Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 438
________________ ३९८] [धर्मसंग्रहः-द्वितीयोऽधिकारः तुर्यव्रतमाह - "चउत्थे अणुव्वयंमि, निच्चं परदारगमणविरईओ। आयरियमप्पसत्थे इत्थ०" ॥१५॥ 'चतुर्थे अणुव्रते' नित्यं सदा, परे-आत्मव्यतिरिक्ताः तेषां दाराः -परिणीतसंगृहीतभेदभिन्नानि कलत्राणि तेषु गमनम् -आसेवनं तस्य विरतेरित्यादि प्राग्वत् ॥१५॥ अस्यातिचारप्रतिक्रमणायाह - "अपरिग्गहिया इत्तर, अणंग विवाह तिव्वअणुरागे । चउत्थ वयस्सइयारे, पडि०" ॥१६॥[] 'अपरिगृहीता' विधवा तस्यां गमनमपरिगृहीतागमनम् १ 'इतर त्ति' इत्वरमल्पकालं भाटीप्रदानतः केनचित् स्ववशीकृता वेश्या तस्यां गमनं इत्वरपरिगृहीतागमनम् २ अणंग त्ति' अनङ्गः-कामस्तत्प्रधाना क्रीडा -अधरदशनालिङ्गनाद्या तां परदारेषु कुर्वतोऽनङ्गक्रीडा, वात्स्यायनायुक्तचतुरशीतिकरणासेवनं वा 'विवाह त्ति' परकीयापत्यानां स्नेहादिना विवाहस्य करणं परविवाहकरणम् , स्वापत्येष्वपि सङ्ख्याभिग्रहो न्याय्य: ४ 'तिव्वअणुरागं त्ति' कामभोगतीव्रानुरागः, कामेषु -शब्दादिषु , भोगेषु –रसादिषु , तीव्रानुरागः -अत्यन्तं तदध्यवसाय: ५, स्वदारसन्तोषिणश्च त्रय एवान्त्या अतिचाराः, आद्यौ तु भङ्गावेव, स्त्रिया अपि तथैव, यद्वाऽतिक्रमादिभिरतिचारता अवसेया, एतानाश्रित्य यद्वद्धमित्यादि प्राग्वत् ।।१६।। पञ्चमाणुव्रतमाह - "इत्तो अणुव्वए पंचमंमि आयरियमप्पसत्थंमि । परिमाणपरिच्छेए, इत्थ०" ॥१७॥ 'इतः' तुर्यव्रतानन्तरं, धनधान्यादिनवविधपरिग्रहपरिमाणलक्षणे ‘पञ्चमे अणुव्रते' यदाचरितमप्रशस्ते भावे सति, क्व विषये ? 'परिमाणपरिच्छेदे' परिग्रहप्रत्याख्यानकालगृहीतप्रमाणोल्लङ्घने, अत्रेत्यादि प्राग्वत् ॥१७॥ अस्यातिचारप्रतिक्रमणायाह - "धणधन्नखित्तवत्थु , रुप्पसुवण्णे य कुवियपरिमाणे । दुपए चउप्पयंमी, पडि०" ॥१८॥[ ] १. L.P.C. I रागो त्ति-मु० ॥ २. इतोऽग्रे C. "उक्तं च-परदारवज्जिणो पंच दु तिन्नि उ सदारसंतुटे । इत्थिइ तिन्नि पंच व नवविगप्पेहिं नायव्वं ति" इति C. प्रतौ मूलपाठ: अधिकः ॥ D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500