________________
३५६]
[धर्मसंग्रहः-द्वितीयोऽधिकारः समदिट्ठि त्ति स्वपत्न्यपत्यादिष्विव समदृष्टिः, सावक्कंमि त्ति सापत्नेऽपरामातृके भ्रातरि, तत्र हि स्तोकेऽप्यन्तरे व्यक्तीकृते तस्य वैचित्यं जनापवादश्च स्यात् । एवं पितृमातृ-भ्रातृतुल्येष्वपि यथार्हमौचित्यं चिन्त्यम् । यतः -
"जनकचोपकर्ता च, यस्तु विद्याप्रयच्छकः । अन्नदः प्राणदश्चैव, पञ्चैते पितरः स्मृताः ॥१॥[] राजः पत्नी गरोः पत्नी. पत्नीमाता तथैव च । स्वमाता चोपमाता च, पञ्चैता मातरः स्मृताः ॥२॥[ ] सहोदरः सहाध्यायी, मित्रं वा रोगपालकः ।
मार्गे वाक्यसखा यस्तु , पञ्चैते भ्रातरः स्मृताः ॥३॥[ ] भ्रातृभिश्च मिथो धर्मकार्यविषये स्मारणादि सम्यक् कार्यं । यतः -
"भवगिहमज्झमि पमायजलणजलिअंमि मोहनिहाए ।
उट्ठवइ जो सुअंतं, सो तस्स जणो परमबंधू ॥१॥[ ] भ्रातृवन्मित्रेऽप्येवमनुसतव्यम् ।
"इअ भाइगयं उचिअं, पणइणिविसयं पि किं पि जंपेमो। सप्पणयवयणसम्माणणेण तं अभिमुहं कुणइ ॥१३॥ [हि.मा./२८३] सुस्सूसाइ पयट्टइ, वत्थाभरणाइ समुचिअं देइ । नाडयपिच्छणयाइसु , जणसंमद्देसु वारेइ ॥१४॥ [हि.मा./२८४] रुंभइ रयणिपयारं, कुसीलपासंडिसंगमवणेइ ।
गिहकज्जेसु निओअइ, न विओअइ अप्पणा सद्धि" ॥१५॥[हि.मा./२८५] रजन्यां प्रचारं राजमार्गवेश्मगमनादिकं निरुणद्धि, धर्मावश्यकादिप्रवृत्तिनिमित्तं च जननीभगिन्यादिसुशीलललितावृन्दमध्यगतामनुमन्यत एव, न विओअइ त्ति न वियोजयति, यतो दर्शनसाराणि प्रायः प्रेमाणि । यथोक्तम् -
"अवलोअणेण आलावणेण गुणकित्तणेण दाणेणं । छंदेण वट्टमाणस्स, निब्भरं जायए पिम्मं ॥१॥[] अहंसणेण अइदंसणेणं दिटुं अणालवंतेण।
माणेणऽपमाणेण य, पंचविहं झिज्जए पेम्मं ॥२॥[ ] १. चिन्त्यं-मु० नास्ति, L.P. श्राद्धविधिवृत्तौ [प० १०७] अस्ति ॥ २. माणेणऽवमाणे(पवासे)ण-मु० । माणेण पवासेण-L. | माणेण पमाणेण-P. श्राद्धविधिवृत्तौ च ॥
D:\new/d-2.pm5\3rd proof