Page #1
--------------------------------------------------------------------------
________________
अर्हम् याकिनीमहत्तरासूनु-आचार्यवर्यश्रीहरिभद्रसूरिविवृत्तं श्रीश्यामाचार्यवरेण्यविरचितम्
प्रज्ञापनासूत्रम् (भाग:-१)
समतासागरपंन्यासश्रीपद्मविजयपुण्यस्मृतौ
बामालायाय
नियं पबम
पुन:प्रकाशनप्रेरकाः - प्राचीनश्रुतोद्धारक प.पू.आचार्यदेवश्रीमद्विजयहेमचन्द्रसूरीश्वराः
Page #2
--------------------------------------------------------------------------
________________
वि.सं. २०६७
प्रकाशकः
श्रीजिनशासन आराधना ट्रस्ट
बी.सी. जरीवाला, दु-६, बद्रिकेश्वर सोसायटी, मरीनड्राईव ई रोड़, मुम्बई - ४००००२
• श्रुतसमुद्धारसहयोगी
प.पू. पंन्यासप्रवर श्रीनन्दीभूषणविजयजीगणिवर्य प्रेरणया दहेगामनिवासि
स्व. पितृ. - चीमनलाल मोहनलाल इत्यस्य स्व. मातृ - कान्ताबेन चीमनलाल शाह इत्यस्य चात्मश्रेयोऽर्थं सुपुत्रः - प्रमोदः, दीपकः, पुत्रवधूः - नीता, सुरक्षा पौत्रः भौमिकः, पौत्रवधूः - प्राप्तिः, प्रपौत्री हितार्थी आदि परिवारः
·
-
वीर सं. २५३७
एतद्ग्रन्थस्वामित्वं श्रीजैन श्वेताम्बरमूर्तिपूजकसङ्घस्यैव, एतद्ग्रन्थपठनपाठनाधिकारी कृतयोगोद्वहनो गुर्वनुज्ञातः श्रमण एव ।
मुद्र:- शिवड़पा जोइसेट प्रिन्टर्स हुधेश्वर महावाह शेन: ०७८-२५६२३८२८, २५९२५६७८
+4
|| 2 ||
Page #3
--------------------------------------------------------------------------
________________
॥ नमो नमः श्रीजिनशासनाय ॥
परमकारुणिकश्रीश्यामाचार्यवरेण्यविरंचितमागमसूत्रमिदं याकिनीमहत्तरासूनु-आचार्यवर्य श्रीहरिभद्रसूरिसूत्रितप्रदेशव्याख्यासहितं भविष्यति भव्यं भव्यजीवालम्बनमिति सानन्दं पुनः प्रकाश्यते ।
पुनःप्रकाशनपुण्यावसरेऽस्मिन् पूर्वप्रकाशक श्रीऋषभदेवकेसरीमलजी श्वेताम्बरसंस्थायाः कृतज्ञतया संस्मृतिं विदधामः । त्रिशताधिकशास्त्रपुनरुद्धारप्रेरकाणां विहरमाणजिन श्रीसीमन्धरस्वाम्युपासकानां वैराग्यदेशनादक्ष - आचार्यदेव - श्रीमद्वि* जयहेमचन्द्रसूरीश्वराणां पुण्यप्रेरणया समतासागरपंन्यासप्रवरश्रीपद्मविजयपुण्यस्मृतौ श्रीजिनशासन आराधना ट्रस्टग्रथितायां * प्राचीन श्रुतसमुद्धारपद्ममालायां पञ्चचत्वारिंशत्तमं पद्ममिदं सानन्दं समर्पयामः श्री श्रमणसङ्घायेति शम् ।
- श्रीजिनशासन आराधनाट्रस्ट
*
113 11
Page #4
--------------------------------------------------------------------------
________________
卐 .. कृपावर्षा ..॥ सिद्धान्तमहोदधि-सच्चारित्रचूडामणि-सुविशालगच्छसर्जक-आचार्यदेवश्रीमद्विजयन्यायविशारद-वर्धमानतपोनिधि-गच्छाधिपति-आचार्यदेवश्रीमद्विजय-भुवनभानुसूरीश्वराः समतासागर-संयमसमर्पणादिगुणगणार्णव-प. पू. पंन्यासप्रवरश्री-पद्मविजयगणिवरा:
卐..आज्ञाप्रसादः ..卐 सिद्धान्तदिवाकर-गीतार्थगच्छाधिपति-आचार्यदेवश्रीमद्विजय-जयघोषसरीश्वराः
卐.. प्रेरणापीयूषम् ..॥ वैराग्यदेशनादक्ष-प्राचीनश्रुतोद्धारक-आचार्यदेवश्रीमद्विजय-हेमचन्द्रसूरीश्वरा:
'
॥
4
॥
Page #5
--------------------------------------------------------------------------
________________
卐 श्री जिनशासन सुकृत मुख्य आधारस्तंभ) १) श्री नयनबाला बाबुभाई जरीवाला परिवार ह. लीनाबेन चंद्रकुमार जरीवाला-मुंबई. २) श्री मूलीबेन अंबालाल शाह परिवार ह. रमाबेन पुंडरीकभाई शाह, खंभात-मुंबई. ३) श्री नयनबाला बाबुभाई जरीवाला परिवार ह. शोभनाबेन मनीशभाई जरीवाला-मुंबई. ४) श्री सायरकंवर यादवसिंहजी कोठारी परिवार ह. मीनाबेन विनयचन्द कोठारी
卐श्री जिनशासन सुकृत आधारस्तंभ) १) श्री कमलाबेन कांतिलाल शाह परिवार ह. बीनाबेन कीर्तिभाई शाह (घाटकोपर-सांघाणी) २) श्री जागृतिबेन कौशिकभाई बावीसी., डालीनी जयकुमार महेता, म्हेंक
卐श्री श्रुतीद्धार मुख्य आधारस्तंभ १) श्री माटुंगा श्वे. मू. जैन संघ - मुंबई २) श्री अठवालाइन्स श्वेताम्बर मूर्तिपूजक जैन संघ,श्री फूलचंद कल्याणचंद झवेरी ट्रस्ट - सुस्त
IIAII
Page #6
--------------------------------------------------------------------------
________________
卐श्री श्रुतीद्धार आधारस्तंभ) | १) श्री के.पी. संघवी चेरीटेबल ट्रस्ट संचालित
७) श्री बाबुभाई सी. जरीवाला चेरीटेबल ट्रस्ट, । श्री पावापुरी तीर्थ जीवमैत्री धाम
ह. श्री आदिनाथ जैन संघ - निझामपुरा, वडोदरा २) श्री हेमचंद्राचार्य जैन ज्ञानमंदिर - पाटण
८) श्री शंखेश्वर पार्श्वनाथ श्वे. मूर्ति. तपागच्छ जैन संघ - ३) श्री मनफरा श्वेतांबर मूर्तिपूजक जैन संघ-मनफरा.
श्री जयालक्ष्मी आराधना भवन - घाटकोपर (पूर्व), मुंबई (प्रेरकः प.पू.आ. श्रीमद् विजयकलापूर्णसूरीश्वरजी म.सा.ना ९) श्री जैन श्वेतांबर मूर्तिपूजक संघ - सायन (शिव), मुंबई शिष्य प.पू.आ. कलाप्रभसूरीश्वरजी म.सा.)
