Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
४१०]
[धर्मसंग्रहः-द्वितीयोऽधिकारः "मम मंगलमरिहंता, सिद्धा साहू सुअं च धम्मो य ।
समद्दिट्ठी देवा, दिंतु समाहिं च बोहिं च" ॥४७॥ 'मम मङ्गलमर्हन्तः सिद्धाः साधवः' 'श्रुतं' चाङ्गोपाङ्गाद्यागमः, 'धर्मः' चारित्रात्मकः, चशब्दाल्लोकोत्तमाश्च, शरणं चैते इति द्रष्टव्यम् । चत्तारि मङ्गलमित्यादौ चत्वार्येव मङ्गलान्युक्तानि, अत्र तु धर्मान्तर्गत्वेऽपि श्रुतस्य पृथग्ग्रहणं ज्ञानक्रियाभ्यां समुदिताभ्यामेव मोक्ष इति ज्ञापनार्थम् , तथा 'सम्यग्दृष्टयः' अर्हत्पाक्षिका देवाश्च देव्यश्चेत्येकशेषाद् देवा - यक्षाम्बाप्रभृतयो 'ददतु' प्रयच्छन्तु 'समाधि' चित्तस्वास्थ्यं 'बोधि' प्रेत्य जिनधर्मप्राप्तिरूपाम् । आह -ते देवाः समाधिदाने किं समर्था न वा ?, यद्यसमर्थास्तहि तत्प्रार्थनस्य वैयर्थ्य, यदि समर्थास्तहिं दूरभव्याभव्येभ्यः किं न प्रयच्छन्ति?, अथैवं मन्यते –योग्यानामेव ते समर्था, नायोग्यानां, तर्हि योग्यतैव प्रमाणम् , किं तैरजागलस्तनकल्पैः ?, अत्रोच्यते, सर्वत्र योग्यतैव प्रमाणम् , परं न वयं विचाराक्षमनियतिवाद्यादिवदेकान्तवादिनः, किन्तु जिनमतानुयायिनः, तच्च सर्वनयसमूहात्मकस्याद्वादमुद्रानतिभेदि, 'सामग्री वैजनिका'इति वचनात् , यथा हि घटनिष्पत्तौ मृदो योग्यतायामपि कुलालचक्रचीवरदवरकदण्डादयोऽपि तत्र सहकारिकारणम् , एवमिहापि जीवयोग्यतायां सत्यामपि तथा तथा प्रत्यूहनिराकरणेन देवा अपि समाधिबोधिदाने समर्था भवन्ति मेतार्यादेरिव इत्यतो न निरर्थका तत्प्रार्थनेति ॥४७॥ ___ ननु स्वीकृतव्रतस्य प्रतिक्रमणं युक्तं, न त्ववतिनां व्रतासत्त्वेनातिचारासंभवादिति चेत् , मैवं, यतो नातिचारेष्वेव प्रतिक्रमणं, किन्तु चतुर्षु स्थानेषु इति । येषु चतुर्षु स्थानेषु प्रतिक्रमणं भवति तदुपदर्शनायाह -
"पडिसिद्धाणं करणे, किच्चाणमकरणे अ पडिक्कमणं ।
अस्सद्दहणे अ तहा, विवरीअपरूवणाए य" ॥४८॥ 'प्रतिषिद्धानां' सम्यक्त्वाणुव्रतादिमालिन्यहेतुशङ्कावधादीनां करणे' 'कृत्यानां' चाङ्गीकृतपूजादिनियमानामकरणे 'अश्रद्धाने' च निगोदादिविचारविप्रत्यये, तथा 'विपरीतप्ररूपणायां' उन्मार्गदेशनायाम् , इयं हि चतुरन्तादभ्रभवभ्रमणहेतुर्मरीच्यादेरिव, तस्यां चानाभोगादिना कृतायां प्रतिक्रमणं भवतीति । ननु श्रावकस्य धर्मकथनेऽधिकारोऽस्ति ?, अस्तीति ब्रूमः, गीतार्थादधिगतसूत्रार्थस्य गुरुपरतन्त्रवचनस्य तस्यैव सूत्रार्थस्य
१. L.P. I “मरहंता-मु० C. ॥ २. इति । तान्याह-पडि' L.P. || ३. दुरन्तादभ्र इति श्राद्धदिनकृत्ये प० १४३ ॥
D:\new/d-2.pm5\3rd proof

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500