Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 456
________________ ४१६ ] सर्वजीवक्षमणं यथा "खामेमि सव्वजीवे, सव्वे जीवा खमंतु मे । मित्ती मे सव्वभूएसुं, वेरं मज्झ न केणई " ॥ [ वंदितुसूत्रे / ४९ ] इत्यादि । प्रत्याख्यानं च चतुर्विधाहारविषयं ग्रन्थिसहितेन सर्वव्रतसङ्क्षेपरूपदेशावकाशिकव्रतस्वीकरणं च, यदुक्तं दिनकृत्ये - " पाणिवहमुसादत्तं " [ श्राद्धदिनकृत्ये गा० ३००-१] इत्यादि गाथाद्वयं प्राग् लिखितमेव । तथा शेषपापस्थानवर्जनं यथा – "तहा कोहं च माणं च, मायं लोभं तहेव य । पिज्जं दोसं च वज्जेमि, अब्भक्खाणं तहेव य ॥१॥ [ श्रा. दि. / ३०२] अरइरई पेसुन्नं, परपरिवायं तहेव य । मायामोसं च मिच्छत्तं, पावठाणाणि वज्जिमो ॥२॥ [ श्रा. दि. / ३०३ ] इति । तथा - “जइ मे हुज्ज पमाओ, इमस्स देहस्सिमाइ रयणीए । आहारमुवहि देहं सव्वं तिविहेण वोसिरिअं ॥१॥ [सं.पो.सू.गा./४] नमस्कारपूर्वमनया गाथया त्रिः साकारानशनस्वीकरणं पञ्चनमस्कारस्मरणं च स्वापावसरे कार्यम्, ततो विविक्तायामेव शय्यायां शयितव्यम्, न तु स्त्र्यादिसंसक्तायाम्, तथा सति सतताभ्यस्तत्वाद् विषयप्रसङ्गस्योत्कटत्वाच्च वेदोदयस्य पुनरपि तद्वासनया बाध्येत जन्तुः । अतः सर्वथोपशान्तमोहेन धर्मवैराग्यादिभावनाभावितेनैव च निद्रा कार्येति स्वापविधिः । तथा ‘प्रायेण' इति बाहुल्येन, गृहस्थत्वादस्य अब्रह्म - मैथुनं तस्य वर्जनम् -त्यजनं, गृहस्थेन हि यावज्जीवं ब्रह्मव्रतं पालयितुमशक्तेनापि पर्वतिथ्यादिबहुदिनेषु ब्रह्मचारिणैव भाव्यम् ॥६६॥ अथ निद्रान्ते किं कर्त्तव्यमित्याह - [ धर्मसंग्रहः- द्वितीयोऽधिकारः निद्राक्षयेऽङ्गनाऽङ्गानामशौचादेर्विचिन्तनम् । इत्याहोरात्रिकी चर्या, श्रावकाणामुदीरिता ॥६७॥ ततः परिणतायां रात्रौ निद्रायाः क्षये - नाशे सत्यनादिभवाभ्यासरसोल्लसद्दुर्ज्जयकामरागजयार्थम्, अङ्गनाः – स्त्रियस्तासामङ्गानां - शरीराणां यद् अशौचम् अपावित्र्यं तस्य विचिन्तनं - विशेषेण विचारणम्, आदिशब्दात् जम्बूस्वामिस्थूलभद्रादिमहर्षिसुश्राद्धादिदुष्पालनशीलपालनपवित्रचरित्रकषायजयोपायभवस्थित्यत्यन्तदुःस्थताएषामपि चिन्तनमित्यर्थः, तद्विशेषतो गृहिधर्मो भवतीत्यन्वयः । धर्ममनोरथानां ग्रहणम्, D:\new/d-2.pm5\3rd proof —

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500