Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
४०८]
दृष्टान्तान्तरमाह -
4
'जहा विसं कुट्ठगयं मंतमूलविसारया ।
विज्जा हणंति मंतेहिं, तो तं हवइ निव्विसं" ॥३८॥ कण्ठ्या । नवरं –‘विज्जा' इति वैद्याः 'तं ति' तत् पापम्, यद्यप्यसौ विषार्त्तस्तेषां मन्त्राक्षराणां न तथाविधमर्थमवबुद्ध्यते, तथाप्यचिन्त्यो हि मणिमन्त्रौषधीनां प्रभाव' इति तदक्षरश्रवणेऽपि गुणः संपनीपद्यते ॥३८॥
दान्तिक माह
-
"एवं अट्ठविहं कम्मं, रागदोससमज्जियं ।
आलोयंतो य निंदितो, खिप्पं हणइ सुसावओ" ॥३९॥
कण्ठ्या । नवरं – सुशब्दः पूजार्थः, स च "कयवयकम्मो " [ ] इत्यादिना पूर्वोक्त - षट्स्थानयुक्तस्य भाव श्रावकत्वस्य सूचकः । एनमेवार्थं सविशेषमाह - "कयपावो वि मणुस्सो, आलोइयनिंदिओ गुरुसगासे । होइ अइरेगलहुओ, ओहरियभरु व्व भारवहो" ॥४०॥
[ धर्मसंग्रहः- द्वितीयोऽधिकारः
सुबोधा नवरं – मनुष्यग्रहणमेतेषामेव प्रतिक्रमार्हत्वख्यापनार्थम्, 'आलोइअनिंदिओ त्ति' आलोचितनिन्दितः सम्यक्कृतालोचननिन्दाविधिरित्यर्थः, 'गुरुसकाशे' इत्यनेन चागुरोरगीतार्थादेरन्तिके आत्मनैव वा क्रियमाणाया आलोनचायाः शुद्ध्यभावो दर्शितः, 'ओहरिअरु व्व त्ति' अपहृतभार इवेति ॥ ४०॥
44
सम्प्रति श्रावकस्य बह्वारम्भरतस्याप्यावश्यकेन दुःखान्तो भवतीति दर्शयितुमाह 'आवस्सएण एएण, सावओ जइ वि बहुरओ होइ । दुक्खाणमंतकिरियं, काही अचिरेण कालेण" ॥४१॥
आयश्यकेनैतेनेति –षड्विधभावावश्यकरूपेण, न तु दन्तधावनादिना द्रव्यावश्यकेन, ‘श्रावको’ ‘यद्यपि’ ‘बहुरजा' बहुबध्यमानकर्मा बहुरतो वा विविधसावद्यारम्भासक्तो भवति, तथापीत्यध्याहाराद् ‘दुःखानां'' शारीरमानसानां 'अंतकिरियं' अन्तक्रियां विनाशं 'करिष्यत्यचिरेण' स्तोकेनैव कालेन, अत्र चान्तक्रियाया अनन्तरहेतुर्यथाख्यातचारित्रम्, तथापि परम्पराहेतुरिदमपि जायते, सुदर्शनादेरिवेति ॥ ४१ ॥
सम्प्रति विस्मृतातिचारं प्रतिक्रमितुमाह -
44
'आलोयणा बहुविहा, न य संभरिया पडिक्कमणकाले । मूलगुणउत्तरगुणे, तं निंदे तं च गरिहामि " ॥४२॥
D:\new/d-2.pm5\3rd proof

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500