाणं, दव्वाणं कुणइ परिमाणं ॥ १३॥ [ श्रा.वि./गा. १२वृ. ] अंसुअधोअणलिंपणखत्तक्खणणं च ण्हाणदाणं च ।
जूआकड्डणमन्नस्स, खित्तकज्जं च बहुभेअं ॥१४॥ [ श्रा.वि./गा.१२वृ. ] खंडणपीसणमाईण कूडसक्खाइ कुणइ संखेवं ।
जलझिल्लणन्नरंधणउव्वट्टणमाइआणं च ॥ १५ ॥ [ श्रा.वि./गा. १२वृ. ]
देसावगासिअवए, पुढवीखणणे जलस्स आणयणे ।
तह चीरधोअणे ण्हाणपिअण जलणस्स जालणए ॥१६॥ [ श्रा.वि./गा. १२वृ. ]
तह दीवबोहणे वायवीअणे हरिअछिंदणे चेव ।
अणिबद्धजंपणे गुरुजणेण य अदत्तए गहणे ॥१७॥ [ श्रा.वि./गा. १२वृ.] पुरिसासणसयणीए, तह संभासणपलोयणाईसुं ।
ववहारे परिमाणं, दिसिमाणं भोगपरिभोगे ॥१८॥ [ श्रा.वि./गा. १२वृ. ]
तह सव्वणत्थदंडे, सामाइअपोसहेऽतिहिविभागे ।
सव्वेसु विसंखेवं, काहं पइदिवसपरिमाणं ॥ १९ ॥ [ श्रा.वि./गा. १२वृ. ]
खंडणपीसणरंधणभुंजणविक्खणणवत्थरयणं च ।
कत्तणपिंजणलोढणधवलणलिंपणयसोहण ॥ २० ॥ [ श्रा.वि./गा. १२वृ. ]
[ ४२३
वाहणरोहणलिक्खाइजोअणे वाणहाण परिभोगे ।
निंदणलूणणउंछणरंधणदलणाइकम्मे अ ॥२१॥ [ श्रा.वि./गा.१२वृ. ]
संवरणं कायव्वं, जहसंभवमणुदिणं तहा पढणे । जिणभवणदंसणे सुणणगुणणजिणभवणकिच्चे अ ॥२२॥ [ श्रा.वि./गा. १२वृ.]
१. L.P.C. श्राद्धविधिवृत्तौ च० प० १५९ । 'रबिल्ल मु० ॥ २. 'ख (क्खे) त° इति श्राद्धविधिवृत्तौ ॥। ३. °ण- इति श्राद्धविधिवृत्तौ ॥ ४. निन्नण -C. मूल, श्राद्धविधिवृत्तौ च ॥
D:\new/d-2.pm5\3rd proof