Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 457
________________ निद्राक्षये कर्त्तव्यम्-श्लो० ६७॥] [४१७ तत्र स्त्रीशरीरेष्वशुचिचिन्तनमेवम् – "मंसं इमं मुत्तपुरीसमीसं, सिंहाण खेलाण य निज्जरंतं । एअंअणिच्चं किमिआण वासं,पासं नराणंमइबाहिराणं"॥१॥[ श्रा.दि./३१४] इत्यादि । जम्बूस्वामिस्थूलभद्रादिमहर्षिचरित्राणि तु प्रसिद्धान्येव । कषायजयोपायस्तु तत्तद्दोषप्रतिपक्षसेवादिना स्यात् । तथा हि -क्रोधः क्षमया १, मानो मार्दवेन २, मायाऽऽर्जवेन ३, लोभ: सन्तोषेण ४, रागो वैराग्येण ५, द्वेषो मैत्र्या ६, मोहो विवेकेन ७, कामः स्त्रीशरीराशौचभावनया ८, मत्सरः परसम्पदुत्कर्षेऽपि चित्तानाबाधया ९, विषयाः संयमेन १०, अशुभमनोवाक्काययोगा गुप्तित्रयेण ११, प्रमादोऽप्रमादेन १२, अविरतिविरत्या १३ च सुखेन जीयन्ते । भवस्थितेरत्यन्तदुःस्थता च गतिचतुष्टयेष्वपि प्रायो दुःखप्राचुर्यानुभवाद्भावनीया । तत्र नारकतिरश्चां दुःखबाहुल्यं प्रतीतमेव । आह च - "अच्छिनिमीलणमित्तं, णत्थि सुहं दुक्खमेव अणुबद्धं । नरए नेरड्आणं, अहोनिसं पच्चमाणाणं ॥१॥[ दे.श./९०] जं नरए नेरइआ, दुक्खं पावंति गोअमा ! तिक्खं । तं पुण निगोअमज्झे, अणंतगुणिअं मुणेअव्वं ॥२॥[ दे.श./९१] मानुष्यके गर्भजन्मजरामरणविविधाधिव्याधिदौःस्थ्याधुपद्रवैर्दुःखितैव देवत्वेऽपि च्यवनदास्यपराभवादिभिः । ऊचे च - "सुईहिं अग्गिवण्णाहिं, संभिण्णस्स निरंतरं । जारि गोअमा ! दुक्खं, गब्भे अट्ठगुणं तओ ॥१॥[ र.सं./३०० ] गब्भाओ नीहरंतस्स, जोणीजंतनिपीलणे। सयसाहस्सिअं दुक्खं, कोडाकोडीगुणं पि वा ॥२॥ [ र.सं./३०१] चारगनिरोहवहबंधरोगधणहरणमरणवसणाई । सतावा अजसो, विग्गोवणया य माणुस्से ॥३॥[उ.मा./२८३] चिंतासंतावेहि अ, दारिद्दरुआहि दुप्पउत्ताहिं । लभ्रूण वि माणुस्सं, मरंति केई सुनिविण्णा ॥४॥[उ.मा./२८४] ईसाविसायमयकोहमायलोहेहिं एवमाईहिं । देवा वि समभिभूआ, तेसिं कत्तो सुहं नाम?" ॥५॥[उ.मा./२८७ ] इत्यादि। १. न्ना-L.P.C. || D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500