________________
नवविधमुचिताचरणम् - श्लो० ६३॥]
अवमाणं न पयासइ, खलिए सिक्खेइ कुविअमणुणेइ । धणहाणिवुड्डिघरमंतवइअरं पयडइ न तीसे" ॥१६॥ [ हि.मा./२८६ ]
अपमानं निर्हेतुकं नास्यै प्रदर्शयति, स्खलिते किञ्चिदपराधे निभृतं शिक्षयति, कुपितां चानुनयति, अन्यथा सहसाकारितया कूपपाताद्यमप्यनर्थं कुर्यात्, पयडइ त्ति धनहानिव्यतिकरं न प्रकटयति, प्रकटिते तु धनहानिव्यतिकरे तुच्छतया सर्वत्र तद् वृत्तान्तं व्यञ्जयति, धनवृद्धिव्यतिकरे च व्यक्तीकृते निरर्गलं व्यये प्रवर्त्तते, तत एव गृहे स्त्रियाः प्राधान्यं न कार्यं । "सुकुलुग्गयाहिं परिणयवयाहिं निच्छम्मधम्मनिरयाहिं ।
सयणरमणीहिं पीइं, पाउणइ समाणधम्माहिं ॥१७॥ [ हि.मा./२८७ ] पाउणइति प्रापयति ।
[ ३५७
“रोगाइसु नोविक्खइ, सुसहाओ होइ धम्मकज्जेसुं ।
एमाइ पणइणिगयं, उचिअं पाएण पुरिसस्स ॥ १८ ॥ [ हि.मा./२८८ ] पुत्तं पड़ पुण उचिअं, पिउणो लालेइ बालभावंमि ।
उम्मीलिअबुद्धिगुणं, कलासु कुसलं कुणइ कमसो ॥१९॥ [ हि.मा./२८९] गुरुदेवधम्मसुहिसयणपरिचयं कारवेइ निच्चं पि ।
उत्तमलोएहिं समं, मित्तीभावं रयावेइ ॥ २० ॥ [ हि.मा./२९० ]
गिह्णावेइ अ पाणि, समाणकुलजम्मरूवकन्नाणं ।
गिहभारंमि निजुंजइ, पहुत्तणं विअर कमेणं ॥२१॥ [ हि.मा./२९१ ] पच्चक्खं न पसंसइ, वसणोवहयाण कहइ दुरवत्थं ।
आयं वयमवसेसं च, सोहए सयमिमाहिंतो" ॥२२॥ [ हि. मा. / २९२] "प्रत्यक्षे गुरवः स्तुत्याः, परोक्षे मित्रबान्धवाः ।
कर्मान्ते दासभृत्याश्च, पुत्रा नैव मृताः स्त्रियः " ॥१॥[]
इति वचनात् पुत्रप्रशंसा न युक्ता, अन्यथा निर्वाहादर्शनादिहेतुना चेत् कुर्यात् तदापि न प्रत्यक्षम्, गुणवृद्ध्यभावाभिमानादिदोषापत्तेः । द्यूतादिव्यसनिनां निर्द्धनत्वन्यत्कारतर्ज्जनताडनादिदुरवस्थाश्रवणे तेऽपि नैव व्यसने प्रवर्त्तन्ते । आयं व्ययं व्ययादुत्कलितं शेषं च पुत्रेभ्यः शोधयति, एवं स्वस्याप्रभुत्वं पुत्राणां स्वच्छन्दत्वमपास्तम् ।
“दंसेइ नरिंदसभं, देसंतरभावपयडणं कुणइ |
इच्चाइ अवच्चगयं, उचिअं पिउणो मुणेअव्वं ॥२३॥ [ हि.मा./२९३ ]
१. P. | स्त्रीयां - मु० ॥ २. पुर L.P. ॥
D:\new/d-2.pm5\3rd proof