________________
મહત્વના પ્રાકૃત અભિલેખ
૨૨૯
१.
३.
५.
3. मन शैखाले . १३. अठवषअभिसितस देवनप्रिअस प्रिअद्रशिस रखो कलिग विजित [1] दिअढमत्रे प्रणशतसहस्रे ये ततो अपवुढे शतसहस्रमत्रे तत्र हते बहुतवतके व मुटे [1] ततो पच अधुन लधेषु कलिगेषु तिव्र ध्रमशिलन ध्रमकमत ध्रमनुशस्ति च देवनप्रियस [1] सो अस्ति अनुसोचन देवनप्रिअस विजिनिति कलिगनि [] अविजित हि विजिनभनो या तत्र वध व मरणं व अपवहो व जनस तं बढं वेदनियमतं गुरुमतं च देवन प्रियस [1] इदपि चु ततो गुरुमततर देवन प्रियस ये तत्र वसति ब्रमण व श्रमण व अंबे व प्रषड ग्रहथ व येसु विहित एष अग्रभुटिसुश्रुष मतपितृषु सुश्रुष गुरुन सुश्रुष मित्रसंस्तुतसहयअतिकेषु दसभटकन सम्मप्रतिपति द्रिढभतित तेष तत्र भोति अपग्रथो व वधो व अभिरतन व निक्रमण [1] येष व पि सुविहितन' सिनेहो अविप्रहिनो ए तेष मित्रसस्तुतसहयञतिक वसन प्रपुणति तत्र त पि तेष वो अपध्रथो मोति [1] प्रतिभग च एत सत्रमनुशन गुरुमत च देवन प्रियस [i] नस्ति च एकतरे पि प्रषडस्पि न नम प्रसदो [1] सो यमत्रो जना तद कलिगे हतो च मुटो च अपवुढ च ततो शतभगे व सहस्रभग व अज गुरुमत वो देवन प्रियस [0] यो पि च अपकरेयति क्षमितवियमते व देवन प्रियस य शको क्षमनये [[ य पिच अटवि देवन प्रियस विजिते भोति त पि अनुनेति अपुनिजपेति [1] अनुतपे पि च प्रभवे देवन प्रियस वुचति तेष किंति अवत्रपेयु न च ह अयसु [1] इछति हि देवनंप्रियो सबभुतन अक्षति संयम समचरिय रभसिये [1] अयि च मुखमुत विजये देवनप्रियस यो ध्रमविजयो [1] सो च पुन लधो देवन प्रियस इह च सवेषु च अंतेषु अषषु पि योजनशतेषु यत्र अंतियोको नम योनरज परं च तेन अंतियोकेन चतुरे ४ रजनि तुरमये नाम अंतिकिनि नम मक नम अलिकसुदरो नम निच चोडपड अव तंबणिय [1] एवमेव हिद रजविषवस्पि योनक वोयेषु नभकनभितिन -
९.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org