________________
निद्राक्षये कर्त्तव्यम्-श्लो० ६७॥]
[४१७ तत्र स्त्रीशरीरेष्वशुचिचिन्तनमेवम् – "मंसं इमं मुत्तपुरीसमीसं, सिंहाण खेलाण य निज्जरंतं । एअंअणिच्चं किमिआण वासं,पासं नराणंमइबाहिराणं"॥१॥[ श्रा.दि./३१४] इत्यादि ।
जम्बूस्वामिस्थूलभद्रादिमहर्षिचरित्राणि तु प्रसिद्धान्येव । कषायजयोपायस्तु तत्तद्दोषप्रतिपक्षसेवादिना स्यात् । तथा हि -क्रोधः क्षमया १, मानो मार्दवेन २, मायाऽऽर्जवेन ३, लोभ: सन्तोषेण ४, रागो वैराग्येण ५, द्वेषो मैत्र्या ६, मोहो विवेकेन ७, कामः स्त्रीशरीराशौचभावनया ८, मत्सरः परसम्पदुत्कर्षेऽपि चित्तानाबाधया ९, विषयाः संयमेन १०, अशुभमनोवाक्काययोगा गुप्तित्रयेण ११, प्रमादोऽप्रमादेन १२, अविरतिविरत्या १३ च सुखेन जीयन्ते । भवस्थितेरत्यन्तदुःस्थता च गतिचतुष्टयेष्वपि प्रायो दुःखप्राचुर्यानुभवाद्भावनीया । तत्र नारकतिरश्चां दुःखबाहुल्यं प्रतीतमेव । आह च -
"अच्छिनिमीलणमित्तं, णत्थि सुहं दुक्खमेव अणुबद्धं । नरए नेरड्आणं, अहोनिसं पच्चमाणाणं ॥१॥[ दे.श./९०] जं नरए नेरइआ, दुक्खं पावंति गोअमा ! तिक्खं ।
तं पुण निगोअमज्झे, अणंतगुणिअं मुणेअव्वं ॥२॥[ दे.श./९१] मानुष्यके गर्भजन्मजरामरणविविधाधिव्याधिदौःस्थ्याधुपद्रवैर्दुःखितैव देवत्वेऽपि च्यवनदास्यपराभवादिभिः । ऊचे च -
"सुईहिं अग्गिवण्णाहिं, संभिण्णस्स निरंतरं । जारि गोअमा ! दुक्खं, गब्भे अट्ठगुणं तओ ॥१॥[ र.सं./३०० ] गब्भाओ नीहरंतस्स, जोणीजंतनिपीलणे। सयसाहस्सिअं दुक्खं, कोडाकोडीगुणं पि वा ॥२॥ [ र.सं./३०१] चारगनिरोहवहबंधरोगधणहरणमरणवसणाई ।
सतावा अजसो, विग्गोवणया य माणुस्से ॥३॥[उ.मा./२८३] चिंतासंतावेहि अ, दारिद्दरुआहि दुप्पउत्ताहिं । लभ्रूण वि माणुस्सं, मरंति केई सुनिविण्णा ॥४॥[उ.मा./२८४] ईसाविसायमयकोहमायलोहेहिं एवमाईहिं । देवा वि समभिभूआ, तेसिं कत्तो सुहं नाम?" ॥५॥[उ.मा./२८७ ] इत्यादि।
१. न्ना-L.P.C. ||
D:\new/d-2.pm5\3rd proof