१०) श्री रिद्धि-सिद्धि वर्धमान हाइट्स श्वे.मू. जैन संघ, भायखला, मुंबई ४) श्री गोवालिया टेन्क जैन संघ - मुंबई
११) श्री मुलुंड श्वे. मू.तपागच्छ समाज ५) श्री नवजीवन श्वे. मू. जैन संघ - मुंबई
१२) श्री आदिनाथ सोसायटी जैन टेम्पल ट्रस्ट, पुणे | ६) श्री नडियाद श्वे. मू. जैन संघ - नडियाद
(प्रेरकः प.पू.पं. अपराजित वि. गणिवर्य)
卐श्री शासन रजतस्तंभ ॥ १) स्व. मातुश्री ताराबेन चंदुलाल शाहना आत्मश्रेयार्थे २) श्री नयनभाई मनसुखलाल शाह, सुरत
श्री हंसाबेन जयेशभाई चंदुलाल शाह, अमदावाद
IIBII
Page #7
--------------------------------------------------------------------------
________________
प्रयोजनादि
श्रीप्रज्ञा हारि०
आचार्यपुरन्दरश्रीहरिभदसूरिसूत्रितप्रदेशविवरणयुतं
श्रीप्रज्ञापनोपाङ्गम् ।
ॐ नमः सिद्धेभ्यः॥ रागादिवध्यपटहः सुरलोकसेतुरानन्ददुंदुमिरसत्कृतिवंचितानाम् । संसारचारकपलायनफालघंटा, जैनं वचस्तदिह को न भजेत विद्वान् ? ॥१॥ तच्चाङ्गोपाङ्गप्रकीर्णकाद्यनेकमेदम् , इदं च सर्वमपि विधिनाऽऽसेव्यमानमध्येतृसंस्मर्तृप्रवक्तृणामपवर्गावहमितिकृत्वा तदेकदेशप्रज्ञापनाऽऽख्योपाङ्गप्रदेशानुयोगः प्रारभ्यत इति, इदं चोपाङ्गं यथाऽवस्थितजीवादिपदार्थशासनाच्छास्त्रं, तदस्य प्रारंभ एवालोचितकारिप्रवृत्त्यङ्गत्वात् फलादिविभागः प्रदर्यते, उक्तश्च-"प्रेक्षावतां प्रवृत्यर्थ, फलादित्रितयं स्फुटम् । मंगलं चैव शास्त्रादौ,वाच्यमिष्टार्थसिद्धये ॥१॥" तत्र प्रयोजनं तावत् परापरमेदमिनं द्विविध, पुनरेकैकं कर्तृश्रोत्रपे| क्षया द्विधैव,तत्र द्रव्यास्तिकनयाऽऽलोचनायामागमस्य नित्यत्वात् कर्तुरभाव एव, 'इत्येषा द्वादशाङ्गीन कदाचिबासीन् न कदाचित्र भवती त्यादिवचनात् , पर्यायनयालोचनायां चानित्यत्वात्तत्सद्भाव इति, तत्त्वालोचनायां तु सूत्रार्थोभयरूपत्वादागमस्यार्थापेक्षया नित्यत्वेऽपि सूत्रापेक्षयानित्यत्वात् कथंचित्कर्तृसिद्धिरिति, तत्र सूत्रकर्तुः परमपवर्गप्राप्तिः, अपरं सत्वानुग्रहः,तदर्थप्रतिपादयितुः किं प्रयोजनमिति चेन किंचित् , कृतकृत्यत्वात् ,प्रयोजनमन्तरेणार्थप्रतिपादनप्रयासोऽनर्थक इति चेत्र,तख तीर्थकरनामगोत्रकर्मविपाकत्वात् , तथा चोक्तं-"तं च कहं वेतिजति अगिलाए धम्मदेसणादीही त्यादि । श्रोतृणां चपरं तदर्थाधिगमः,परं मुक्तिरेवेति, तथा
॥१॥
Page #8
--------------------------------------------------------------------------
________________
प्रयोजनादि
श्रीप्रज्ञापनोपानम् ।
॥२॥
चते हि तत्परिज्ञानात् संसाराद्विरज्यंते,ततो मुख्यर्थ घटते, ततस्तामवाप्नुवन्ति । अमिधेयं प्रज्ञापनादिषत्रिंशत्पदगतं जीवाजीवादि, सम्बंधस्तु साध्यसाधनलक्षणस्तर्कानुसारिणः प्रति सामर्थ्यगम्य एव, तथाहि-साध्यमुपेयोऽर्थः, साधनमेतदेव वचनरूपापन्नमिति, श्रद्धानुसारिणः पुनः अङ्गीकृत्य गुरुपर्वक्रमलक्षणः, सच स्थविरावलिकाऽनुसारतो विज्ञेय इति वक्ष्यति च-"वायगवरवंसाउ" इत्यादि, तथा "अज्झयणमिणं चित्त"मित्यादि । सांप्रतं मंगलमुच्यते,यस्माच्छ्रेयांसि बहुविनानि भवन्तीति, उक्तश्च-श्रेयांसि बहुविनानि, भवंति महतामपि । अश्रेयसि प्रवृत्तानां, कापि यान्ति विनायकाः ||१॥' इति, प्रज्ञापनाख्योपाङ्गानुयोगशापवर्गप्राप्तिबीजभूतत्वाच्छ्योभूत एव, तस्मात्तदारम्मे विघ्नविनायकायुपशांतये तत् प्रदीत इति, तच्च मंगलं शास्त्रादौ मध्येऽवसाने चेष्यत इति, सर्वमेवेदं शास्त्रं मंगलमित्येतावदस्तु, मंगलत्रयाभ्युपगमस्त्वनर्थकः, प्रयोजनामावादिति चेत् न, प्रयोजनामावस्यासिदत्वात् , तथा च-कथन्चु नाम विनेयाः विवक्षितशास्त्रार्थस्याविनेन पारं गच्छेयुः?,अतोऽर्थमादिमंगलस्योपन्यासः,स एव कथन्नु नाम शिष्यप्रशिष्यादिवंशस्याव्यवचिस्योपकारकः स्यादिति ?, अतोऽर्थ चरममंगलस्येत्यतो हेतोरसिद्धतेति । तत्र प्रथमपदगतेन 'ववगतजरमरण' इत्यादिग्रन्थेनादिमंगलमाह,तथोपयोगपदगतेन 'कतिविहे गं मंते ! उवओगे पण्णचे' इत्यादिना तु मध्यमंगलं,उपयोगस्य ज्ञानात्मकत्वात् ,तस्य च प्रधानकर्मक्षयकारणत्वेन मंगलत्वाद् ,उक्तं च-"जनेइओ कम्मं खवेति बहुयाहिं वासकोडीहिं। तं गाणी तिहिं गुत्तो खवेति उस्सासमित्तेणं ॥१॥" तथा समुद्घातपदगतेन केवलिसमुद्घातपरिसमायुत्तरकालभाविना सिद्धाधिकारप्रतिबढेन 'निचिन्नसव्वदुक्खा जातिजरामरणबंधणविमुक्का। सासयमव्वाबाहं चिट्ठति सुही सुहं पत्ते ॥२॥'त्यादिना चावसानमंगलमिति । शेषाक्षेपपरिहार नामादिमेदप्रपंचो(चच) यथाऽऽवश्यकटीकायां न्यक्षेण निरूपितस्तथैवेहापि द्रष्टव्य इत्यलं प्रसंगेन,प्रकृतं
॥२॥
Page #9
--------------------------------------------------------------------------
________________
श्रीप्रज्ञापनोपाङ्गम् ।
प्रयोजनादि
प्रस्तुमः, ववगतजरमरणभए सिद्धे अभिवंदिऊण तिविहेणं-जरा-वयोहानिलक्षणा मरणं-प्राणत्यागलक्षणं भयमिह लोकादि सप्तप्रकारं, तथा चोक्तं-"इहपरलोआआदाणमकम्हआजीवमरणमसिलोए" जरा च मरणं च भयं च जरामरणभयानि, व्यपगतानि-अपेतानि जरामरणभयानि येभ्यस्ते तथाविधाः, जरामरणभयविप्रमुक्ता इत्यर्थस्तान् , सितं ध्मातमेषामिति सिद्धानिर्दग्धानेकभवबद्धकर्मेधन। इति भावना, अत एव च व्यपगतजरामरणभयाः, तत्कारणाभावात् , तान् सिद्धान् अमिवंद्य-आभिमुख्येन वंदित्वा, प्रणम्येत्यर्थः, अनेन समानकर्तृकयोः पूर्वकाले स्वामत्ययविधानानित्यानित्यैकान्तपक्षव्यवच्छेदमाह, नित्यानित्यैकान्तपक्षे तदसंभवात् ,तथाहि-अप्रच्युतानुत्पन्नस्थिरैकखभावो नित्यः,तस्य कथं मिन्नकालक्रियाद्वयकर्तृत्वं, सदा तत्प्रसङ्गात् , तथा प्रकृत्यैकक्षणस्थितिधर्माऽनित्यः, तस्यापि कथं मित्रकालक्रियाद्वयकर्तृत्वमवस्थानाभावाद् , अलं विस्तरेण, दिग्मात्रप्रदर्शन| मेवैतत् , त्रिविधेनेति-मनसा वाचा कायेनेति, अनेन योगत्रयव्यापारविकलं द्रव्यवंदनमित्याह, वन्दे जिनवरेन्द्र, यथा भुक्त्वा व्रजामि एवं सिद्धानमिवंद्य वन्दे जिनवरेन्द्र, तत्र जिनाश्चतुर्विधाः-श्रुतावधिमनःपर्यायकेवलिजिनाः, तत्र केवलिजिनवादयं जिनवर,यतश्चान्येऽपि सामान्यकेवलिनो यथा तीर्थकरास्तथाविधा विद्यते अयं तु प्रकृष्टपुण्यस्कंधरूपतीर्थकरनामकर्मोदयाती. र्थकरो बभूव अतो जिनवराणामिन्द्रो जिनवरेन्द्रस्तं, किंभूतं ?-'त्रैलोक्यगुरुं गृणाति शास्त्रार्थमिति गुरुः त्रैलोक्यस्य गुरुस्त्रैलोक्यगुरुस्तं, तथा च भगवानधोलोकनिवासिभवनपतिदेवेभ्यः तिर्यग्लोकनिवासिव्यंतरनरपशुविद्याधरज्योतिष्केभ्यः ऊर्ध्वलोकनिवासि
वैमानिकदेवेभ्यश्च धर्ममादिदेश, अथवा त्रैलोक्यगुरु-त्रैलोक्यखामिनं, तत्र सर्च एव ऋषभादयस्तीर्थकरा यथोक्तगुणोपेता * अत आह-'महावीर' 'शूर वीर विक्रांताविति कषायादिशत्रुजयात् महाविक्रान्तान्महावीरः, 'ईर गतिप्रेरणयो रित्यस्य वा विपू.
