________________
३८०]
[धर्मसंग्रहः-द्वितीयोऽधिकार: तथा साधवः प्रतिक्रमणानन्तरं तथैवान्तर्मुहूर्तमात्रमासते, कदाचिदाचार्या अपूर्वां सामाचारीमपूर्वमर्थं वा प्ररूपेयुरित्युक्तमोघनियुक्तिवृत्तौ । इति दैवसिकप्रतिक्रमणविधिः । __ अथ रात्रिकप्रतिक्रमणविधिर्यथा –पाश्चात्यनिशायाम पौषधशालायां गत्वा स्वस्थाने वा स्थापनाचार्यान् संस्थाप्य ईर्यापथिकीप्रतिक्रमणपूर्वं सामायिकं कृत्वा क्षमाश्रमणपूर्वं 'कुसुमिणदुस्सुमिण उहडावणि राइअपायच्छित्तविसोहणत्थं काउस्सग्गं करेमि' इत्यादि भणित्वा चतुर्विंशतिस्तवचतुष्कचिन्तनरूपं शतोच्छासमानं स्त्रीसेवादिकुस्वप्नोपलम्भे तु अष्टोच्छासमानं कायोत्सर्गं कुर्यात् । रागादिमयः कुस्वप्नः, द्वेषादिमयो दुःस्वप्नः, एतद्विधिस्तु 'नमस्कारेणावबोध' इति प्रथमद्वार उक्त एव । ___ इह च सर्वं श्रीदेवगुरुवन्दनपूर्वं सफलमिति चैत्यवन्दनां विधाय क्षमाश्रमणद्वयपूर्वं स्वाध्यायं विधत्ते, यावत्प्राभातिकप्रतिक्रमणवेला । तदनु चतुरादिक्षमाश्रमणैः श्रीगुर्वादीन् वन्दित्वा क्षमाश्रमणपर्वं 'राइअपडिक्कमणइ ठाउम' इत्यादि भणित्वा भनिहितशिराः 'सव्वस्स वि राइअ' इत्यादि सूत्रं सकलरात्रिकातिचारबीजकभूतं पठित्वा शक्रस्तवं भणति । प्राक्तनं चैत्यवन्दनं तु स्वाध्यायादिधर्मकृत्यस्य प्रतिबद्धम् , न तु रात्रिकावश्यकस्येति एतदारम्भे मङ्गलाद्यर्थं पुनः शक्रस्तवेन संक्षेपदेववन्दनम् । ततो द्रव्यतो भावतश्चोत्थाय 'करेमि भंते ! सामाइअम्' इत्यादिसूत्रपाठपूर्वं चारित्र-दर्शन-ज्ञानातिचारविशुद्धयर्थं कायोत्सर्गत्रयं करोति । प्रथमे द्वितीये च कायोत्सर्गे चतुर्विंशतिस्तवमेकं चिन्तयति, सायसयं गोसद्धम्'[प्र.स./ १८५] इतिवचनात् । तृतीये तु सान्ध्यप्रतिक्रमणान्तोक्तवर्द्धमानस्तुतित्रयात्प्रभृति निशातिचारांश्चिन्तयति, यतः"दिवसावस्सयअंते, जं थुइतिअगं तयाइवावारे।
जा पच्छि य )मुस्सग्गं, चिंतिज्जसु ताव अइआरे" ॥१॥ [ य.दि./१७] इति । इह च पूर्वोक्तयुक्त्या चारित्राचारस्य ज्ञानाद्याचारेभ्यो वैशिष्ट्येऽपि यदेकस्यैव चतुर्विंशतिस्तवस्य चिन्तनम् , तद् रात्रौ प्रायोऽल्पव्यापारत्वेन चारित्रातिचाराणां स्वल्पत्वादिना सम्भाव्यते । ततः कायोत्सर्गं पारयित्वा सिद्धस्तवं पठित्वा सन्दंशकप्रमार्जनपूर्वमुपविशति ।
अत्र च प्राभातिकप्रतिक्रमणे प्रादोषिकप्रतिक्रमणवत् प्रथमे चारित्रातिचारविशुद्धिकायोत्सर्गे निशातिचारचिन्तनं यन्न कृतं, तन्निद्राभिभूतस्य सम्यक् स्मरणं न स्यादिति,
१. L.P.C. । रात्रि प्र० मु० ॥ २. L.P. । पच्छि(य)मु मु० । पछियुमु० C. ।।
D:\new/d-2.pm5\3rd proof