Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 400
________________ ३६०] [धर्मसंग्रहः-द्वितीयोऽधिकारः "गेहागयाणमुचिअं, वसणावडिआण तह समुद्धरणं । दुहिआण दया एसो, सव्वेसिं सम्मओ धम्मो" ॥४४॥ [हि.मा./३१६] पुरुषमपेक्ष्य मधुरालापनाऽऽसननिमन्त्रणाकार्यानुयोगतन्निर्माणादिकमुचितमाचरणीयं निपुणैः । अन्यत्राप्यूचे - "सव्वत्थ उचिअकरणं, गुणाणुराओ रई अ जिणवयणे । अगुणेसु अ मज्झत्थं, सम्मद्दिट्ठिस्स लिंगाइं ॥१॥[पु.मा./११] मंचंति न मज्जायं. जलनिहिणो नाचला विहचलंति । न कया वि उत्तमनरा, उचिआचरणं विलंघन्ति ॥४५॥ [हि.मा./३१८] तेणं चिअ जगगुरुणो, तित्थयरा वि हु गिहत्थवासंमि । अम्मापिऊणमुचिअं, अब्भुट्ठाणाई कुव्वंति" ॥४६॥ [हि.मा./३१९] इत्थं नवधौचित्यम् । इत्थं च व्यवहारशुद्ध्यादिभिरर्थोपार्जनं विशेषतो गृहिधर्म इति निष्कर्षः ॥६३॥ साम्प्रतं मध्याह्नादिविषयं यत्कर्त्तव्यं तद्दर्शयन्नाह । मध्याह्नेर्चा च सत्पात्रदानपूर्वं तु भोजनम् । संवरणकृतिस्तद्विजैः, सार्द्ध शास्त्रार्थचिन्तनम् ॥६४॥ 'मध्याह्ने' मध्याह्नकाले, 'चः' पुनरर्थे, पूर्वोक्तविधिना विशिष्य च प्रधानशाल्योदनादिनिष्पन्नविशेषरसवतीढौकनादिना द्वितीयवारमित्यर्थः । 'अर्चा' पूजा श्रावकाधिकारप्रस्तावाज्जिनपूजा विशेषतो गृहिधर्मो भवतीत्यन्वयः । एवमग्रेऽपि । तथा सत्पात्रं साध्वादि, तस्मिन् , दानपूर्वं -दानं दत्त्वेत्यर्थः, 'भोजनम्' अभ्यवहरणम् 'तुः' एवकारार्थस्ततः सत्पात्रदानपूर्वमेव भोजनमिति निष्कर्षः, अन्वयस्तूक्त एव । अत्र च भोजनमित्यनुवादः । माध्याह्निकपूजा-भोजनयोश्च न कालनियमः, 'तीव्रबुभुक्षोर्हि बुभुक्षाकालो भोजनकालः' इति रूढेमध्याह्नादयंगपि गृहीतं प्रत्याख्यानं तीरयित्वा देवपूजापूर्वकं भोजनं कुर्वन्न दुष्यति । अत्र चायं विधिः –भोजनवेलायां साधून्निमन्त्र्य तैः सह गृहमायाति, स्वयमागच्छतो वा मुनीन् दृष्ट्वा सम्मुखं गमनादिकं करोति । साधूनां हि प्रतिपत्तिपूर्वकं प्रतिलम्भनं न्याय्यं श्रावकाणाम् । सा चेत्थं योगशास्त्रे १. L.P.C. संशो। [मध्याह्लादिविषयं यत्कर्तव्यं तदर्शयन्नाह] अत तदनन्तरकरणीयविशेषगृहिधर्मान्तरमाह-मु० । अत्र कोष्ठकगतपाठ: C. संशोधितः पार्श्वभार्ग वर्तते, कोष्ठकबाह्यपाठ: C. मूल इति ध्येयम् । २. तुला-योगशास्त्रटीका प० ६५२ ॥ ३. "त-यो० टी० ॥ D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500