॥३॥
Page #10
--------------------------------------------------------------------------
________________
श्रीप्रज्ञाप- नोपाङ्गम् ।
प्रयोजनादि
वस्य विशेषेण ईरयति कर्म गमयति याति वेह शिवमिति वीरः,महांश्चासौ वीरश्च महावीरस्तं । आह-ऋषमादीन् ब्युदस्य महा- वीरवंदनं किमर्थं १, उच्यते, वर्तमानतीर्थाधिपतित्वादासत्रोपकारित्वाच्चेति । आसनोपकारित्वं कथमिति चेत् , उच्यते, यतः 'सुयरयण'गाहा, द्विविधानि रत्नानि भवन्ति-द्रव्यरत्नानि भावरत्नानि च, तत्र द्रव्यरत्नानि वैडूर्यमरकतेन्द्रनीलादीनि, भावरत्नानि तु श्रुतव्रतादीनि, भावरबैरिहाधिकारः, श्रुतरत्नानां निधानं, निधानमिव निधानं तत्पभूताश्रयत्वात् , जिनवरेण-केवलिना, किंभूतेन-मध्यजननिवृत्तिकरण, तत्रानादिपारिणामिकभव्यभावयुक्तो मोक्षगमनयोग्यो भव्यजनो निवृत्ति:-निर्वाणं भव्यजनस्य सम्यग्दर्शनादिनिवृत्तिमार्गकरणशीलो भव्यजननिवृत्तिकरः, कारणे कार्योपचारात , अथवा लोकानुस्मरणादिना भन्यजननिवृत्तिकरस्तेन, आह-वीतरागद्वेषमोहत्वात् किमित्यभव्यजननिवृत्तिं न करोति ?, उच्यते, अभव्यानामेतत्स्वभावाद्, उक्तं च वादिमुख्येन-"सधर्मबीजवपनानघकौशलस्य, यल्लोकबांधव! तवापि खिलान्यभूवन् । तन्नाद्भूतं खगकुलेप्विह तामसेषु, सूर्याशवो मधुकरीचरणावदाताः॥१॥"'उपदर्शिते ति उप-सामीप्येन दर्शिता उपदर्शिता,उपदिष्टेत्यर्थः । प्रज्ञापनं प्रज्ञापना-प्ररूपणेति भावना, प्रज्ञाप्यन्तेऽनया जीवादयो भावा इति वा प्रज्ञापना, सर्वभावानामिति सर्वतत्त्वानां-जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षाणां, तथा चास्यां षट्त्रिंशत्पदानि, तत्र प्रज्ञापनाबहुवक्तव्यताविशेषाचरमपरिणामपदेषु जीवाजीवानां प्रज्ञापना, तथा प्रयोगक्रियापदयोस्त्वाश्रवस्य, कायवाअनाकर्मयोगस्य आश्रववचनात् , तथा 'इंद्रियकषायाव्रतक्रिया' वचनात् , तथा कर्मप्रकृतिपदे बंधस्य, तथा समुद्घातपदे केवलिसमुद्घातप्ररूपणायां संवरनिर्जरामोक्षाणां त्रयाणामपि, शेषपदेषु तु स्थानादिषु कचित्कखचिदिति । अथवा 'सर्वभावाना मिति द्रव्यक्षेत्रकालभावानामिति, एतावच्च प्रज्ञापनीयं, नान्यदस्तीत्यर्थः। तत्र प्रज्ञापनापदे
॥४॥
李李李
Page #11
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा श्रीहारि० १ प्रज्ञा०
जीवाजीवद्रव्याणां, तथा स्थानपदे जीवाजीवाधारस्य क्षेत्रस्य, तथा खितिपदे नारकादिस्थितिनिरूपणात् कालस्य, शेषपदेषु संख्याज्ञानादिपर्यायव्युत्क्रांत्युच्छ्रासादीनां भावानामिति । अस्याश्च गाथायाः 'अज्झतणमिणं चित्त'मित्यनया गाथया सहामिसंबंधः । अतश्च येनेयं सत्चानुग्रहाय श्रुतसागरादुद्धृता असावप्यासनतरोपकारित्वादसद्विधानां नमस्कारार्ह इत्यतस्तद्विषयमिदमपांतराल एवान्यककं गाथाद्वयमिति । 'वायगवर' गाहा, वाचका:-पूर्वविदः, वाचकाच ते वराश्च वाचकवराः, वाचकप्रधाना इत्यर्थः, | तेषां वंशः-प्रवाहो वाचकवरवंशस्तस्मिन् त्रयोविंशतितमेन, तथा च सुधर्मादारभ्य आर्यश्यामखयोविंशतितम एव, किंभूतेन ?- 17 | धी:-बुद्धिस्तया राजते इति धीरः, धीरबासौ पुरुषश्चेति समासस्तेन,तथा दुर्द्धराणि-प्राणातिपातादिनिवृत्तिलक्षणानि पंच महाव्रतानि | धारयतीति दुर्धरधरस्तेन, तथा मन्यते जगतत्रिकालावस्थामिति मुनिस्तेन मुनिना, विशिष्टसंघि(बुद्धि)समन्वितेन । तथा चाह-पूर्वश्रुतेन समृद्धा-वृद्धिमुपागता बुद्धिर्यस्य स तथोच्यते तेन, आह-यो वाचकवरवंशांतर्गतः तस्य पूर्वश्रुतसमृद्धा बुद्धिर्भवत्येव, सत्यं, किन्तु तथाप्याधिक्यप्रदर्शनार्थत्वान्न दोषः, तथा च चतुर्दशपूर्वविदामपि मतिमधिकृत्य पदस्थानकं वक्ष्यति । श्रुतमेवानोरपार| त्वात् सुभाषितरत्नयुक्तत्वाच सागरः श्रुतसागरस्तस्मात् 'वीणेऊण'चि देशीपदं सांप्रतकालीयपुरुषयोग्यं वीनयित्वेत्यर्थः, येन
श्रुतरत्नं प्रज्ञापनोपांगमिदमेव उत्तम-प्रधानं, न शेषश्रुतरत्नापेक्षया, किंतु स्वरूपत एव, दत्तं-संपादितं । कसै ?-शिष्यगणायशिष्यसंघाय,प्राकृतशैल्या चतुर्ध्यर्थे षष्ठी। भगःखल्वैश्वर्यादिलक्षणः सोऽस्यास्तीति भगवान् तमै भगवते नमः, कसै?-आराद यातः * सर्बहेयधर्मेभ्य इत्यार्यः आर्यश्चासौ श्यामश्चेति समासस्तसै । अधुनोक्तसंवन्धैवेयं गाथा-'अज्झयण'मित्यादि, अध्ययनमिदं * प्रज्ञोपनोपाडाख्यं, आह-यबध्ययनं किमित्युत्पन्नमाद्यनुयोगद्वारोपन्यासोऽस्वादौन क्रियत इति,उच्यते, नायं नियमो यदध्यय
॥५॥
Page #12
--------------------------------------------------------------------------
________________
पदमान
श्रीप्रज्ञा श्रीहारि० १ प्रज्ञा०
नादावुपन्यासः क्रियत इति, आह-कुतोऽयमनियम इति गम्यते १, उच्यते, इदमेवाध्ययनं ज्ञापकमिति, तथा नंद्यध्ययनादिव. दर्शनादित्यलं प्रसंगेन, चित्राधिकारयुक्तत्वात् चित्रं, श्रुतमेव रवंर, दृष्टीनां वादो दृष्टिवादो दृष्टिपातो वा तस्य नियंद इव नियंदः तत् यथा वर्णितं-कथितं भगवता श्रीमन्महावीरवर्द्धमानखामिनेन्द्रभूतिप्रभृतीनां अहमपि तथा वर्णयिष्यामि। आह-कथं छद्म. स्थस्य तथा वर्णयितुं शक्तिरिति, अत्रोच्यते, सामान्येनामिधेयपदार्थवर्णनमधिकृत्यैवममिधानाददोषः, तथा चाहमपि तथा वर्णयिष्यामि, किमुक्तं भवति ?-तदनुसारेण, म खमनीषिकयेति भावार्थः । इह च षट्त्रिंशत् पदानि भवंति, पदं प्रकरणमर्थाधिकार |* इति पर्यायाः, तानि चामूनि-'पण्णवण' गाहा 'भासा' गाहा 'ओगाहणा' गाहा 'आहारे' गाहा, एतद्गाथाचतुष्टयसंगृही.* तानि षट्त्रिंशद् ,एतेषु च जीवादीनां पदार्थानामनेकधा स्वरूपकथनं, तत्र प्रज्ञापनाबहुवक्तव्यविशेषचरमपरिणामपदेश्वित्यादि 'पण्णवणा सव्वभावाण'ति गाथाऽवयवव्याख्यानाद्भावनीया, पदोपन्यासानंतरमिदमादिसूत्रं-'से किं तं पण्णवणा" अथास्य | सूत्रस्य का प्रस्ताव इति, उच्यते,प्रश्नस्त्रमिदं, एतच्चादावुपन्यस्यन्निदं ज्ञापयति-पृच्छतो मध्यस्थस्य बुद्धिमतोऽर्थिनो भगवदर्हदुपदिटतत्त्वप्ररूपणा कार्या, नान्यस्य, तथा चोक्तं-"मध्यस्थो बुद्धिमानर्थी, श्रोता पात्रमिति स्मृतः।" तत्र सेशन्दो मागधदेशीप्रसिद्धो निपातस्तत्रशन्दार्थे, अथशब्दार्थे वा द्रष्टव्यः, स च वाक्योपन्यासार्थ इति, किमिति परिप्रश्ने, तावदिति क्रमोद्योतने, प्रज्ञापनेति प्राम्बत् , ततश्चायं समुदायार्थ:-तिष्ठतु स्थानादीनि, तत्र किं तावत्प्रज्ञापना १, वस्त्वितिवाक्यशेषः, अथवा प्राकृतशैल्या 'अभिधेयवल्लिंगवचनानि भवंतीति न्यायादेवं द्रष्टव्यं-तत्र का तावत् प्रज्ञापनेति, एवं सामान्येन केनचित् प्रश्ने कृते सति भगवान् गुरुः शिष्यवचनानुरोधेनादरार्थ किंचिच्छिष्योक्तं प्रत्युच्चार्याह-'पण्णषणा दुविहा पण्णत्ता' अनेन चागृहीतशिष्यामिधानेन निर्व
॥६॥
Page #13
--------------------------------------------------------------------------
