Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे
,
इहापि ज्ञातव्यम्, पूर्वमपि उत्पद्यते पश्चादाहरति पूर्वं वा आहरति पश्चाद् वा उत्पद्यते इति । एवं जाव ईसीकभाराए उक्वाएयन्त्रो' एवं यावत् ईषत्माग्भारायाम् उपपातयितव्यः एवमेव सौधर्मकल्पवदेव ईषत्प्राग्भारापृथिवीपर्यन्तमुपपातो जीवानां वक्तव्य इत्यर्थः । ' पुढवीकाइए णं भंते पृथिवीकायिको जीवः खलु भदन्त ! ' सकरप्पभाए वालुयप्पभाए य पुढवीए' शकराप्रमाया बालुकाप्रभागाश्च पृथिव्या: 'अंतरा समोहए' अन्तरा- मध्ये समवहतः - मारणान्तिकसमुद्यतं कृतवान् 'समोहणित्ता' समवहत्य 'जे भविए सोहम्मे कप्पे जाव ईसीप माराए' समत्रहत्य - मारणान्तिकसमुद्यतं कृत्वा यो भन्यो-योग्यः सौधर्मकल्पे यावत् ईषत्प्राग्भारायां पृथिव्यामुत्पत्तुम् स किं पूर्वमुत्पद्य पश्चादावहां उत्पन्न हो जाता है और बाद में आहार करता है, तथा पहिले आहार करता है और बाद में वहां उत्पन्न हो जाता है, 'एवं जाव ईसीफमाराए उबवायव्वो' इसी प्रकार से जीवों के उत्पन्न होने का कथन ईषत्प्राग्भारा पृथिवीतक कहना चाहिए अर्थात् पूर्वोक्त पृथिवियों के बीच में मारणान्तिक समुद्घात करके पृथिवीकायिक जीव का उत्पात सौधर्मकल्प में जिस पद्धति से यहां प्रकट किया गया हैउसी पद्धति से उसका उत्पात यावत् ईषत्प्राग्भारा पृथिवीतक में भी कहना चाहिये। अब गौतमस्वामी प्रभु से ऐसा पूछते हैं- 'पुढवीकाइएणं भंते ! सक्करपभाए बालुवप्पभाए य पुढवीए०' हे भदन्त ! वह पृथिवीकायिक जीव कि जिसने शर्कराप्रभा और वालुकाप्रभा पृथिवी के मध्यभाग में बीच में दोनों पृथिवियों के अन्तराल में मारणान्तिक समुदुधात किया है और मारणान्तिक समुद्घात करके वह सौधर्मकल्प
-
એમ જ કહ્યુ છે, અર્થાત્ તે જીવ પહેલાં ત્યાં ઉત્પન્ન થઈ જાય છે. અને તે પછી આહાર કરે છે, અને પહેલાં આહાર કરે છે, અને પછી ઉત્પન્ન थाय छे. 'एव' जाव ईसीपव्माराए उक्वाएयन्त्रो' से रीते वना उत्पन्न થવાનું કથન ઈષપ્રાગ્ભારા પૃથ્વી સુધી સમજી લેવું. અર્થાત્ પૂર્વોક્ત પૃથિવીચેની વચમાં મારગ્રાન્તિક સમુદ્દાત કરીને પૃથિવીકાયિક જીવના ઉત્પાત યાવત ઇષપ્રાગ્ભારા પૃથ્વિ સુધીમાં પણ સમજી લેવા હવે ગૌતમસ્વામી પ્રભુને
वु छे छे - 'पुढवीकाइए णं भंते ! सक्करपभाए वालुयप्पभाए य पुढवीए०' હે ભગવન્ તે પૃથ્વિકાયિક જીવ કે જેણે શકરાપ્રભા અને વાલુકાપ્રભા પૃથ્વિની મધ્યમાં-વચમાં-બન્ને પૃથ્વિયાના મધ્યમાં મારણાન્તિક સમુધ્ધાત કર્યો હાય અને મારણાન્તિક સમુદ્ઘાત કરીને તે સૌધ કલ્પમાં પૃથ્વિ
શ્રી ભગવતી સૂત્ર : ૧૪