________________
२२६
ભારતીય અભિલેખવિદ્યા
આમ અશોકને આ અભિલેખ ઐતિહાસિક તથા સાંસ્કૃતિક દૃષ્ટિએ કેટલીક મહત્વની માહિતી પુરી પાડે છે.
२. अशा शेखम न. १२ २. १. देवानंपियो पियदसि राजा सवपासंडानि च पवजिनानि च घरस्तानि च
पूजयति दानेन च विविधाय च पूजाय पूजयति ने [1] २. न तु तथा दान व पूजा व देवानपियो मंजते यथा किति सारवढी अस
___ सवपासंडानं [1] सारवढी तु बहुविधा [1] ३. तस तु इदं मूलं य वचगुती [1] किंति आत्पपासंडमूजा व परपासंगरहा
व नो भवे अप्रकरणम्हि लहुका व अस ४. तम्हि तम्हि प्रकरणे [1] पूजेतया तु एव परपासंडा तेन तेन प्रकरणेन
[i] एवं करूं आत्पपा स च वढयति परपासंडस च उपकरोति [1] ५. तदंप्रथा करोतो आप्तपासंडं च छणति परपासंडस च पि अपकरोति []
यो हि काचि आत्पपासंडं पूजयति परपासंडे व गरहति ६. सवं आत्पपासंडभतिया किंति आत्पपासंडं दीपयेम इति सो च पुन तथ
करातो आत्पपास बाडतर उपहनाति [1] त सनवायो एव साधु ७. किंति अञम बस धर्म स्रुणारु च सुसुंसेर च [1] एवं हि देवानंपियस
इछा किंति सवपासडा बहुस्रुता च असु कलाणगमा च असु [1] ये च तत्र तत्र प्रसना तेहि वतव्य [1] देवान पियो नो तथा दान व पूजां व मंजते यथा किंति सारवढी अस सर्वपासडान [0] बहुका च
एताय
९. अथा व्यापता धमहा माता च इथीझखमहामाता च वचभूमीका च अत्रे
च निकाया [1] अयं च एतस फलं य आत्पपासंडबढी च होति धमस च दीपना [1]
- गिरनार દેવોને પ્રિય પ્રિયદર્શી રાજા સર્વ સંપ્રદાયને – સંન્યાસીઓને તથા ગ્રહસ્થને દાન વડે તથા વિવિધ પૂજ વડે પૂજે છે. પરંતુ દાનને કે પૂજાને દેવાનો પ્રિય એટલું નથી માનતો, જેટલું–શું ?–કે સર્વ સંપ્રદાયની સાર–વૃદ્ધિ થાય. પણ સાર–વૃદ્ધિ બહુ જાતની છે. એનું આ મૂળ છે, કે વાણીનો સંયમ. કેવી રીતે ? પિતાના સંપ્રદાયની પૂજા કે પરસંપ્રદાયની નિંદા અકારણ ન થાય ને
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org