________________
श्रीमज्ञा० चनसूत्रेणतदाह-न सर्वमेव सूत्रं गणधरप्रश्नतीर्थकर निर्व्वचनरूपं, किं तर्हि ?, किंचिदेव, बाहुल्येन तु तद्रूपमेव, तथा चोक्तं- "अत्थं श्रीहारि० भाइ अरहा सुतं गुंथति गणहरा निउण" मित्यादि, अलं विस्तरेण, प्रकृतं प्रस्तुमः, प्रज्ञापनेति पूर्ववत्; द्विविधा-द्विप्रकारा प्रज्ञप्ता१ प्रज्ञा० *प्ररूपिता, यदा तीर्थकरगणधरा एवैवमाहुस्तदाऽयमर्थोऽवसेयः - अन्यैरपि तीर्थकरगणधरैरिति, यदा पुनरन्यः कश्चिदाचार्यस्तन्मता- *
*नुसारी तथा तदा तीर्थकरगणधरैरेवेति । द्वैविध्यमुपदर्शयन्नाह - 'संजहा जीवपण्णवणा य अजीवपण्णवणा य' तद्यथेति * वक्ष्यमाणभेदकथनोपन्यासार्थः, जीवंति जीविष्यंति जीवितवंतश्चेति जीवाः - सुखदुःख विज्ञानोपयोगलक्षणाः, जीवानां प्रज्ञापना * जीवप्रज्ञापना, न जीवा अजीवाः, जीवलक्षण विकला इत्यर्थः, तेषां प्रज्ञापना अजीवप्रज्ञापना, अत्र चकारौ द्वयोरपि प्राधान्यख्यापनार्थी, नेहान्तमस्य गुणभावः, एवं सर्वत्राक्षरगमनिका कार्या, एवं सामान्येन प्रज्ञापनाद्वये उपन्यस्ते सति विशेषतः खरूपमनव* गच्छ नाह- 'से किं तं अजीव पण्णवणा' आह 'यथोद्देशस्तथा निर्देश' इति न्यायात् किमन्यथा प्रश्नसूत्रोपन्यास इति १, उच्यते, * अल्पतरवक्तव्यत्वादजीवप्रज्ञापनायाः, अथवा अस्ति पूर्वानुपूर्वी अस्ति पश्चानुपूर्वीति न्यायप्रदर्शनार्थमिति, एवमन्यत्राप्यालोच्य वक्त*व्यं, अधुना निर्व्वचन सूत्रमाह-'अजीव पण्णवणा दुबिहा पण्णत्ते' त्यादि, निगदसिद्धं यावत् 'अरुबी अजीव पण्णवणा दस बि- * हा पण्णत्ता' अरूपिणश्चेति समासः, अरूपिण:- अमूर्त्ताः, तामेव दशविधतां निदर्शयन्नाह - 'तद्यथे 'ति वक्ष्यमाणभेदकथनोपन्यासार्थ, धर्मास्तिकायः, तत्र जीवपुद्गलानां स्वाभाविके क्रियावच्चे तत्परिणतानां तत्स्वभावधारणाद्धर्म्मः अस्तयः - प्रदेशाः अस्तीनां कायोsस्तिकायः, प्रदेशसंघात इत्यर्थः, धर्मश्वासावस्तिकायश्चेति समासः, अनेन सकलमेव तदवयविद्रव्यमाह, तथा धर्म्मश्चासावस्तिका* यस्य देशः, देश इति तस्यैव बुद्धिपरिकल्पितो द्व्यादिविभागः, तथा धर्मास्तिकायस्य प्रदेशाः, प्रकृष्टा देशाः प्रदेशाः - निर्विभागा भागा
अजीवप्रज्ञा •
11611
Page #14
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा
अरूप्य
जीवाः
श्रीहारिक १ प्रज्ञा
इत्यर्थः,ते चासंख्येया इतिकृत्वा बहुवचनं, अनेन चावयव्यवयवयोमैदाभेदमाह । तथा अधर्मास्तिकायः,तत्र जीवपुद्गलानां स्वाभा| विके क्रियावच्चे तत्परिणतानां तत्स्वभावाधरणादधर्मः अस्तयः-प्रदेशाः अस्तीनां कायोऽस्तिकायः, प्रदेशसंघात इत्यर्थः, अधर्मश्रासावस्तिकायश्चेति समासः, शेष भावितार्थ यावदधास्तिकायस्य प्रदेशा इति । तथा आकाशास्तिकायः, तत्र सर्चद्रव्यस्वभावाऽऽदीपनादाकाशा,स्वभावलाभावस्थानदानादित्यर्थः,आशन्दो मर्यादामिविधिवाची,मर्यादायामाकाशे भवंति भावाः स्वात्मनि च, नाकाशभावमेव यांति,अमिविधौ तु सर्वभावव्यापनाद् ,आकाश एव भवंति सर्वे भावाः, अस्तयः-प्रदेशा:-अस्तीनां कायोऽस्तिकायः, प्रदेशसंघात इत्यर्थः, आकाशश्वासावस्तिकायथेति विग्रहः,शेष भावितार्थ यावदाकाशास्तिकायप्रदेशा इति,नवरं अनंता इतिकृत्वा बहुवचनं, तथा अद्धासमयः, अद्धेति कालस्याख्या, अद्धा चासो समयति समासा, अथवा अद्धायाः समयः२, समयो-निविभागः काल इत्यर्थः, तथा चोक्तं-'कालः परमनिकृष्टस्समयाख्य' इत्यादि, अयं चैक एव, वर्तमान इतिकृत्वा कायत्वामाव इति, अतो देशप्रदेशकल्पनाऽभाव इति, तथा चातीतानागतौ समयौ न त एव, विनष्टानुत्पन्नत्वात् , भावे चातिप्रसंगात् , अत्राह-ननु च धर्मास्तिकायाधर्मास्तिकायौ स्त इत्यत्र किं प्रमाणं ?, उच्यते, अनुमानं प्रमाणं, इह गतिः स्थितिश्च सकललोकप्रसिद्ध कार्य * वर्त्तते, कार्य च परिणाम्यपेक्षाकारणाऽऽयत्ताऽऽत्मलाभं वर्त्तते, घटादिकार्येषु तथादर्शनात् , तथा च मृत्पिडमात्रादेव स्यात् , न च |*
भवति, गतिस्थिती अपि जीवपुद्गलाख्यपरिणामिकारणभावेऽपि न धर्माधर्मास्तिकायाख्यापेक्षाकारणमंतरेण भवत एव, यतश्च भावो | दृश्यतेऽतस्तत्सत्ता गम्यत इति । ततश्चायं भावार्थ:-गतिपरिणामपरिणताना जीवपुद्गलानां गत्युपष्टम्भको धर्मास्तिकायो मत्स्यानामिव जलं, तथा स्थितिपरिणामपरिणतानां च स्थित्युपष्टम्मकोऽधर्मास्तिकायो मत्स्यादीनामिव मेदिनी विवक्षया जलं वा, प्रयोगश
॥८॥
Page #15
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा श्रीहारि० १ प्रज्ञा
क्रमहेतुः
गतिखिती अपेक्षाकारणवत्यौ कार्यत्वात् घटवत् , विपक्षबैलोक्यवपिरममावो वेत्यलं प्रसंगेन, गमनिकामात्रमेतत् । आह-आकाशास्तिकायसत्ता कथमवगम्यते?, उच्यते, अवगाहदर्शनात, तथा चोक्तं-"अवगाहलक्षणमाकाश"मिति, आह-कालसत्ता कथमवगम्यते १, उच्यते, बकुलचंपकाशोकादिपुष्पफलप्रदानस्थानियमेनादर्शनात् , नियामकश्च काल इति, आह-इत्थमेव क्रमेण धर्मास्तिकायायुपन्यासः किमर्थम् , उच्यते, धर्मास्तिकायादिपदस्य मांगलिकत्वात प्रथमं धर्मास्तिकायोपन्यासः, पुनधर्मास्तिकायप्रतिपक्षत्वादधर्मास्तिकायस्थ, पुनस्तदाधारत्वादाकाशास्तिकायस्थ, पुनरजीवत्वसाम्यात् समयस्थ, अथवा लोकालोकव्यवस्थाहेतत्वात प्रथमं धर्माधर्मास्तिकाययोः, तथा चोकं-"धर्माधम्मौ लोकव्यवस्थाहेतू" तथाऽन्यत्राप्युक्तं-"जीवादीनां वृत्तिद्रव्याणां भवति यत्र तत् क्षेत्रम् । तैर्द्रव्यैः सह लोकस्तद्विपरीतं बलोकाख्यम् ॥१॥ धर्माधर्मविभुत्वात् सर्वत्र च जीवपुद्गलविचारात् । नालोकः कश्चित् स्थान च सम्मतमेतदार्याणाम् ।।२।। तस्मादधिर्माववगाढौ व्याप्य लोकखं सर्वम् । एवं हि परिच्छिन्नः सिद्ध्यति लोकस्तदविभुत्वात् ॥॥" पुनर्लोकालोकव्यापित्वादाकाशास्तिकायस्थ, पुनर्लोकेऽपि समयासमयक्षेत्रव्यवस्थाकारित्वादद्धासमयस्य, एवमागमानुसारेणान्यदपि युक्त्यनुपाति वक्तव्यमित्यलं प्रपंचेन, 'सेत्तं अरूविअजीवपण्णवणा' सा तावदियमरूप्यजीवप्रज्ञापना। पुनराह विनेयः-'से किं तं रूविअजीव०१ इत्यादि, रूपिणश्च तेज्जीवाश्चेति समासा,मूर्ता इत्यर्थः,तत्र स्कन्धा इति बहुवचननिर्देशोऽनन्तस्कन्धसत्ताज्ञापनार्थः,उक्तं च-'दव्वतो गं पोग्गलस्थिकाये अणंते' इत्यादि,स्कन्धदेशा बुद्धिपरिकल्पिताः,स्कन्धानां स्कन्धत्वपरिणतानामेव व्यादिविभाग इति,स्कन्धप्रदेशा बुद्धिपरिकल्पिताः स्कन्धत्वपरिणतानामेव प्रकृष्टा देशाः,परमाणव इत्यर्थः, परमाणुपुद्गलाः स्कन्धत्वबन्धविकलाः, केवला इत्यर्थः, ते स्कन्धादयः समासतो यथासंभवं पंचविधाः प्रज्ञप्ताः, तद्यथा-वर्णपरिणता इत्यनेन
॥९॥
Page #16
--------------------------------------------------------------------------
________________
श्रीपज्ञा० श्रीहारि० १ प्रज्ञा
परिणाम: |सिद्धमेदाः
