Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 432
________________ ३९२] [ धर्मसंग्रहः- द्वितीयोऽधिकारः "पंचमहव्वयजुत्तो, अनलसमाणपरिवज्जिअमई अ । संविग्गनिज्जरट्ठी, किइकम्मकरो हवइ साहू" ॥१॥ [ आ.नि./११९७ ] ति इत्यनया निर्युक्तिगाथया साधुग्रहणेन श्रावकस्य व्यवच्छेदान्न संगतं तस्य वन्दनकम्, नैवम्, यतः साधुग्रहणं तत्र तदन्यवन्दनकोपलक्षणार्थं, यदि तु व्यवच्छेदार्थमभविष्यत् तदा साध्व्या अपि व्यवच्छेदोऽभविष्यत् न चासौ सङ्गतः, मातुर्विशेषेण वन्दनकनिषेधात्, तथा ‘पंचमहव्वयजुत्तो’ अनेन यथा महाव्रतग्रहणादणुव्रतयुक्तस्य व्यवच्छेदस्तथा पञ्चग्रहणाच्चतुर्महाव्रतयुक्तस्य मध्यतीर्थसाधोरपि व्यवच्छेदः स्याद्, न चैतदिष्टमित्यतो निर्विशेषं वन्दनकमपीति ३ | प्रतिक्रमणं तु सामान्यत ईर्यापथिकीप्रतिक्रमणभणनेनैव सिद्धम्, न च विचित्राभिग्रहवतां श्रावकाणां कथमेकेन प्रतिक्रमणसूत्रेण तदुपपद्यत इति वाच्यम्, प्रतिपन्नव्रतस्यातिचरणे प्रतिक्रमणं युक्तम्, अन्यस्य तु अश्रद्धानादिविषयस्यैव प्रतिक्रमणसमाधानस्य सुलभत्वात् ननु साधुप्रतिक्रमणाद् भिन्नं श्रावकप्रतिक्रमणसूत्रमयुक्तं, निर्युक्तिभाष्यचूर्ण्यादिभिरतन्त्रितत्वेनानार्षत्वात्, नैवम्, आवश्यकादिदशशास्त्रीव्यतिरेकेण निर्युक्तीनामभावेनौपपातिकाद्युपाङ्गानां च चूर्ण्यभावेनानार्षत्वप्रसङ्गात्, तत् प्रतिक्रमणमप्यस्ति तेषाम् ४। कायोत्सर्गस्तु ईर्यापथिकी प्रतिक्रमणात् पञ्चमप्रतिमाकरणात् सुभद्राश्राविकादिनिदर्शनाच्च श्रावकस्य विधेयतया प्रतिपत्तव्यो, यदि हि साधवोऽपि भङ्गभयात् साकारं कायोत्सर्गं प्रतिपद्यन्ते, तदा गृहिभिः सुतरामसौ तथा प्रतिपत्तव्यः, साध्वपेक्षया तेषामनैष्ठिकत्वादिति ५ । एवं प्रत्याख्यानमपि, ननु पारिष्ठापनिकादयश्चाकाराः साधूनामेव घटन्ते, ततो गृहिणामयुक्तमेव तद्, नैवं, यतो यथा गुर्वादयः पारिष्ठापनिकस्यानधिकारिणोऽपि यथा वा भगवतीयोगवाहिन गृहस्थसंसृष्टाद्यनधिकारिणोऽपि पारिष्ठापनिकाद्याकारोच्चारणेन प्रत्याख्यान्ति, 'अखण्डं सूत्रमुच्चारणीयम्' इतिन्यायाद्, एवं गृहस्था अपीति न दोषः ६ । तस्मात् साधुवच्छ्रावणापि श्रीसुधर्मस्वाम्यादिपरम्परायातविधिना प्रतिक्रमणं कार्यमित्यलं प्रसङ्गेन । अथ प्राक् यत् प्रतिज्ञातं –प्रतिक्रमणविवरणसूत्रं षडावश्यकप्रान्ते वक्ष्यत इति, तत्र च यतिप्रतिक्रमणसूत्रविवरणस्य यतिधर्माधिकारे वक्ष्यमाणत्वात् श्रावकप्रतिक्रमणस्येदानीमवसरः, तत्र कृतसामायिकेन प्रतिक्रमणमनुष्ठेयम्, तस्य च सर्वातिचारविशोधकत्वेन विशिष्टश्रेयोभूतत्वान्मङ्गलादिविधानार्थं प्रथमगाथामाह - १. ॰माप L.P.C. ॥ २. L. P. । तु- मु० C. नास्ति ॥ ३. तुला - वन्दारुवृत्तिः प० ८६ तः, श्राद्धदिनकृत्य भा० २ प० ७५ तः ऋषभदेवकेशरीमलसंस्करणे ॥ D:\new/d-2.pm5\ 3rd proof

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500