Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
RE
प्रमेयचन्द्रिका टाका श० १२ उ०४ १०१ परमाणुपुद्गलनिरूपणम् २३ स्कन्धौ भवतः, एवं यावत्-अथवा एकतो दशमदेशिकः स्कन्धः, एकतो द्वौ अनन्तप्रदेशिको स्कन्धौ भवतः, अथवा एकतः संस्येयप्रदेशिकः स्कन्धः, एकतो द्वौ अनन्तप्रदेशिको स्कन्धौ भवनः, अथवा एकतः असंख्येयप्रदेशिका स्कन्धः, एकतो द्वौ अनन्तप्रदेशिको स्कन्धौ भवतः, अथवा त्रयः अनन्त प्रदेशिकाः स्कन्धा भवन्ति । चतुर्धा क्रियमाणः एकतः त्रयः परमाणुपुद्गलाः, एकतः अनन्तमदेशिकः स्कन्धो भवति, एवं चतुष्कसंयोगो यावत् असंख्येयकसंयोगः, एते सचे यथैव असंख्येयानां भगिताः तथैव अनन्तानामपि भणितव्याः, नवरम् एकम् अनन्तकम् अभ्यधिकं भणितव्यम् , यावत् अथवा एकतः संख्येयाः संख्येयप्रदेशिकाः स्कन्धाः, एकतः अनन्तपदेशिकाः स्कन्धाः भवन्ति, अथवा एकतः संख्येयाः असंख्येयप्रदेशिकाः स्कन्धाः, एकतः अनन्तप्रदेशिकः स्कन्धो भवति, अथवा संख्येयाः अनन्तपदे शिकाः स्कन्धाः भवन्ति । असंख्येयधा क्रियमाणः एकतः असंख्येयाः परमाणु पुद्गलाः, एकतः अनन्तप्रदेशिकः स्कन्धो भवति, अथवा एकतः असंख्येयाः द्विपदेशिकाः स्कन्धाः, एकतः अनन्तप्रदेशिकः स्कन्धो भवति, यावत् अथवा एकतः असंख्येयाः संख्येयप्रदेशिकाः स्कन्धाः, एकतः अनन्तप्रदेशिकः स्कन्धो भवति, अथवा एकतः असंख्येयाः असंख्येयप्रदेशिकाः स्कन्धाः, एकतः अनन्तप्रदेशिकः स्कन्धो भवति, अथवा असंख्येयाः अनन्तमदेशिकाः स्कन्धाः भवन्ति । अनन्तधा क्रियमाणः अनन्ताः परमाणुपुद्गला भवन्ति ।मु०१॥
टीका--तृतीयोद्देशके रत्मप्रभादि पृथिव्यः प्ररूपिताः तासां च पुद्गलात्मकतया पुद्गलान् प्ररूपयितुं चतुर्थीदेशकमारभते 'रायगिहे' इत्यादि। 'रायगिहे जाव एवं वयासी'-राजगृहे यावत् नगरे स्वामी समवसृतः, धर्मकथा श्रोतु पर्षत्
पुगलचक्तव्यता'रायगिहे जाव एच वयासी' इत्यादि। टीकार्थ-तृतीय उद्देशक में रत्नप्रभा आदि पृथिवियों की प्ररूपणा की जा चुकी है ये पृथिवियां पुद्गलात्मक हैं, अतः इसी संबंध को लेकर पुद्गलों की प्ररूपणा करने के लिये सूत्रकार ने इस चतुर्थ उद्देशक को प्रारंभ किया है। 'रायगिहे जाव एवं वयासी' राजगृह यावत्-नगर
-पुरसवतव्यता“रायगिहे जाव एव वयासी" त्याટીકાર્ય–ત્રીજા ઉદ્દેશામાં રત્નપ્રભા આદિ પૃથ્વીની પ્રરૂપણ કરવામાં આવી છે. તે પૃથ્વી પુલાત્મક હોય છે. પૂર્વસૂત્ર સાથે આ પ્રકારના સંબંધને લીધે હવે સત્રકાર પુલની પ્રરૂપણ કરે છે
શ્રી ભગવતી સૂત્ર : ૧૦