कालिकी वृत्तिमाह, परिणमंति परिणस्पन्ति चेति,तथा चोक्तं-"भवति स नामातीतःप्राप्तो यो नाम वर्तमानत्वम् । एव्यंश्च नाम स भवति यः प्राप्स्यति वर्तमानत्वम् ।।२।।" शेषं कण्ठ्यं यावत् 'जे फासतो ककवडफासपरिणता' इति,अनावधीकृतस्पर्शप्रतिपक्षनिषेधेन स्कन्धाः विशिष्टैकपरिणामपरिणता एव चतु:स्पर्शा गृह्यते, ततश्च वक्ष्यमाणस्कन्धविशेषविषयमेवेदं द्रष्टव्यं, केषांचित | पुनर्बादराणां गता(त्या)युर्देहस्कन्धानामिवापान्तरालस्कन्धमेदात कृष्णायशेषवर्णसंभवादष्टस्पर्शताऽप्यविरुद्धैव,तथा च देहस्कन्ध एव * लोचने स्कन्धः कृष्णस्तदन्तर्गत एव च कथिल्लोहितः अन्यः शुक्ल इत्यादि भावना, देहापेक्षया पुनरसावेकः स्कन्ध एव, तथा
परिणामादिति, शेष सत्रसिद्धं यावत् 'से किं तं जीवपण्णवणा, इत्यादि, अत्र संसरणं संसृतिर्वा संसार:-तिर्यङ्नरनारकामरभवानुभूतिलक्षणस्तं समापन्नाः, संसारे वर्त्तत इत्यर्थः, असंसारो-मोक्षस्तं समापनाः असंसारसमापनाः, मुक्ता इत्यर्थः, शेषं निगदसिद्धं यावत् 'अणंतरसिद्ध' इत्यादि,तत्रानन्तरसिद्धाः सिद्धत्वप्रथमसमयवर्तिनस्ततोऽन्ये परम्परसिद्धा इति, 'से किं तं अणंतरसिद्धअसंसारसमावण्णजीवपण्णवणा?,जीवपण्णवणा पनरसविहा पण्णत्ता'यत उपाधिमेदादनन्तरसिद्धाः पंचदशविधाः संभवंति, तथा चाह-'तंजहा-तित्थसिद्धा' इत्यादि, तत्र तीर्थे सिद्धास्तीर्थसिद्धाः, तीर्थ पुनश्चतुर्वर्णः श्रमणसंघः | प्रथमगणधरो वा, तथा चोक्तं-"तित्थं भंते । तित्थं तित्थगरे तित्थं १,गोयमा ! अरिहा तान नियमा तित्थंकरे,तित्थं पुण चाउवण्णो समणसंघो" इत्यादि,ततश्च तसिन्नुत्पने ये सिद्धास्ते तीर्थसिद्धाः,अतीर्थे सिद्धा अतीर्थसिद्धाः,तीर्थान्तरे सिद्धा इत्यर्थः,श्रूयते च-"जिणंतरे साहुवोच्छेदो"त्ति, तत्रापि जातिस्मरणादिनाऽवाप्तापवर्गमार्गाः सिद्ध्यन्त एव, मरुदेवीप्रभृतयो वा अतीर्थसिद्धाः, तदा तीर्थस्थानुत्पन्नत्वात् , तीर्थकरसिद्धाः तीर्थकरा एव संतो ये सिद्धाः, अतीर्थकरसिद्धाः अन्ये सामान्यकेवलिनः, 'खयंबुद्धसिद्धाः'
॥१०॥
Page #17
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा श्रीहारि० १ प्रज्ञा
सिद्धमेदार
स्वयंबुद्धाः संतो ये सिद्धाः, 'प्रत्येकषुद्धसिद्धाः प्रत्येकबुद्धाः संतो ये सिद्धा इति, अथ स्वयंबुद्धप्रत्येकबुद्धयोः कः प्रतिविशेषः | इति, उच्यते-बोध्युपषिश्रुतलिङ्गकृतो विशेषः, तथाहि-स्वयंबुद्धाः बाह्यमत्ययमन्तरेणैव बुध्यते, प्रत्येकबुद्धास्तु न तद्विरहेण,
श्रूयते च बाबवृषभादिप्रत्ययसापेक्षतया करकण्ड्वादीनां प्रत्येकबुद्धानां बोधिरिति, उपघिस्तु स्वयंबुद्धानां द्वादशविधः पात्रादिः, | प्रत्येकबुद्धानां तु नवविधः प्रावरणवयः, स्वयंबुद्धानां पूर्वाधीते श्रुतेऽनियमा, प्रत्येकबुद्धानां तु नियमतो भवत्येव,लिङ्गप्रतिपत्तिः
स्वयंबुद्धानां आचार्यसंनिधावपि भवति, प्रत्येकबुद्धानां तु देवता प्रयच्छतीत्यलं विस्तरेण । 'बुद्धबोधितसिद्धाः' बुद्धा:-आचार्यास्तै| र्बोधिताः सन्तो ये सिद्धास्ते इह गृह्यन्ते, एते च सर्वेऽपि केचित् स्त्रीलिङ्गसिद्धाः केचित् पुंलिंगसिद्धाः केचिनपुंसकलिङ्गसिद्धा | इति, आह-किं तीर्थकरा अपि स्त्रीलिंगसिद्धाः मवंति ?, भवंतीत्याह, यत उक्तं सिद्धप्राभृते-"सव्वत्थोवा तित्थकरीसिद्धा, | तित्थकरितित्थे णोतित्थसिद्धा असंखिजगुणा, तित्थकरितित्थे णोतित्थगरिसिद्धा संखेजगुणा, तित्थगरितित्थे णोतित्थगरसिद्धा संखेजगुणा" इति,न नपुंसकलिङ्गे, प्रत्येकबुद्धास्तु पुंल्लिङ्ग एव,स्वलिङ्गसिद्धाः द्रव्यलिङ्गं प्रति रजोहरणगच्छ(गुच्छक)धारिणः,अन्यलिंगसिद्धाः(परिव्राजकादिलिंगेन) अणेगसिद्धा' इति एकस्मिन्नेव समये अष्टशतं यावत् सिद्धं, यस्मादाह-"वचीसा अडयाला सट्ठी बावत्तरी य बोद्धव्वा । चुलसीई छण्णउती दुरहियमठुत्तरसयं च ॥१॥" सेत्तं अणंतरसिद्धअसंसारसमावण्णजीवपण्णवणा। 'से किं तं परंपर०१ इत्यादि,न प्रथमसमयसिद्धा अप्रथमसमयसिद्धाः परंपरसिद्धविशेषणप्रथमसमयवर्तिनः, सिद्धत्वद्वितीयसमयवर्त्तिन इत्यर्थः, आदिषु तु द्विसमयसिद्धादयः प्रोच्यन्ते, यद्वा सामान्येनाप्रथमसमयसिद्धामिधानं विशेषतो द्विसमयादिसिद्धामिधानमिति, शेषं प्रकटार्थ यावत् "तंजहा एगिदिया" इत्यादि, इन्द्रो-जीवस्तस्य जीवस्य लिंगमिन्द्रियं, एकमिन्द्रियं
॥११॥
Page #18
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा
श्रीहारिक
एकेन्द्रियाचा:
१ प्रज्ञा०
येषां ते एकेन्द्रियाः, एवं द्वाविन्द्रियौ येषामित्येवमक्षरगमनिका कार्या, एतदुक्तं भवति-स्पर्शनेन्द्रियावरणक्षयोपशमे शेषेन्द्रियाणां चावरणे वर्तमाना एकविज्ञानसंयुक्ताः एकेन्द्रियाः,स्पर्शनरसनेन्द्रियावरणक्षयोपशमे शेषेन्द्रियावरणे च वर्तमाना द्विज्ञानसंयुक्ताः द्वीन्द्रियाः,स्पर्शनरसनघ्राणेन्द्रियावरणक्षयोपशमे शेषेन्द्रियावरणे च वर्तमानानिविज्ञानसंयुक्तास्त्रीन्द्रियाः, स्पर्शरसनघ्राणचक्षुरिन्द्रियावरणक्षयोपशमे शेषेन्द्रियावरणे च वर्तमानाचतुर्विज्ञानसंयुक्ताश्चतुरिन्द्रियाः, स्पर्शनरसनघ्राणचक्षुःश्रोत्रेन्द्रियावरणक्षयोपशमे वर्तमानाः पंचेन्द्रिया इति। 'से कितं एगिदिया,२पंचविहा पन्नत्ता,तंजहा-पुढविकाइए" इत्यादि,तत्र पृथिव्येव कायः पृथिवी वा कायो येषां ते पृथिवीकायाः,त एव पृथिवीकायिकाः,एवं शेषा अपि वक्तव्याः, से किंतं पुढविक्काए' इत्यादि, | इह च सूक्ष्मनामकर्मोदयात् सूक्ष्मा,वादरनामकर्मोदयाच बादराः,नत्वापेक्षिकं बादरसूक्ष्मत्वमिति,पर्याप्तकापर्याप्तकमेदचिंतायां तु पर्याप्तिर्नाम शक्तिः सामर्थ्य विशेष इत्यर्थः,सा च पुद्गलद्रव्योपचयादुत्पद्यते,'तो छ पञ्जतीओ आहार० सरीर० इदिय० आणा पाण. भास. मणोपजत्ती वे'ति, तत्रैकेन्द्रियाणां चतस्रो विकलेन्द्रियाणां असंजिनां च पञ्च संझिनां षट् तत्र आहारपर्याप्तिर्नाम खलरसपरिणामनसची आहारपजत्ती, सप्तधातुतया रसस्य परिणामनशक्तिः शरीरपर्याप्तिः, पंचानामिन्द्रियाणां योग्यान पुद्गलान् गृहीत्वाऽनाभोगनिर्वर्णितेन वीर्येण तद्भावनयनशक्तिरिन्द्रियपर्याप्तिः,आणापाणजोगे पुग्गले घेत्तृण तथा परिणामेत्ता आणापाणणिसिरणसत्ती आणापाणपञ्जती, वहजोगे पोग्गले चित्तूण भासचाए परिणमित्ता वाजोगवाए निसिरणसत्ती भासापञ्जत्ती, मणोजोगे पोग्गले चित्तूण मणचाए य परिणामेता मणजोगवाए निसिरणसत्ती मणपज्जत्ती। एयाओ पज्जतीओ पजत्तगनामकम्मोद-I7 एण णिव्वत्तिअंति, तं जेसिं अस्थि ते पक्षचया, अपजत्तयणामकम्मोदएण अणिवत्ताओ जेसिं अस्थि तेऽपजत्तया,एयाओ पज्ज
4
॥१२॥
Page #19
--------------------------------------------------------------------------
________________
पर्याप्तिः
श्रीप्रज्ञा
तीओ जुगवं आढप्पंति अंतोमूहुत्तेण य नियत्तिअंति, तह आहारपजत्तीए निव्वत्तिकालो समय एव, कहं १, भण्णति, जम्हा श्रीहारिक
आहारपदे बितिए उद्देसए सुत्त-"आहारपजचीए अपज्जत्तए णं भंते ! जीवे किं आहारए अणाहारए , गोयमा ! णो आहारए, १ प्रज्ञा०*
