Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१२
भगवतीसूत्रे मुत्पत्तियोग्यो विद्यते स किं पूर्वमाहरति पश्चादुत्पद्य ते पूर्वमुत्पद्यते पश्चाद्वा आहरती. त्यादि प्रश्नः पूर्वरदेव करणीयः, उत्तरमपि पूर्व प्रदेव वक्तव्यमिति संपूर्णपकरणस्य भावार्थः । 'पुढवीकाइएणं भंते' पृथिवीकायिको जीवः खल भदन्त ! 'सोहम्मीसाणाणं सर्णकुमारमाहिंदाण य काणं' सौधर्मेशानयोः सनत्कुमारमाहेन्द्रयोश्च कल्पयोः, 'अंतरा समोहए' अन्तरा-मध्ये समवहतः-मारणान्तिकसमुद्घातं कृतवान् 'समोहणित्ता जे भविए' समवहत्य मारणान्तिकसमुद्घातं कृत्वा यो भव्यो योग्यः 'इमीसे रयणप्पभाए पुढवीए पुढवीकाइयत्ताए उववज्जिसए' एतस्यां रत्नप्रभायां पृथिव्यां पृथिवीकायिकजीवरूपेण समुत्पत्तुं योग्यो भवति, 'से ण भंते !' स पृथिवीकायिको जीवः खलु भदन ! 'पुट्विं उववज्जित्ता पच्छा आहारेज्जा' पूर्वमुत्पद्य पश्चादाहरेत् पूर्व वा आहारं कृत्वा पश्चादुत्पधेत सौधर्मकल्प में यावत् ईषत्प्रारभारा पृथिवी में पृथिवीकायिकरूप से उत्पत्ति के योग्य बना है-ऐसा वह जीव पहिले आहार ग्रहण करता है और बाद में वहां उत्पन्न होता है, तथा पहिले वहां उत्पन्न हो जाता है और बाद में वहां वह आहार ग्रहण करता है। प्रश्नोत्तर वाक्य यहां स्वतः पूर्वोक्तरूप से ही उद्भावित कर लेना चाहिए।
अब गौतम स्वामी प्रभु से ऐसा पूछते हैं-'पुढचीकाइए णं भंते ! सोहम्मीसाणाणं' हे भदन्त ! जो पृथिवीकायिक जीव सौधर्म एवं ईशान और सनत्कुमार माहेन्द्र इन दो युगलों के मध्य में मारणान्तिक समुदूधात करता है, और मारणान्तिक समुद्घात करके वह इसी रत्नप्रभा पृथिवी में पृथिवीकायिकरूप से उत्पन्न होने योग्य बना है तो क्या ऐसा वह पृथिवीकायिक जीव 'पुधि उववजित्सा पच्छा आह. रिज्जा' पहिले वहाँ उत्पन्न होकर पश्चात् आहार ग्रहण करता है ? ઉત્પત્તિને વૈગ્ય થયા છે, એ તે જીવ પહેલાં આહાર ગ્રહણ કરે છે, અને તે પછી ત્યાં ઉત્પન્ન થાય છે અને પહેલાં ઉત્પન્ન થઈને તે પછી ત્યાં તે આહાર ગ્રહણ કરે છે. આ વિષયમાં પ્રશ્નોત્તર વાકય સ્વયં બનાવી લેવા.
वे गीतमाभी प्रभुने मेj पूछे छे -'पुढवीकाइए णं भंते ! सोह. म्मीसाणाणं.' 8 सन् २ पृथियि४ ०१ सौधम भने शान से मे દેવકેમાં મારણતિક સમુદ્ ઘાત કરે છે. અને મારણતિક સમુદ્દઘાત કરીને તે આ રત્નપ્રભા પૃથ્વીમાં પૃવિકાયિકરૂપથી ઉત્પન થવાને ચગ્ય બન્યા डाय छे. तो वो ते पृयि ७१ 'पुब्बि उववज्जित्ता पच्छा आहरिज्जा.' પહેલાં ત્યાં ઉત્પન્ન થઈને પછી આહાર ગ્રહણ કરે છે? કે પહેલાં આહાર
શ્રી ભગવતી સૂત્ર : ૧૪