Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 439
________________ 'वंदित्तुसूत्र' विवरणम्-श्लो० ६५॥] [३९९ _ 'धनं' गणिमादि चतुर्द्धा, तत्र गणिमं -पूगफलादि, धरिमं -गुडादि, मेयं -घृतादि, परिच्छेद्यं -माणिक्यादि, 'धान्यं' व्रीह्यादि चतुर्विंशतिधा, एतयोरतिक्रमोऽतिचारः, तत्रधनधान्यस्य प्रमाणप्राप्तस्याधमर्णादिभ्योऽधिकलाभे समुपस्थिते यावताऽग्रेतनं विक्रीणीते तावत् तद्गृह एव तत्स्थापयतः, सत्यङ्कारेण वा स्वीकुर्वतः, स्थूलमूटकादिबन्धनेन वा धनधन्यातिक्रमरूपः प्रथमोऽतिचारः 'क्षेत्रं' सेतुकेतूभयात्मकं 'वास्तु'खातोच्छ्रितोभयात्मकं तयोरधिकसम्भवे व्यादिसंयोगजनितोऽतिचार: २, 'रूप्यं' रजतं 'सुवर्णं' कनकं, एतयोः पत्न्यादिभ्यः प्रदानेन ३, 'कुपितं' स्थालकच्चोलादि, तस्य स्थूलत्वादिविधानेन ४, "द्विपदं' गन्त्रीदास्यादि 'चतुष्पदं' गवाश्वादि, तत्र द्विपदचतुष्पदां गर्भागणनेन ५, शेषं प्राग्वत् ॥१९॥ साम्प्रतं त्रीणि गुणव्रतानि, तत्राद्यप्रतिक्रमणायाह - "गमणस्स य परिमाणे, दिसासु उडे अहे अतिरिअं च । वुड्डिसइअंतरद्धा, पढमंमि गुणव्वए निदे" ॥१९॥ गमनस्य [च] परिमाणे' गतेरियत्ताकरणे, चशब्दाद् अतिक्रान्तम् , क्व विषये ? 'दिक्षु तदेवाह -उड्डे ति' उर्ध्वं योजनद्विती(त)यादिना गृहीतप्रमाणस्यानाभोगादिनाऽधिकगमनमूर्ध्वदिक्प्रमाणातिक्रमरूपः प्रथमोऽतिचारः १ एवमधस्तिर्यग्दिशोश्चातिचारद्वयं वाच्यम् ३ 'वुड्ढि त्ति' क्षेत्रवृद्धिः, कोऽर्थः ? सर्वासु दिक्षु योजनशतादिना गृहीतप्राणस्यान्यतरस्यां दिशि योजनशतादेः परतः कायोत्पत्तावन्यादिक्सम्बन्धीनि कतिचिद्योजनानि जिगमिषितायां दिशि वर्द्धयतो दिग्द्वयमीलने त्वङ्गीकृतप्रमाणस्यानतिक्रमाद् भङ्गाभङ्गलक्षणक्षेत्रवृद्धिरूपस्तुर्योऽतिचारः ४ 'सइअंतरद्ध त्ति' स्मृत्यन्त - स्मृतेभ्रंश इत्यर्थः यथा पूर्वस्यां दिशि कृतयोजनशतप्रमाण्यस्य गमनकाले च शतं पञ्चाशद्वा कृतमिति सन्देहे व्यक्तमस्मरतः पञ्चाशत उपरि गच्छतः पञ्चमोऽतिचारः, शतात् परतो भङ्ग एव ५, तदेवं प्रथमे नियमितकतिपयभूभागं मुक्त्वा चतुर्दशरज्जुप्रमाणलोकगतजन्तुजातयातनारक्षणरूपाय गुणाय व्रतं तस्मिन् यदतिचरितमित्यादि प्राग्वत् ॥१९॥ साम्प्रतं द्वितीयं गुणव्रतम् , तच्च द्विधा –भोगतः कर्मतश्च, भोगोऽपि द्विधा - १. यावन्नाऽग्रे० इति श्राद्धदिनकृत्ये प० ९८ ॥ २. च-L.P.C. नास्ति ॥ ३. द्वितया L.P.C. I 'द्वितीया इति श्राद्धदिनकृत्ये प० १०६ ॥ ४. किं शतं-इति श्राद्धदिनकृत्ये प० १०२ ।। ५. 'नाया र इति श्राद्धदिनकृत्ये प० १०३ ॥ D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500