अणाहारए,"सोय विग्गहे आहारपजचीए अपञ्जचओ लब्मति, जदि पुण उववायखेत्तपत्तोऽवि आहारपज्जत्तीए अपजत्तओ होजा तो एवं वागरणं होजा-गोयमा ! सिय आहारए सिय अणाहारए, जहा सरीरादिपज्जत्तीसु सिय आहारए सिय अणाहारए, सेसा
ओ पुण असंखेजसमइयाओ अंतोमुहुत्तेण णिव्वचिजंति" शेषं प्रकटार्थ यावद् 'बादरकाए मणिविहाणा गोमेजया इत्यादि, | अत्र मणिविहाणेत्ति गोमेजगाइहिं संबज्झति, शेषं सूत्रसिद्धं यावत् 'तत्थ गंजे ते अपज्जत्तगा ते णं असंपत्ते'त्यादि,' असंप्राप्ता वर्णादीन् विशेषान् , वर्णादेशविभागो मवति बादराणां, ते च उच्छ्वासपर्यायाऽपर्याप्ता एव नियंते, नतु शरीरेन्द्रियपर्याप्तिम्या, यस्मादागामिभवायुष्कं बवा नियंते, तच शरीरेन्द्रियादिपर्याच्या पर्याप्तानां वध्यत इति, असंप्राप्ता वर्णादीनित्येके, एतच्च किल शरीरादिपर्याप्तिप्रतिषेधविधिम्यां शरीरमात्रापेक्षत्वाच्च वर्णादीनां न युज्यत इत्यतोऽसंप्राप्ताः पर्याप्तिं साकल्येनेत्यन्ये, 'तत्थ णं जे ते पज्जत्तगा' इत्यादि, वर्णादेशेन वर्णमेदविवक्षयेत्यर्थः, एवं गन्धादिवपि वक्तव्यं,'सहस्सग्गसो विहाणा' इति, सहस्राग्रसो मेदाः 'संघजाई जोणिप्पमुहसतसहस्साईति, संख्येया योनिद्वारलक्षा इत्यर्थः, अत्र चैकविशिष्टवर्णादियुक्ताः संख्यातीता अपि स्वस्थाने व्यक्तिमेदेन योनयः जातिमधिकृत्यैकैव गण्यते अतः संख्येयत्वमविरुद्धमिति, 'पज्जत्तगणिस्साए अपज्जत्तगा वक्कमंतिति व्युत्क्रामन्ति-उत्पद्यन्ते, 'जत्थ य एगो' इत्यादि, यत्रैकः पर्याप्तक उत्पद्यते तत्र तन्निश्रयैव नियमेनासंख्येयाः पर्याप्तका इति, शेष निगदसिद्धं यावत् 'हरतणुए'त्ति, भूमीउ चडेऊण गोधूमकरादिबु बिंदुबंधो
॥१३॥
Page #20
--------------------------------------------------------------------------
________________
श्रीमज्ञा० * इरतणुजो, सुद्धोदकं नद्यादिषु, 'इंगाले 'ति तत्राङ्गारः - खादिरादिः प्रतीतः ज्वाला अनलसंबंधा मुर्मुरः फुंफुकादौ मसृणाग्निः * अयादिश्रीहारि० *अर्चिः अनलाप्रतिबद्धा, प्रदीपशिखेति चान्ये, अलातं-उल्मुल्कं शुद्धाग्निरयस्पिंडादौ, शेषं प्रकटार्थ यावत् 'विदिसिवाए' चि विदिक्षु * मेदाः १] प्रज्ञा० यो वाति, वातोद्भमोऽनवस्थितः वातोत्कलिका समुद्रोत्कलिकेव, वातमण्डलिका वातोली, उत्कलिकावात उत्कलिकामियों वातमंडलिकादिमिरिति, गुंजावातो गुंजनशब्दं वाति, झंझावातोऽसुभनिष्ठुरः, संवर्त्तकवातस्तृणादिसंवर्त्तनस्वभावः, घनवातो घरणामो रत्नाद्यधोवर्त्ती, तनुवातो विरलः, शुद्धवातो मन्दस्तिमितः, दइयाइगतमन्ये, शेषं सूत्रसिद्धं यावत् 'एतेसि णं मूलावि अ* संखेज्जजीवेत्यादि, मूलाः - प्रसिद्धा कन्दहेडा य पसरंति, तदुवरि कंदा प्रसिद्धा चैव, खंधो-गुंठो तया - छल्ली साला- साहा पवाला* अंकुरा, शेषं सुगमं यावत् 'सेत्तं कुहणा' एत्थ य जत्थेगत्थ रुक्खादिणाममेगं वित्तूण पुणोऽवि अन्नत्थ तं चैव गेण्डति तत्थ ** मिनजातीओ सरिसणामो अम्नो चैव दट्ठब्बो, अण्णे भणति - किलेगोवि अणेगजातीओ कोइ होति, सो अण्णेसुपि णिद्दिसिजति
ण दोसो | णाणाविहसंठाणरुक्खाणं एगजीविया पत्ता केसिंचि, अतिप्रसङ्गनिवृत्यर्थमपवादमाह - 'खंधोऽवि एगजीवो' इत्यादि, किंलक्षणाः पुनः प्रत्येकतरवो भवंति । इत्यत आह- 'जह सगल' गाहा, यथेति दृष्टान्तोपन्यासार्थः, सकलसर्षपाणां श्लेषमिश्रीकृतानां वर्तिता - वलिता वर्तिता । तस्यां च वर्त्ती प्रत्येक प्रदेशाक्रमणेन सिद्धार्थकाः स्थिताः तामन्योऽन्यानुवेधभाजः स्युः, * श्लेषग्रहणं तु प्रतिबंधाचारप्रतिपत्तये, यथाऽसौ वर्त्तितस्तथा प्रत्येकतरुशरीरसंघातः, यथा सिद्धार्थकास्तथा तदधिष्ठायिनो * * जीवाः, यथा श्लेषमिश्रीभावविमिश्रिताः तथा रागद्वेषप्रचितपुद्गलोदय विमिश्रिता जीवाः, पश्चिमार्द्धेन गाथायां उपन्यस्तदृष्टान्तेन * सह साम्यं प्रतिपादितं तथेति शब्दोपादानादिति । 'जह वा तिल' गाहा, तिलपर्पट एव तिलपर्यटिका देशीशैल्याऽमि -
113811
Page #21
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा
मूलप्रथम
श्रीहारि० १ प्रज्ञा०
घीयते, शेषं पूर्वगाथातुल्यमेव भावनीयमिति, शेषं सुगमं यावत् 'चक्कार'मित्यादि, चक्राकारा भङ्गा ये मूलकन्दत्वपत्रपुष्पफलादयस्तेन ताः, प्रन्थिरिति च-गच्छस्थानं तच्च, तेषां, धेतिका पर्वणः श्लेषवर्तिकाछेद इव धनं भवति, न विषमच्छेदमुदंतुरं वा, सरीरं मूलसंगवदिति, अथवा पृथिवीसदृशच्छेदं यत्तदनन्तमिति, सूर्यकिरणनिकरप्रतप्तकेदारतरिकाप्रतरखण्डसमभंग, अनंतजीवं विजानीहि तान् । 'गूढछिरागं'ति सुगमं। 'पुप्फा जला येत्यादि, अतिमुक्तकादिपुष्पाणि वृत्तबद्धानि जात्यादिषु पुष्पाणि नालीकाबद्धानि,शेषं सुगमं यावत् पिण्डबाहिरेत्यादि,पोक्खरडिया-कंठिया मिंजाउ-फलाणि वलिमोडओ-पर्वपरिवेष्टनं चक्राकारं, वेढो गिरो कडाईति एगजीवस्स। 'जोणिभूते' गाहा, योन्या अपरित्यक्ते बीजे,भूतशब्दोऽयमवस्थावाची,योन्यवखे बीजे-योनिपरिणाममजहतीतियावत , वीजस्य हि द्विविधा अवस्था-योन्यवस्था अयोन्यवस्था च, यदा योन्यवस्था न जहाति बीजमुज्झितं च जंतुना तदा योनिभूतमभिधीयते, योनिस्तु जन्तोरुत्पत्तिस्थानमेवामिष्टं तत्रस्थं, जीवपरिणामनशक्तिसंपनमित्यर्थः, तमिन् बीजे योनिभूते जीवो व्युत्क्रामति-उपपद्येत स एव-पूर्वको बीजजीवोऽन्यो वा आगत्य तत्रोत्पद्यते,यदा जीवेनायुषः क्षया बीजपरित्याग कृतो भवति, तस्य च यदि वीजस्य पुनरम्बुकालाकाशसंयोगस्तदा कदाचित् स एव प्राक्तनो जीवस्तत्रागत्य परिणमेत,कदाचिदन्य इति,यश्च मूलतया जीवः परिणमते स एव प्रथमपत्रतयाऽपीत्येकजीवकर्टके मूलप्रथमपत्रे इति यावत् ,प्रथमपत्रकं च या असौ बीजस्य समुच्छूनावस्था भूजलकालापेक्षा सैव प्रथमपत्रव्यपेदशमर्हति, नियमप्रदर्शनमेतत् शेषं किसलयादि सकलं नावश्यं मूलजीवविपरिणामाविर्भावितमिति मंतव्यं,ततश्च "सव्वोऽवि किसलयो खलु उग्गममाणो अणंतओ भणिओ" इत्याद्यपि वक्ष्यमाणमविरुद्धं,मूलपत्रनिर्वनारंभकाले किशलयत्वाभावाद , आह-प्रत्येकशरीरवनस्पतिकायिकानां शरीरावस्यां पति किं प्रत्येकशरीरत्वं सर्वकालमुतावस्था
॥१५॥
Page #22
--------------------------------------------------------------------------
________________
किशलयः
श्रीप्रज्ञा श्रीहारि० १ प्रज्ञा०
