Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
नवविधमुचिताचरणम् - श्लो० ६३॥]
अवमाणं न पयासइ, खलिए सिक्खेइ कुविअमणुणेइ । धणहाणिवुड्डिघरमंतवइअरं पयडइ न तीसे" ॥१६॥ [ हि.मा./२८६ ]
अपमानं निर्हेतुकं नास्यै प्रदर्शयति, स्खलिते किञ्चिदपराधे निभृतं शिक्षयति, कुपितां चानुनयति, अन्यथा सहसाकारितया कूपपाताद्यमप्यनर्थं कुर्यात्, पयडइ त्ति धनहानिव्यतिकरं न प्रकटयति, प्रकटिते तु धनहानिव्यतिकरे तुच्छतया सर्वत्र तद् वृत्तान्तं व्यञ्जयति, धनवृद्धिव्यतिकरे च व्यक्तीकृते निरर्गलं व्यये प्रवर्त्तते, तत एव गृहे स्त्रियाः प्राधान्यं न कार्यं । "सुकुलुग्गयाहिं परिणयवयाहिं निच्छम्मधम्मनिरयाहिं ।
सयणरमणीहिं पीइं, पाउणइ समाणधम्माहिं ॥१७॥ [ हि.मा./२८७ ] पाउणइति प्रापयति ।
[ ३५७
“रोगाइसु नोविक्खइ, सुसहाओ होइ धम्मकज्जेसुं ।
एमाइ पणइणिगयं, उचिअं पाएण पुरिसस्स ॥ १८ ॥ [ हि.मा./२८८ ] पुत्तं पड़ पुण उचिअं, पिउणो लालेइ बालभावंमि ।
उम्मीलिअबुद्धिगुणं, कलासु कुसलं कुणइ कमसो ॥१९॥ [ हि.मा./२८९] गुरुदेवधम्मसुहिसयणपरिचयं कारवेइ निच्चं पि ।
उत्तमलोएहिं समं, मित्तीभावं रयावेइ ॥ २० ॥ [ हि.मा./२९० ]
गिह्णावेइ अ पाणि, समाणकुलजम्मरूवकन्नाणं ।
गिहभारंमि निजुंजइ, पहुत्तणं विअर कमेणं ॥२१॥ [ हि.मा./२९१ ] पच्चक्खं न पसंसइ, वसणोवहयाण कहइ दुरवत्थं ।
आयं वयमवसेसं च, सोहए सयमिमाहिंतो" ॥२२॥ [ हि. मा. / २९२] "प्रत्यक्षे गुरवः स्तुत्याः, परोक्षे मित्रबान्धवाः ।
कर्मान्ते दासभृत्याश्च, पुत्रा नैव मृताः स्त्रियः " ॥१॥[]
इति वचनात् पुत्रप्रशंसा न युक्ता, अन्यथा निर्वाहादर्शनादिहेतुना चेत् कुर्यात् तदापि न प्रत्यक्षम्, गुणवृद्ध्यभावाभिमानादिदोषापत्तेः । द्यूतादिव्यसनिनां निर्द्धनत्वन्यत्कारतर्ज्जनताडनादिदुरवस्थाश्रवणे तेऽपि नैव व्यसने प्रवर्त्तन्ते । आयं व्ययं व्ययादुत्कलितं शेषं च पुत्रेभ्यः शोधयति, एवं स्वस्याप्रभुत्वं पुत्राणां स्वच्छन्दत्वमपास्तम् ।
“दंसेइ नरिंदसभं, देसंतरभावपयडणं कुणइ |
इच्चाइ अवच्चगयं, उचिअं पिउणो मुणेअव्वं ॥२३॥ [ हि.मा./२९३ ]
१. P. | स्त्रीयां - मु० ॥ २. पुर L.P. ॥
D:\new/d-2.pm5\3rd proof

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500