Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
पाक्षिकप्रतिक्रमणविधिः-श्लो० ६५॥]
[३८३ राईणम्' इत्यादि गुरुस्तु पन्नरसण्हमित्यादि 'उच्चासणे समासणे' इतिपदद्वयवर्ज भणति, एवं सर्वेऽपि साधवः परस्परं क्षमयन्ति, लघुवाचनाचार्येण सह प्रतिक्रामतां साधूनां ज्येष्ठः प्रथमं स्थापनाचार्य क्षमयति, ततः सर्वेऽपि यथारत्नाधिकम् , गुर्वभावे सामान्यसाधवः प्रथमं स्थापनाचार्यं क्षमयन्ति, यावद् द्वौ शेषो, एवं श्रावका अपि, परं वृद्धश्रावकोऽमुकप्रमुखसमस्तश्रावको वांदुं वांदुं इति भणित्वा 'अब्भुट्ठिओमि प्रत्येकखामणेणं अभितरपक्खिअं खामेउंति इतरे च भणन्ति 'अहमवि खामेमि तुब्भे' ततो वृद्ध इतरे चेति उभयेऽपि भणन्ति 'पन्नरसण्हं दिवसाणं पन्नरसण्हं राईणं भण्यां भास्यां मिच्छा मि दुक्कडं' ॥ ____ ततो वन्दनकदानपूर्वं 'देवसिअं आलोइअ पडिक्कंता इच्छाकारेण संदिसह भगवन् ! पक्खिअं पडिक्कमावेह' ? गुरूभणति 'सम्म पडिक्कमह' तत 'इच्छं'ति कथनपूर्वं सामायिकसूत्रं 'इच्छामि पडिक्कमिउं जो मे पक्खिओ' इत्यादि भणित्वा क्षमाश्रमणपूर्वम् 'इच्छाकारेण संदिसह भगवन् ! पक्खिअसुत्तं कड्डेमि'त्ति उक्त्वा गुरुस्तदादिष्टोन्यो वा साधुः सावधानमना व्यक्ताक्षरं नमस्कारत्रिकपूर्वं पाक्षिकसूत्रं कथयति, इतरे च क्षमाश्रमणपूर्वं 'संभलेमि'त्ति भणित्वा यथाशक्ति कायोत्सर्गादौ स्थित्वा शृण्वन्ति । पाक्षिकसूत्रभणनानन्तरं 'सुअदेवया भगवई' इति स्तुति भणित्वोपविश्य पूर्वविधिना पाक्षिकप्रतिक्रमणसूत्रं पठित्वोत्थाय च तच्छेषं कथयित्वा 'करेमि भंते ! सामाइअम्' इत्यादि सूत्रत्रयं पठित्वा च प्रतिक्रमणेनाशुद्धानामतीचाराणां विशुद्ध्यर्थं द्वादशचतुर्विंशतिस्तवचिन्तनरूपं कायोत्सर्गं कुर्यात् ।
ततो मुखवस्त्रिकाप्रतिलेखनापूर्वं वन्दनकं दत्त्वा' 'इच्छाकारेण संदिसह भगवन् ! अब्भुट्ठिओमि समाप्तखामणेणं अब्भितरपक्खिअं खामेउं' इत्यादि भणित्वा क्षमणकं विधत्ते । अत्र पूर्वं सामान्यतो विशेषतश्च पाक्षिकापराधे क्षमितेऽपि कायोत्सर्गे स्थितानां शुभैकाग्रभावमुपगतानां किञ्चिदपराधपदं स्मृतं भवेत् , तस्य क्षमणनिमित्तं पुनरपि क्षमणकरणं युक्तमेव । तत उत्थाय 'इच्छाकारेण संदिसह भगवन् ! पाखीखामणां खामुं? इच्छं' ततः साधवः चतुभिः क्षमाश्रमणैः चत्वारि पाक्षिकक्षमणानि कुर्वन्ति । तत्र च राजानं यथा माणवका अतिक्रान्ते माङ्गल्यकार्ये बहुमन्यन्ते यदुत -अखण्डितबलस्य ते सुष्ठ कालो गतोऽन्योऽप्येवमेवोपस्थित, एवं पाक्षिकं विनयोपचारं 'इच्छामि खमासमणो पिअं च मे इत्यादिप्रथमक्षामणसूत्रेण तथास्थित एव साधुराचार्यस्य करोति । ततो द्वितीये क्षमणके
१. L.P. I इतोऽग्रे-क्षमाश्रमणपूर्व-इति मु० C. |
D:\new/d-2.pm5\3rd proof

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500