विशेषे कस्मिंश्चिदनन्तत्वमपि संभवति ?, साधारणवनस्पतिकायिकानामपि किमनन्तत्वं सर्वकालमुत प्रत्येकशरीरत्वमपि कदाचित् सं-12 भवतीत्यत आह-सब्योऽवि किसलओ'इत्यादि,यः सर्वशन्दः अयमपि विशेषवाची,सर्वो वनस्पतिकायः प्रत्येकशरीरः साधारणो वा किशलयावस्था प्रति 'अणंतओ भणिओ, स एवानन्तवनस्पतिकायः प्रवृद्धि गच्छन् अनन्तो वा भवति परित्तो वा भवति,कहं , भण्णति-जइ साहारणसरीरं निव्वत्तियं तदा साहारण एव भवति, अह पत्तेयत्तं ततस्तत् किशलयं परित्तमेव भवति, विवडमाणं पुण अंतोमुहत्तं, कहं १, णिओयजीवाण अंतोमुहत्तं ठिती वणिया, तेण अंतोमुहत्ताओ परेण वद्रमाणो परितो होति, अत्र केचिद् वर्णयंति-साधारणाधिकारे पठितत्वात् साधारणकिशलयस्यैव ग्रहणमिति,तच न,अपिशब्दोपादानादुद्गच्छमिति च विशेषोपादानात, तथा च सति संभवे व्यभिचारे च विशेषणविशेष्यमाव इति वचनात् तस्मादुभयकिशलयस्यैव ग्रहणमिति । साधारणलक्षणं प्रतिपादयबाह-'समय' गाहा, समय-युगपत् व्युत्क्रान्तानां-उत्पबानां समकं तेषां शरीरनिवृत्तिर्भवति, समकं च प्राणापानग्रहणं, समकं उच्छ्वासनिश्वासौ तदुत्तरकालभाविनाविति,"एकस्स उ" गाहा, एको यदाहारादि गृह्णाति तद् बहूनां ग्रहणं, यद् बहवो गृहन्ति तदपि संक्षेपादेकस्य ग्रहणं, साधारण-सामान्यं, किं पुनः साधारणं तेषामिति ?, उच्यते-आहारः प्राणापानौ चेत्यादि, एकमिन्नाहारप्रवृत्ते सर्वे प्रवृत्ता भवंति,एवं प्राणापानयोग्यपुद्गलोपादानमोक्षप्रवृत्तिरपि भावनीया। "जह अयगोलो" गाहा,निगदसिद्धा॥ "एगस्स" गाहा, नैकादीनामसंख्येयावसानानामनन्ततरुजीवानां शरीराण्युपलभ्यन्ते,कुतः, अभावात् , नोकादिजीवगृहीतान्य. नन्तानां शरीराणि संति, अनन्तजीवपिंडत्वादेव,कथं तथुपलभ्यास्ते भवन्तीत्यत आह-'दीसंति' दृश्यन्ते शरीराणि बादराणि बादरनिगोदानामनन्तजीवानां, सूक्ष्मनिगोदानां तु नोपलभ्यते, अनन्तजीवसंघातत्वे सत्यपि शरीराणीत्यर्थः, निगोदास्तु नियमत
॥१६॥
Page #23
--------------------------------------------------------------------------
________________
कुलकोटय:
श्रीप्रज्ञा श्रीहारि० १ प्रज्ञा०
एवानन्तजीवसंघाता भवंतीत्याह-"गोला य असंखिजा होति निगोदा असंखया गोले । एकेको य णिगोदो अणंतजीवो मुणेयव्यो ।।१।" एतेषां प्रमाणममिधातुकाम आह-"लोयागास" गाहा ॥ द्वयमपि निगदसिद्धं, नवरमेकगृहान्तर्गतक्षेत्रे प्रदीपप्रभावस्थानन्यायेन विचित्रपरिणामसंभवाद् भावनीयं । 'पत्तेय' माहा, प्रतरः संहितचतुरस्सीकयलोयस्स घेप्पति, शेषं मूत्रसिद्ध यावत् खुल्ला गुल्लियाओ, खुल्ला सामुहसंखणका, शेषं सुगमं यावत् 'सत्त जातिकुलकोडी'त्यादि, अस भावना, सत्त जाती कुलकोडीण जोणिप्पमुहा-जोणिप्पवाहा सत्तसहस्सा हवंति इति एवमाशंकायां भगवता परिचरोदाहरणेण दंसिजति, जहा जाती तिरिक्खजाती, तीए कुलाणि किमिकीडविच्छुगाणि,जोणिप्पवहाणि य एयाणि, तथा च एगजोणिए चेव अणेगाइकलाई भवंति, जहा छगणजोणीए कृमिकुलं कीडगकुलं विच्छुयकुलमित्यादि, अथवा किमिजातीकुलं कीडगजातीकुलमित्याद्यपान्तरजातिमावात, चरोदाहरणं चैवैतदिति, शेषमनिगूढार्थ यावत् पदावसानं, नवरं वीयावा-जाती शतपदी-गोण्ही कण्णवि-सिवाली आसालिया नाम | अंगुलसंख्येयभागकायादिमेदा यावद् द्वादशयोजनानि घोरगृद्धा, समुद्कवत् स्थितौ पक्षौ गच्छतामपि ततावेव नित्यमनाकुं. चितौ पक्षी, एष चम्म इति । संक्षेपरुचिदर्शनाधिकारे 'सहसंमुतिय'त्ति, जातिस्मरणादिना जीवादिपदार्थेषु तवतो-मावत: श्रद्धानं, 'णिव्विसमाणकाया' जे परिहारतवं करेंति, निर्विष्टः कायो यस्ते निर्विष्टकाया:, केपि, परिहारतवो जेहिं कतो आसी ते निविठ्ठकाया, 'पढमसमय' इति जे तेसिं चेव खीणकसायादीणं विसेसाणं पढमे समए वर्ल्डति, ततो वितियादिसमए वट्टमाणा अपढमसमया इति भण्णंति, तहा चरिमसमय अचरिमसमय इति, जे तेसिं चेव खीणकसायादीषं विसेसाणं अन्त. | समए बटुंति ते चरिमसमया इति, ये ततो द्विचरिमत्रिचरिमादिसमयेषु वर्तन्ते ते अचरिमा इति, 'वेमाणिया कप्पोववनगा
॥१७॥
Page #24
--------------------------------------------------------------------------
________________
श्रीमज्ञा० * कप्पातीता य' तत्र कल्पशब्दः प्रकारवचनः, यत्रेन्द्रसामानिकादिप्रकाराः सन्ति ते कल्पा उच्यंते सौधर्म्मादयस्तेषु ये उत्पन्नास्ते * उद्यस्थश्रीहारि * कल्पोपपन्नाः, ते इन्द्रादयः प्रकाश न संति ते कल्पातीताः ग्रैवेयकादय इति ॥
२ स्थानपदं
* संशयादि
एवं प्रज्ञापनाप्रदेश व्याख्यायां प्रथमपदव्याख्या समाप्तेति ॥
-xx——
साम्प्रतं द्वितीयमारभ्यते - अस्य चायममिसम्बन्धः - प्रथमपदोक्तानामेव पृथिवीकायिकादीनामिह स्थाननिरूपणं क्रियते, तथा चाह- 'कहि णं भंते !" इत्यादि, 'कहिं ति कस्मिन्, णंशब्दो वाक्यालंकारार्थः 'भंते 'ति भदंत इति परमगुर्वामंत्रणार्थः, * बादरपृथिवीकायिकानां पर्याप्तकानां स्थानानि स्वस्थानादीनि प्रज्ञप्तानि - प्ररूपितानि १, एवं गौतमस्वामिना प्रश्ने कृते सति भग* वानाह महावीरवर्द्धमानः - 'गोयमा ! सहाणेण 'मित्यादि, आह-गौतमोऽपि भगवानुपचितकुशलमूलो गणधर स्तीर्थकर - * भाषितमातृकापदश्रवणमात्रावात प्रकृष्टश्रुतज्ञानावरण क्षयोपशमश्चतुर्दशपूर्व विद्विवक्षितार्थपरिज्ञानसमन्वित एवं किमर्थमित्थं पृच्छति, तथाहि-न चर्तुदशपूर्वविदः प्रज्ञापनीयं किंचिदविदितमस्ति, यथोक्तं- "संखातीतेऽवि भवे साहति जं वा परो तु पुच्छेजा । ण य णं अणादिसेसी वियाणती एस छउमत्थो ॥१॥" अत्रोच्यते- जानन्तो वाऽन्यत्र विनेयेभ्यः प्रतिपाद्य तत्संप्रत्यय इति निमित्तं पृच्छति, सर्वत्र गणधर प्रश्नतीर्थकरनिर्वचनरूपं वा किंचित् सूत्रमिति कृत्वा इत्थमेव रचयति, स्वल्पानाभोगसंभवाद्वा पृच्छति, * उक्तं च- " न हि नामानाभोगवस्थस्येह कस्यचिन्नास्ति । ज्ञानावरणीयं हि ज्ञानावरणप्रकृति कर्म्म ||१|| " छद्यस्यवासावि- * * त्यलं प्रसङ्गेन, गमनिकामात्रसारोऽयमारंभ इति, प्रकृतं प्रस्तुमः, गोयमत्ति लोकप्रथितमहागोत्रविशिष्टाभिधाय के नामंत्रणयन्नाह - *
118211
Page #25
--------------------------------------------------------------------------
________________
स्थानम्
२ स्थानपदं
श्रीमज्ञा० *हे गौतम !, गौतमसमगोत्रेति भावार्थः, 'सहाणेणं' ति स्वस्थानं यत्रास्ते बादरपृथिवी कायिकः पर्याप्तको निर्देशाई इति, यत्र * पृथ्वीकायश्रीहारि० वर्णादिविभागेनादेष्टुं शक्यत इत्यर्थः उपपातसमुद्घातस्थान निवृत्यर्थं स्वस्थानग्रहणं तेन तदंगीकृत्य 'अडसु पुढविसु' इत्यादि सुगमं यावत् 'उववाएणं लोगस्स असंखेज्जइ भागो' उपपतनमुपपातः तेनोपपातेन, यथोक्तबादरपृथिवीकायिकपर्याप्तकस्वस्थानप्रात्यमिमुरूयेनेत्यर्थः, लोकस्य चतुर्दशरज्ज्वात्मकस्य 'असंखेज्जइ भागे' ति असंखेजइभागे, अत्र केचिदेवं * व्याचक्षते - परिस्थूरऋजुसूत्र नयदर्शनेन बादरपृथिवीकायिकपर्याप्तकायुरेव विशिष्टविपाकतो वेदयंतो वादरपृथिवीकायकपर्याप्तका * * उच्यन्ते, ततथोपपातेन- उपपातमधिकृत्य 'लोयस्स असंखेजइभाए 'ति यस्माद्रत्नप्रभादि स्वस्थानं लोकस्यासंख्येयभाग एवं * * वर्त्तते, यतो रत्नप्रभा घनभावेनाशीतियोजनसहस्राधिकं लक्षं वर्त्तते, एवं शेषा अपि खेन घनभावेन वक्तव्याः, स्वस्थानप्राप्ताश्च ते * वितव्यपदेश भाजो भवति, नापान्तरालगतौ, यस्मात् पर्याप्तकनामकम्र्मोदयात् पर्याप्तका, न पर्याप्तकनामकर्मबंधमात्रेणातिप्रसंगात्, स च पर्याप्तकनामकम्मदियो विशिष्टः स्वस्थानप्राप्तानामेव भवति, आहारादिपर्याप्तिनिवृत्तिमिर्लक्षिष्यत इत्यर्थः, अन्ये पुनरित्थममिदधति - स्तोकत्वादेव तेऽपान्तरालगतिपरिग्रहेऽपि लोकस्यासंख्येयभाग एवेति तथा च समुद्घातेनासंरूयेय भाग * एव, वक्ष्यते च स्वस्थानातिरिक्त एव क्षेत्रे वर्त्तत इति भावनीयं तत्त्वं तु केवलिनो विदंति विशिष्टश्रुतविदो वा, 'समुग्धातेणं * * लोगस्स असंखेज्जति भागे' त्ति, हननं घातः समेकीभावे उत् प्रावल्ये एकीभावेन प्राबल्येन च घातः समुद्घातः, तदुपयो
