Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 443
________________ 'वंदित्तुसूत्र' विवरणम्-श्लो० ६५॥] [४०३ "तिविहे दुप्पणिहाणे, अणवट्ठाणे तहा सइविहूणे । सामाइअ वितहकए, पढमे सिक्खावए निंदे" ॥२७॥ 'त्रिविधं' त्रिप्रकारं 'दुष्प्रणिधानं' कृतसामायिकस्य मनोवाक्कायानां दुष्प्रयुक्तता, तत्र मनसा गृहादिव्यापारचिन्तनम् १, वाचा सावद्यकर्कशादिभाषणम् २, कायेनाप्रत्युपेक्षिताप्रमार्जितस्थण्डिलादौ निषदनादिविधानम् ३, 'अनवस्थानं' सामायिककालावधेरपूरणं यथाकथञ्चिद्वाऽनादृतस्य करणम् ४, तथा 'स्मृतिविहीनं' निद्रादिप्रमादात् शून्यतयाऽनुष्ठितम् ५, एतानाश्रित्य 'सामायिके' प्रथमे शिक्षाव्रते 'वितथाकृते' सम्यगननुपालिते, योऽतिचारस्तं निन्दामीति ॥२७॥ अधुना देशावकाशिकं व्रतं -तच्च पूर्वं योजनशतादिना यावज्जीवं गृहीतदिग्व्रतस्य तथाभीष्टकालं गृहशय्यास्थानादेः परतो गमननिषेधरूपं, सर्वव्रतसंक्षेपकरणरूपं वा । अस्यातिचारप्रतिक्रमणायाह - "आणवणे पेसवणे, सद्दे रूवे य पुग्गलक्खेवे । देसावगासियंमी, बीए सिक्खावए निंदे ॥२८॥ गृहादौ कृतदेशावकाशिकस्य गृहादेर्बहिस्तात् केनचित् किञ्चिद्वस्त्वानयतः आनयनप्रयोगः १ एवं प्रस्थापयतः प्रेष्यप्रयोगः २ गृहादेर्बहिःस्थस्य कस्यचित् काशितादिना कार्यकरणार्थमात्मानं ज्ञापयतः शब्दानुपात: ३ एवं स्वरूपं दर्शयतो मालादावारुह्य पररूपाणि वा प्रेक्षमाणस्य रूपानुपात: ४ नियन्त्रितक्षेत्राद् बहिःस्थितस्य कस्यचित् लेष्ट्वादिक्षेपणेन स्वकार्यं स्मारयतः पुद्गलक्षेप: ५ 'देसावगासियंमीत्यादि' प्राग्वत् ॥२८॥ __अधुना पोषधोपवासः -तत्र पोषं पुष्टिं प्रक्रमाद् धर्मस्य धत्त इति पोषधः - अवश्यमष्टम्यादिपर्वदिनानुष्ठेयो व्रतविशेषः, तत्रोपवसनं पोषधोपवासः । तद्भेदास्तु पौषधव्रते उक्तास्ततोऽवसेयाः । अत्र चातिचारप्रतिक्रमणायाह - "संथारुच्चारविही, पमाय तह चेव भोयणाभोए । पोसहविहिविवरीए, तइए सिक्खावए निदे" ॥२९॥ 'संस्तारकः' कम्बलादिमय उपलक्षणत्वाच्छय्यापीठफलकादि च, 'उच्चार त्ति' उच्चारप्रश्रवणभूमयो द्वादश[द्वादश]विण्मूत्रस्थण्डिलानि, एषां विधौ प्रमादः, कोऽर्थः ? शय्यायां संस्तारके च चक्षुषा अप्रत्युपेक्षिते दुष्प्रत्युपेक्षिते वोपवेशनादि कुर्वतः प्रथमोऽतिचारः १ एवं रजोहरणादिना अप्रमार्जिते दुष्प्रमार्जिते च द्वितीयः २ एवमुच्चारादिभूमीनामपि १. स्वं रूपं-इति श्राद्धदिनकृत्ये प०१२० ॥२. द्वादश-L.P.C. नास्ति, श्राद्धदिनकृत्ये अस्ति ।। D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500