Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे इत्यादि सर्वमुपसंहारान्तं वक्तव्यमिति भावः । 'पुढवीकाइए णं भंते' पृथिवीकायिकः खलु भदन्त ! 'सोहम्मीसाणाणं सगंकुमारमाहिंदाण य कप्पाण' सौधर्मेशानयोः सनत्कुमारमाहेन्द्रयोश्च कल्पयोः, 'अंदरा समोहए' अन्तरा-मध्ये समवहतः मारणान्तिकसमुद्घातं कृतवान् 'समोहणित्ता जे भविए सकरप्पभाए पुढवीए' समवहत्य-मारणान्तिकसमुद्घातं कृत्वा यो भव्यः शर्कराप्रमायां पृथिव्याम् 'पुढीकाइयताए उपज्जित्तए.' पृथिवीकायिकतया-पृथिवीनीवरूपेण उत्पत्तुम्हे भदन्त ! यः खलु पृथिवी कायिको जीवः सौधर्मेशानयोः सनत्कुमारमाहेन्द्रयोश्च कल्पयोर्मध्ये मारणान्तिकसमुद्घातं कृत्वा शर्करामभायां पृथिव्यां पृथिवीकायिकजीवरूपेण उत्पत्तियोग्यो विद्यते स किं पूर्वमुत्पद्य पश्चादाहरति पूर्व वा आहारग्रहणं कृत्वा पश्चाद्वा उत्पद्यते इत्यादि पूर्ववदेव प्रश्ना, उत्तरमाह-एवाहै तब यह पहिले उत्पन्न होता है, और बाद में आहार ग्रहण करता है इत्यादि, सो यह सब उपसंहारान्त तक का कथन यहां कहना चाहिए। ___अब गौतमस्वामी प्रभु से ऐसा पूछते हैं- पुढवीकाइए णं भंते ! सोहम्मीसाणा' हे भदन्त । सौधर्म इशान, एवं सनत्कुमार माहेन्द्र इन दो युगलों के मध्य में जिस पृथिवीकायिक जीव ने मारणान्तक समुद्घात किया है और मारणान्तिक समुद्घात करके वह शर्कराप्रभा पृथिवी में पृथिवीकायिकरूप से उत्पन्न होने के योग्य बना है ऐसा वह जीव क्या पहिले उत्पन्न होकर बाद मे वहां आहार ग्रहण करता है, अथवा-पहिले आहार ग्रहण करके पीछे वहां उत्पन्न होता है ? इत्यादि रूप से यहां पूर्ववत् उन्होंने प्रश्न किया है । इसके उत्तर में થાય છે. અને તે પછી તે આહાર ગ્રહણ કરે છે. ઈત્યાદિ આ તમામ ઉપસંહાર સુધીનું કથન અહિયાં પણ સમજી લેવું.
गौतम स्वामी प्रभुने मे पूछे थे 3-'पुढवीकाइए णं भंते ! सोहम्मीखाणाणं.' 3 शन् सीधम, शान, भने सनमा२ माउन्द्रमा બે યુગલની વચમાં જે પૃથ્વિકાયિક જીવે મારણાનિક સમુદ્દઘાત કયો છે. અને મારણતિક સમુદ્ઘતિ કરીને તે શકરપ્રભા પૃપમાં પૃથ્વીકાયિકપણથી ઉત્પન્ન થવાને ગ્ય બન્યા હોય એવો તે જીવ પહેલાં ઉત્પન્ન થઈને તે પછી ત્યાં આહાર ગ્રહણ કરે છે? અથવા પહેલાં આહાર કરીને તે પછી ત્યાં ઉત્પન્ન થાય છે? ઈત્યાદિ રૂપે અહિયાં પણ પહેલાંની २१ प्रश्न ४२ छ. तनातरम प्रभु छ है-'एवामेव' 3 गीतम!
શ્રી ભગવતી સૂત્ર : ૧૪