Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 410
________________ ३७०] [धर्मसंग्रहः-द्वितीयोऽधिकारः मध्याह्नादारभ्यार्द्धरात्रं यावद् इत्युक्तं । रात्रिकमर्द्धरात्रादारभ्य मध्याह्नं यावत् । उक्तमपि - "उग्घाडपोरिसिं जा, राइअमावस्सयस्स चूलाए । ववहाराभिप्पाया, तेण परं जाव पुरिमटुं" ॥१॥ [पा.स./९] पाक्षिकादित्रयं तु पक्षाद्यन्ते भवति, तत्रापि पाक्षिकं च चतुर्दश्यामेव, यदि पुनः पञ्चदश्यां स्यात् तदा चतुर्दश्यां पाक्षिके चोपवासस्योक्तत्वात् पाक्षिकमपि षष्ठेन स्यात् , तथा च "अट्ठमछट्ठचउत्थं, संवच्छरचाउमासपक्खीसुं"[ ] इत्याद्यागमविरोधः । तथा यत्र चतुर्दशी गृहीता तत्र न पाक्षिकं, यत्र च पाक्षिकं न तत्र चतुर्दशी । तथाहि –'अट्ठमीचउद्दसीसु उववासकरणम्" इति पाक्षिकचूर्णौ । [तथा "सागरचंदो कमलामेला विसामिपासे धम्म सोऊण गहिआणुव्वयाणि सावगाणि संवुत्ताणि, तओ सागरचंदो अट्ठमिचउद्दसीसुंसुण्णघरेसु मसाणेसु एगराइअंपडिमं ठाइ''[ ] इति। "सो अट्टमिचउद्दसीसु उववासं करेइ"[ ] इति । “अट्ठमिचउद्दसीसु अरहंता साहुणो अवंदेअव्वा'' इति चावश्यकचूर्णी । ___तथा "संते बलवीरिअपुरिसक्कापरक्कमे अट्ठमिचउद्दसीणाणपंचमीपज्जोसवणाचाउम्मासिए चउत्थछट्ठमे न करिज्जा पच्छित्तं" इति महानिशीथ प्रथमाध्ययने । इति पाक्षिककृत्योपलक्षितचतुर्दशीशब्दप्रतिपादकाक्षराणि] तथा – ___ "चउत्थछट्टमकरणे अट्ठमिपक्खचउमासवरिसेसु" इति व्यवहारभाष्यषष्ठोद्देशके च । “पक्खस्स अट्ठमी खलु , मासस्स या पक्खियं मुणेअव्वं" [ ] इत्यादिव्याख्यायां वृत्तौ चूर्णौ च पाक्षिकशब्देन चतुर्दश्येव व्याख्याता, ततश्चतुर्दशीपाक्षिकयोरैक्यमिति निश्चीयते, अन्यथा तु क्वचिदुभयोपादानमपि स्यादेव । चातुर्मासिक-सांवत्सरिके तु पूर्वं पूर्णिमापञ्चम्योः क्रियमाणे अपि श्रीकालिकाचार्याचरणातश्चतुर्दशी-चतुर्थ्योः क्रियेते, प्रामाणिकं चैतत् , सर्वसंमतत्वाद् । उक्तं च कल्पभाष्ये - "असढेण समाइण्णं, जं कत्थइ केणई असावज्जं । न निवारिअमन्नेहिं, बहुजणमयमेअमायरिअं" ॥१॥[बृ.क./४४९९] इति । तथा ध्रुवाध्रुवभेदाद् द्विधा प्रतिक्रमणम् , तत्र ध्रुवं भरतैरवतेषु प्रथमचरमतीर्थकरतीर्थेषु , १. अथ-P. संशो० ॥ २. पच्छित्तं-इति-P. || ३. इतो अग्रे- "तथा अट्ठमछटे चउत्थं संवच्छरी-चाउमासि-पक्खेअ पोसहि तवे भणिए बितिअं असहू गिलाए अ इत्यादि पाक्षिकशब्दप्रतिपादकाक्षराणि" इति L.P. प्रत्योरधिकः पाठः ।। D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500