Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे रत्नप्रभादीनाम् आवासाः नरकावासा भणितव्याः, यावत् अधःसप्तम्याः तमस्तमापर्यन्तायाः इत्यर्थः। 'एवं जे जइया आवासा ते भाणियव्या' एवं ये यावत्काः यावत्परिमाणाः आवासाः वर्तन्ते, ते तावत्को एव तावत्परिमाणा एव रत्नप्रभादीनाम् आवासा भणितव्याः तथाहि-रत्नमभायां त्रिशल्लक्षाणि नरकावासाः सन्ति, एवमन्यत्रापि यावत, यावत्करणेन-असुरकुमारादिदश भवनपतिवानव्यन्तर-ज्योतिषिक -- वैमानिक-नवग्रैवेयक-पश्चानुत्तरविमानानाम् आवासा वक्तव्याः' इति संग्राह्यम् । गौतमः पृच्छति-कइ णं भंते ! अणुत्तर विमाणा पण्णत्ता' हे भदन्त ! कति कियन्ति खलु अनुत्तरविमानानि मज्ञप्तानि ? भगवानाह-'गोयमा! पंच अणुत्तर विमाणा पण्णत्ता, तंजहा-विजए भाणियब्वा जाव अहे मत्तमाए' रत्नप्रभा पृथिवीसे लेकर सातवीं तमस्तमापभा पृथिवी तकके जितने आवास जहांपर है वे यहां कहलेना चाहिये । जैसे रत्नप्रभा पृथिवीमें तीस३० लाख नरकावास हैं, दूसरी शर्करापभामें पच्चीस२५ लाख नरकावास हैं, तीसरी बालुकाप्रभामें पन्द्रह१५ लाख नरकावास हैं इत्यादि कथन जानना चाहिये । यहां यावत्पदसे असुरकुमार आदि दश१० भवनपतियोंके, वानव्यन्तरोंके, ज्योतिषिकोंके एवं वैमानिकदेवोंके तथा नव ग्रैबेयक और पांच अनुत्तर विमानोंके आवास ग्रहण किये गये हैं । अब गौतम प्रभुसे ऐसा पूछते हैं कि 'कइ णं भंते ! अणुत्तर विमाणा पण्णता' हे भदन्त ! अनुत्तर विमान कितने कहे गये हैं ? उत्तरमें प्रभु कहते हैं कि 'गोयमा' हे गौतम ! 'पंच अणुत्तरविमाणा पण्णत्ता' अनुत्तर विमान सत्तमाए' २नमाथी २३ ४ीने. सातभी तमस्तभामा ! -तनी प्रत्ये પૃથ્વીમાં જેટલા નારકાવાસે છે, તેમનું અહીં કથન કરવું જોઈએ. જેમ કે રત્નપ્રભા પૃથ્વીમાં ત્રીસ લાખ નરકાવાસ છે, બીજી શર્કરામભામાં પચીસ લાખ નરકાવાસ છે, ત્રીજી વાલુકાપ્રભામાં પંદર લાખ નરકાવાસ છે, ઈત્યાદિ કથન અહીં ગ્રહણ કરવું. અહીં યાવત’ પદથી અસુરકુમાર આદિ દસ ભવનપતિ દેના, વાનäતરેના, તિષકેના, વૈમાનિક દેના, નવ ગ્રેવેયકના અને પાંચ અનુત્તર વિમાનના આવાસ ગ્રહણ કરવામાં આવ્યા છે.
___ गौतम स्वामीना प्रश्न-'कइ णं भंते ! अणुत्तरविमाणा पण्णता?" હે ભદન્ત! અનુત્તર વિમાને કેટલાં કહ્યાં છે?” તેને ઉત્તર આપતા પ્રભુ કહે છે – 'गोयमा ! पंच अणुत्तर विमाणा पण्णचा-तंजहा' हे गौतम! अनुत्तर विमान
શ્રી ભગવતી સૂત્ર : ૫