SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ नवविधमुचिताचरणम्-श्लो० ६३॥] [३५५ सदपत्यानामिह लोकगुरुषु पितृषु । न चाहद्धर्मसंयोजनमन्तरेणात्यन्तं दुष्प्रतिकारेषु तेषु अन्योऽस्ति प्रत्युपकारप्रकारः । तथा च स्थानाङ्गसूत्रम् - "तिण्हं दुप्पडिआरं समणाउसो ! तंजहा -अम्मापिउणो १, भट्टिस्स २, धम्मायरिअस्स ३" ।[३-१-१३५] इत्यादिः समग्रोऽप्यालापको वाच्यः । अथ मातृविषयौचित्ये विशेषमाह - "नवरं से सविसेसं, पयडइ भावाणुवित्तिमप्पडिमं । इत्थीसहावसुलहं, पराभवं वहइ न हु जेणं" ॥७॥ [ हि.मा./२७७ ] सविसेसं ति जनकान्मातुः पूज्यत्वाद् । अपि यन्मनुः - "उपाध्याया दशाचार्य, आचार्याणां शतं पिता । सहस्रं तु पितुर्माता, गौरवेणातिरिच्यते ॥१॥ [मनुस्मृतौ २-१४५ ] "उचिअं एअंपि सहोअरंमि जं निअइ अप्पसममेअं। जिटुं व कणिटुं पि हु , बहुमन्नइ सव्वकज्जेसुं" ॥८॥[ हि.मा./२७८ ] निअइ त्ति पश्यति जिलृ व त्ति ज्येष्ठो भ्राता पितृतुल्यस्तमिव । तथा – "दंसइ न पुढोभावं, सब्भावं कहइ पुच्छड़ अ तस्स । ववहारंमि पयट्टइ, न निगूहइ थेवमवि दविणं" ॥१॥ [ हि.मा./२७९ ] पयट्टइ त्ति व्यवहारे प्रवर्त्तते न त्वव्यवहारे, निगूहइ त्ति द्रोहबुद्ध्या नापहृते, सङ्कटे निर्वाहार्थं तु धनं निधिं करोत्येव । कुसंसर्गादिना बन्धावविनीते किं कृत्यमित्याह - "अविणीअं अणुअत्तइ, मित्तेहितो रहो उवालभइ। सयणजणाओ सिक्खं, दावइ अन्नावएसेणं ॥१०॥[हि.मा./२८०] हिअए ससिणेहो वि हु , पयडइ कुवि व तस्स अप्पाणं । पडिवन्नविणयमग्गं, आलवइ अछम्मपिम्मपरो" ॥११॥ [ हि.मा./२८१] अछम्मि त्ति निश्चयप्रेमवान् , एवमप्यगृहीतविनयं तु प्रकृतिरियमस्येति जानन् सन्नुदास्त एव । "तप्पणइणिपुत्ताइसुं , समदिट्ठी होइ दाणसम्माणे । सावक्कंमि उ इत्तो, सविसेसं कुणइ सव्वं पि" ॥१२॥ [हि.मा./२८२] १. तुला-श्राद्धविधिवृत्तिः प० १०६ ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy