________________
४२२]
[धर्मसंग्रहः-द्वितीयोऽधिकार: पर्युषितद्विदलपूपिकादिपर्यवटिकादिशुष्कशाकतन्दुलीयकादिपत्रशाकनागवल्लीदलटुप्परकखारिकखर्जूरद्राक्षाखण्डशुण्ठ्यादीनां फुल्लिकुन्थ्विलिकादिसंसक्तिसम्भवात् त्यागः । औषधादिविशेषकार्ये तु सम्यक् शोधनादियतनयैव तेषां ग्रहणम् , खरकर्मव्यापारवर्जनम् , जलक्रीडादिनियमनम् , स्नानोद्वर्त्तनरन्धनादिपरिमाणकरणम् , देशावकाशिकसामायिकपौषधव्रतानां विशेषतः पर्वसु करणम् , नित्यं पारणे वाऽतिथिसंविभागः । यथाशक्त्युपधानमासादिप्रतिमा-कषायेन्द्रियजयसंसारतारणाष्टाहिकापक्षक्षपणमासक्षपणादिविशेषतपोविधानम् , रात्रौ चतुर्विधाहारस्य त्रिविधाहारस्य वा प्रत्याख्यानम् , दीनानाथायुद्धरणमित्यादीनि । एतदर्थसंवादिन्यश्चतुर्मास्यभिग्रहप्रतिपादिकाः पूर्वाचार्यप्रणीता गाथाश्चोक्ताः श्राद्धविधिवृत्तौ - तथाहि- "चउम्मासि अभिग्गह, नाणे तह दंसणे चरित्ते अ।
तवविरिआयारम्मि अ, दव्वाइ अणेगहा हुंति ॥१॥[ श्रा.वि./गा.१२वृ.] परिवाडी सज्झाओ, देसणसवणं च चिंतणी चेव । सत्तीए कायव्वं, सिअपंचमि नाणपूआ य ॥२॥ [ श्रा.वि./गा.१२व.] संमज्जणवलेवण, गुंहलिया मंडणं च चिइभवणे। चेइअपूआवंदणनिम्मलकरणं च बिंबाणं ॥३॥ [ श्रा.वि./गा.१२वृ.] चारित्तंमि जलूआ, जूआ गंडोलपाडणं चेव।। वणकीडखारदाणं, इंधणजलणन्नतसरक्खा ॥४॥ [ श्रा.वि./गा.१२व.] वज्जइ अब्भक्खाणं, अक्कोसं तह य रुक्खवयणं च । देवगुरुसवहकरणं, पेसुन्नं परपरीवायं ॥५॥ [ श्रा.वि./गा.१२वृ.] पिइमाइदिट्ठिवंचण, जयणं निहिसुंकपडिअविसयंमि । दिणि बंभ रयणिवेला, परनरसेवाइ परिहारो ॥६॥ [ श्रा.वि./गा.१२व.] धणधन्नाईनवविहइच्छामाणंमि निअमसंखेवो। परपेसणसंदेस य, अहगमणाई अ दिसिमाणे ॥७॥ [ श्रा.वि./गा.१२व.] पहाणंगरायधूवणविलेवणाहरणफुल्लतंबोलं । घणसारागुरुकुंकुमपोहिसमयनाहिपरिमाणं ॥८॥ [ श्रा.वि./गा.१२वृ.] मंजिट्ठलक्खकोसुंभगुलिअरागाण वत्थपरिमाणं ।
रयणं वज्जेमणिकणगरुप्पमुत्ताइपरिमाणं ॥९॥ [ श्रा.वि./गा.१२वृ.] १. L.P. । जय' मु० C. नास्ति ॥ २. L.P. । तथाहि-मु० C. नास्ति ।। ३. L.P. | गृहि' मु०। गूंह इति श्राद्धविधौ ॥ ४. मुत्ता श्राद्धविधिवृत्तौ "सुत्ता मु० C.L. |
D:\new/d-2.pm5\3rd proof