Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 417
________________ दैवसिकप्रतिक्रमणविधिः-श्लो० ६५॥] [३७७ कायोत्सर्गं करोति । सामायिकसूत्रं च सर्वं धर्मानुष्ठानं समतापरिणामे स्थितस्य सफलमिति प्रतिक्रमणस्यादौ मध्येऽवसाने च पुनः पुनस्तत्स्मृत्यर्थमुच्चार्यमाणं गुणवृद्धये एव । आह च - "आइमकाउस्सग्गे, पडिक्कमतो अकाउ सामइअं। तो किं करेइ बीअं, तइअंच पुणो वि उस्सग्गे? ॥१॥[आव.नि./१६९५ ] समभावंमि ठिअप्पा, उस्सग्गं करिअ तो अ पडिक्कमइ।। एमेव य समभावे, ठिअस्स तइअंपि उस्सग्गे ॥२॥[आव.नि./१६९६] सज्झायझाणतवओसहेसु उवएसथुइपयाणेसुं। संतगुणकित्तणेसुं , न हुंति पुणरुत्तदोसा उ" ॥३॥ [आव.नि./१६९७ ] इति । कायोत्सर्गे च 'चंदेसु निम्मलयरा' इत्यन्तं चतुर्विंशतिस्तवद्वयं चारित्राचारविशुद्ध्यर्थं चिन्तयति । पारयित्वा च कायोत्सर्गं सम्यग्दर्शनस्य सम्यग्ज्ञानहेतुत्वाज्ज्ञानाद् दर्शनं गरिष्ठमिति ज्ञानाचारात् पूर्वं दर्शनाचारविशुद्ध्यर्थं भरतक्षेत्रोत्पन्नत्वेनासन्नोपकारित्वाच्छ्रीऋषभादिस्तुतिरूपं चतुर्विंशतिस्तवं 'सव्वलोए अरिहंतचेइयाणम्' इत्यादिसूत्रं च पठित्वा तदर्थमेव कायोत्सर्गमेकचतुर्विंशतिस्तवचिन्तनरूपं करोति । तं च तथैव पारयित्वा सामायिकादिचतुर्दशपूर्वपर्यन्त श्रुतज्ञानाचारविशुद्ध्यर्थं 'पुक्खरवरदीवड़े' इत्यादिसत्रं 'सअस्स भगवओ करेमि काउस्सग्गम' इत्यादि च पठित्वैकचतुर्विंशतिस्तवचिन्तनरूपं कायोत्सर्गं कुर्यात् । पारयित्वा च तं ज्ञानदर्शनचारित्राचारनिरतिचारसमाचरणफलभूतानां सिद्धानां 'सिद्धाणं बुद्धाणम्' इति स्तवं पठति । इह च चतुर्विंशतिस्तवद्वयचिन्तनरूपोऽयं द्वितीयश्चारित्राचारविशुद्धिहेतुः कायोत्सर्गः एकस्य चारित्राचारशुद्धिहेतुकस्य दिवसातिचारचिन्तनार्थं प्राक्कृतत्वात् , आहुरपि - "दुन्नि अ हुति चरित्ते, दंसणनाणे अ इक्किक्को" [ ] इति वचनात् । अस्मिश्च पूर्वोक्तयुक्त्या चारित्राचारस्य ज्ञानाद्याचारेभ्यो वैशिष्ट्यादिना चतुर्विंशतिस्तवद्वयचिन्तनं सम्भाव्यते, नाग्रेतनयोः तृतीय-चतुर्थयोर्दर्शनाचारज्ञानाचारविशुद्धिहेतुकयोरिति स्थितम् । अथ सिद्धस्तवपठनानन्तरं आसन्नोपकारित्वात् श्रीवीरं वन्दते, ततो महातीर्थत्वादिनोज्जयन्तालङ्करणं श्रीनेमिम् , ततोऽपि चाष्टापद-नन्दीश्वरादिबहुतीर्थनमस्काररूपां 'चत्तारिअट्ठदस' इत्यादिगाथां पठति । १. C. । तदर्थमेव-L.P. नास्ति ।। २. दिवसातिचारचिन्तनाथ-म० मध्ये कोष्ठके० C. प्रतौ पार्श्वभागे ॥ ३. P.L. । आहुरपि-मु० नास्ति ।। D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500