Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
४१४]
[धर्मसंग्रहः-द्वितीयोऽधिकारः साम्प्रतं प्रतिक्रमणकरणानन्तरं यत् कर्त्तव्यं तदाह –'गुरोः' धर्माचार्यस्य 'विश्रामणा' श्रमापनयनसम्बाधनादिरूपा, उपलक्षणत्वात् संयमयात्रापृच्छाद्यपि ग्राह्यम् , चः समुच्चये, एवो निश्चये, अन्वयस्तूक्त एव । अत्र च यद्यपि साधव उत्सर्गतः सम्बाधनां न कारयन्ति, "संवाहणा दंतपहोअणा य" [ दशवकालिक ३।३] इतिवचनात् , तथापि द्वितीयपदे साधुभ्यः सकाशात् , तदभाव तथाविधश्रावकादेरपि कारयन्त्येव, एवं श्रमापनयनाद्यपि, परिणामविशुद्ध्या तद्विषये क्षमाश्रमणं ददतो निर्जरालाभो विनयश्च कृतो भवतीति । ततो विश्रामणकरणानन्तरं स्वाध्यायस्याणुव्रतविध्यादिस्मरणस्य नमस्कारादिपरावर्तनस्य वाचनादिपञ्चविधस्य वा करणं -विधानम् , यस्तु साधूपाश्रयमागन्तुमशक्तो राजादिर्वा महधिको वा बहपायः स स्वगह एवावश्यकं स्वाध्यायं च करोति, स्वाध्यायस्य हि महाफलम् । यदाह -
"बारसविहम्मि वि तवे, सब्भितरबाहिरे कुसलदिढे।
न वि किंचि अत्थि होही, सज्झायसमं तवो कम्म" ॥१॥[ ] तथा- "सज्झाएण पसत्थं, झाणं जाणइ अ सच्चपरमत्थं ।
सज्झाए वतो, खणे खणे जाइ वेरग्गं" ॥१॥[उ.मा./३३८ ] इति ॥६५।। साम्प्रतं रात्रिविषयं यद्विधेयं तदर्शयन्नाह -
गत्वा गृहेऽथ कालेऽर्हद्गुरुस्मृतिपुरस्सरम् ।
अल्पनिद्रोपासनं च, प्रायेणाब्रह्मवर्जनम् ॥६६॥ अथेति स्वाध्यायानन्तर्ये, 'गृहे गत्वा' 'काले' अवसरे रात्रेः प्रथमे यामेऽर्द्धरात्रे वा शरीरसात्म्येन, निजगृहे स्वकीयपुत्रादीनां पुरतो धर्मदेशनाकथनेन निद्रावसरे जात इत्यर्थः । अल्पनिद्राया उपासनं -सेवनं विशेषतो गृहिधर्मो भवतीति सम्बन्धः । यतो दिनकृत्ये -
"काऊण सयणवग्गस्स, उत्तमं धम्मदेसणं । सिज्जाठाणं तु गंतूणं, तओ अन्नं करे इमं" ॥१॥[ श्रा.दि./२९४ ] इति । अत्र 'अप्राप्ते हि शास्त्रमर्थवद्'इति [निद्राया अल्पत्वे विधिरित्यवसेयम्] कथं
१. L.P. । नमस्काराप° C. । नमस्कारादपि मु० ॥ २. [दशवैकालिकनि] ॥ ३. करे अन्नं तओ इम-इति श्राद्धदिनकृत्ये ॥ ४. इतोऽग्रे "निद्रेति विशेष्यं, अल्पेति विशेषणं, विशेषणस्य चात्र विधिः, 'सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रामेत' इति न्यायात् , निद्रेति विशेष्यं, तेन न तत्र विधिः, दर्शनावरणकर्मोदयेन निद्रायाः स्वतः सिद्धत्वात्' इति पाठ C. मूल, मु० मध्ये च ईदृशे [ ] कोष्ठके वर्तते, L.P. नास्ति ॥
D:\new/d-2.pm5\3rd proof

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500