Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
कायोत्सर्गस्वरूपम्-श्लो० ६५ ॥ ]
"निअयालयाओ गमणं, अण्णत्थ उ सुत्तपोरुसिनिमित्तं ।
होइ विहारो इत्थ वि, पणवीसं हुंति उस्सग्गा" ॥१॥ [ आव. भा. प्र. / २३४] सूत्रे च - उद्देशसमुद्देशयोः सप्तविंशतिः, अनुज्ञापनायां च । यतः - "उद्देससमुद्देसे, सत्तावीसं अणुण्णवणयाए ।
अट्ठेव य ऊसासा, पट्ठवणपडिक्कमणमाई" ॥१॥ [ आव.नि./१५३४ ] उत्तरार्धव्याख्या -"पट्ठविओ कज्जनिमित्तं जड़ खलइ, अट्ठस्सास उस्सग्गं करिअ गच्छइ, बितिअवारं जड़ तो सोलसुस्सासं, तइअवारं जड़ तो न गच्छइ, अण्णो पट्ठविज्जइ, अवस्सकज्जे वा देवे वंदिअ पुरओ साहुं ठवेत्ता अण्णेण समं गच्छति । कालपडिक्कमणे वि अड्डुस्सासा, आदिसद्दाउ कालगिण्हणपट्टवणे अ गोअरचरिआए अक्खंधपरिट्ट अट्ठ चेव, केसिंचि परिअट्टणे पणवीसा" [ आव.नि. वृत्तौ ] ।
रात्रौ स्वप्नदर्शने –प्राणवधाद्यासेवने शतोच्छ्वासाः, मैथुनासेवने चाष्टतोच्छ्वासा इति भावितमेव । तथा नौनदीसन्तारे पञ्चविंशतिरुच्छ्वासाः । यतः -
—
'नावाए उत्तरिडं, वहमाई तह नई च एमेव ।
संतारेण चलेण व, गंतुं पणवीसमुस्सासा" ॥१॥ [ आव.नि./ १५३८ ] उच्छ्वासमानं चेत्थं
'पायसमा उस्सासा, कालपमाणेण हुंति णायव्वा ।
एवं कालपमाणं, उस्सग्गे होइ णायव्वं " ॥१॥ [ आव.नि./१५३९ ]
पादः श्लोकपादः । कायोत्सर्गविधिस्त्वेवम् –
44
44
-
[ ३८९
"पुव्वं ठंति अ गुरुणो, गुरुणा उस्सारिअंमि पारिंति ।
ठायंति उ सविसेसं, तरुणा अण्णोण्णचरिआ उ ॥ १ ॥ [ आव.नि./ १५४४]
चउरंगुलमुहपोत्ती, उज्जुए डब्बहत्थरयहरणं ।
वोसट्टचत्तदेहो, काउस्सग्गं करेज्जाहि" ॥२॥ [ आव.नि./ १५४५ ] चउरंगुलं ति –चत्वार्यङ्गुलानि पादयोरन्तरं कार्यं, मुखपोतिका च उज्जुए त्ति - दक्षिणहस्ते ग्राह्या, शेष सुगमम् । स च कायोत्सर्गः उच्छ्रित १ निषण्ण २ शयित ३ भेदेन त्रिधा, एकैकश्चतुर्द्धा - उच्छ्रितोच्छ्रितो द्रव्यत उच्छ्रित ऊर्ध्वस्थानं भावत उच्छ्रितो धर्मशुक्लध्यान इति प्रथमः १, तथा द्रव्यत उच्छ्रित ऊर्ध्वस्थानं भावतोऽनुच्छ्रितः
१. वरिआ - L. P. C. I
D:\new/d-2.pm5\ 3rd proof
-

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500