*
गानन्यतया आयुष्कपुद्गलानां प्रबलसातनमित्यर्थः, ततश्च समुद्घातेन समुद्घातमधिकृत्य लोकस्यासंख्येय भाग इति, अयमत्र भावना - जे ते बादरपुढ विकायपत्तगा सोवकमा उया निरुवकमाउया वा तिभागावसेसाउया यदि परभवियाउयं बंघित्ता मारणंतिय
*
॥१९॥
Page #26
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा श्रीहारि० २ स्थानपदं
पृथ्वीकाय स्थानम्
समुग्पारणं समोहणंति तदा निक्खित्तनियदंडा लोगस्स असंखेजतिभागे भवंति, ते य पादरपुटविकाइया पज्जत्तगा आउए अक्खीणे ते चेव लब्भंति, शेषं सुगमं यावत् उववाएणं सब्बलोए, समुग्घाएणं सव्वलोए, बादरपुढविकाइया अपजजया उबवाएणं समुग्धारण य सव्वलोग इति, कहं !, भण्णति-जम्हा अपज्जत्तया अंतरा गतीए ठाणे य अपजत्तया चेव, अपज्जत्तयनामकम्मोदयातो, अपजत्तया चेव मरंतिचिकाउं, ते य णारगदेववजेहिं सम्बकाएहिंतोवि उबवअंति, अत उक्तं-उववाएणं समुग्याएण य सब्बलोए, अण्णे मणति-बहुतणओ चेव सबलोग इति, इह चैवंभूतया स्थापनया भावना कार्येति, अत्र प्रथमं वक्रं यदैव संहरंति केचन तदैव तद्वक्रदेशमन्ये पूरयंति, एवं द्वितीयवक्रसंहरणेऽपि, अवकोत्पत्तावपि प्रवाहतो भावनीयं सहाणेणं लोयस्स असंखेजहभागे'त्ति यथा पर्याप्तकास्तथा भावनीयं, तनिश्रयैवैषामुत्पत्तेः, सुहमपुढ विक्काइया जे पज्जत्तगा अपजत्तगा ते सव्वे एगविहत्ति एकप्रकारा एव, प्रकृतं स्वस्थानादिविचारमधिकृत्यौषतः, 'अविसेस'त्ति अविलक्षणा:-विशेषरहिताः, यथा पर्याप्तकास्तथेतरेऽपि 'अनानात्वा'नानात्ववर्जिताः येष्वेवाधारभूताकाशप्रदेशेष्वेके तेष्वेवेतरेऽपीत्यर्थः, 'सव्वलोयपरियावण्ण'त्ति उपपातसमुद्घातखस्थानः सर्वलोक इति भावना, पण्णत्तत्ति प्रज्ञप्ता मया अन्यैश्च ऋषभादिमिस्तीर्थकृद्धिरिति, | अनेनागमस्य कथंचिनित्यत्वमाह,'समणाउसो'ति आमंत्रणवचनं गौतमस्य, शेषं सुगम, जाव णिवाघाएणं पण्णरससु कम्मभूमीसु इत्यादि, 'निन्यापाएणं'ति भरहेरवएसु सुसमसुसमासु सुसमासु समसमासु-अतिदुष्पमायां वाघातो मण्णति, एयासु भरेहरवएसुण होति बादरतेउकाइयत्ति भावार्थः, शेषं सुगमं जाव तिसुवि लोगस्स असंखेजइभागेति तिसुवि-उववायसमुग्घायसठाणेसु लोगस्स असंखेजइमागे वटुंति, स्तोकत्वादिति भावना, शेषं सुगमं यावत् उववाएणं लोगस्स दो
॥२०॥
Page #27
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा० सुद्धकवाडेसु इत्यादि, अस्य भावना-अड्डाइज्जेसु दीवसमुद्देसु उभयो पासिं पुव्यावरदाहिणुत्तरायते कबाडे, उट्टं लोयतं अघोषि श्रीहारि० लोग पुट्ठे, केवलसमुग्धातदण्डवत्, तच्छ्रेणिपतिता उपपद्यमानका अपि जीवा लभ्यंते, तेषु बादरते उकाइयाणं संभवो, ण पुण २ प्रज्ञा० * बाहिं दोण्डं उद्धकवाडाणं विदिसी विस्सेणीऽवडियां, उपपच्यर्थं गतियुक्ता अपि नोच्यन्ते बादरतेउकाइया इति व्यवहारनयदर्शनेन,
जे
* व्यवहारनयस्य हि बादरते उकाइयसडाणआकाशसम श्रेणिस्थस्वस्थानप्रात्यभिमुखो बादरतेजस्कायिक इति व्यवहियते, यथा कश्चिन् * मगधादिदेशात् सुराष्ट्रं प्रस्थितः गिरिनगरादि नगरे निवासं कल्पयितुकामः सुराष्ट्रापर्यन्तग्रामप्राप्तः समुत्पद्यमानेषु प्रयोजनेषु * सौराष्ट्रक इति व्यवहियते तद्वदिहापीति, इतरवाथ आह ऋजुसूत्रनय दर्शनेन, विचित्रा च सूत्रस्य गतिर्भगवत इति, बादरते काइ एसु उवनमाणो पढमे समए कवाडं ण पविसति, जाव ण पविसति ताव पुब्वभव अवस्थ एव लब्मति, अत उच्यते-उववाएणं दोमुद्धकवाडे तिरियलोयतत्थे यत्ति, तयोः स्थितस्तत् स्थितः, तयोः ऊर्ध्व कपाटयोर्यः स्थितस्तिर्यगूलोकस्तत्स्थः, चशब्दात्तस्मिंश्थ, * अन्ये तु व्याचक्षते - 'तिर्यग्लोकपयट्टे (तट्टे) य'त्ति तिर्यग्लोके स्थालके च, ततश्च स्वयंभूरमणादीहिंतोवि तिरिच्छकं जे अविग्गहेणा* गच्छंति विग्गहेणवि समसेढिपवण्णगा तेऽवि धिष्पंति, इयमंत्र स्थापना । समुग्धाएणं सव्वलोएति-जया लोयग्गसेढीए उड़कवा*डाणं अंतरवची वादरते उकाइएस उववजिउकामो मुहुमपुढविकाइयादि मारणंतिय समुग्धाएणं समोहतो पदेसे णिच्छुभति ते य पदेसा
सरीरप्पमाणमेतं विक्खंभबाहल्लेणं आयामेणं जाव लोयंतं फुसंति, यसाद्वक्ष्यति ओगाहणसं ठाण पदे - "पुढविकाइयस्स णं भंते ! मारणंतियसमुग्धाएणं समोहयस्स तेयासरीरस्स केमहालिया सरीरोगाहणा पण्णत्ता १, गोतमा ! सरीरष्यमाणमेतं विक्खंभबाहलेणं, आयामेणं जहणेणं अंगुलस्स असंखेजभागं उक्कोसेणं लोगंते" अत उच्यते- समुग्धाएणं सन्यलोग इति, अन्ये त्वभिदधति
अग्निकायस्थानं
॥२१॥
Page #28
--------------------------------------------------------------------------
________________
*
वनस्थान
स्थानपदं
श्रीप्रज्ञा० * तेजस्कायिकसमुद्घातमवधिकृत्य लोकापूरणमविरुद्धं, तेषां सर्वत्र सूक्ष्मादुत्पत्न्या समुद्घातसंभवात्, तथा हि प्रथमव्याख्यापक्षेऽपि * तेजोवायुश्रीहारि० विग्रहे स्वस्थान परित्यागमंतरेण लोगापूरणं न संभवति, इहापि स्वस्थानपरित्यागे तेजस्कायिकसमुद्घाते तुल्यमेव, न चेत्थमपि कचिद् दोषो लक्ष्यते, अपि तु निरुपचरिततेजस्कायिकसमाश्रयणाद् गुणः, इह च यदि समुद्घातेनैव स चान्यत्रोत्पाद्येत ततः प्राक्तने शरीरे परित्यक्तेऽपि विग्रहगतिसमापचो न तावदाहारको भवति यावत् सर्वात्मप्रदेशैरुपपातक्षेत्रं न प्रविष्ट इति, सहाणेणं लोगस्स * असंखेज्जइ भागे-पंच भरहादीणि सद्वाणं एयं लोयस्स असंखेजइभागे, पजत्तगनिस्साए अपजत्तगा वकमंतित्ति वयणाओ सट्टा * तेसिंपि पंच भरहादीणि । बादरवा उकाइयाणं पञ्जतयाणं सहाणं घनवातादिषु तत्र निकुटो गवाश्वन्नरकादिदेशः छिद्राणि-नरक- * * विमानानामत्रकाशान्तराणि, तीसुवि लोयस्स असंखेज्जेसु भासु, सुषिरबहुत्वाद्, यत्र च शुषिरं तत्र वायोः संभव इति, बादराणां
अपजतया उनवारण य सम्मुग्धाएण य सब्वलोए, कहं १, नारकदेववर्ज्य कायेभ्य उपपातसंभवात्, अपजत्तगतं च अंतरगतीएवि लब्भइत्तिकाउं । पादरवणस्सतिकाइया पज्जत्तया उबबाएणं समुग्धारण य सव्बलोए, कहं १, भण्णति - जम्हा * तेसि सङ्काणं घणोदहिआदि मणियं, तत्थ य बायरनिगोदाणं संभवो सेवालादीणमत्थित्ति, तत्थ सुडुमनियोदाणं अंतोनुडुत्तं भव* द्विती, ते य बादरणिओएस पजचएस उववजमाणा णियउवत्राएणं सन्त्रलोए लब्भंति, सुहुमा य सव्वलोएत्ति वयणातो, अत उ* च्यते-उववाएणं सब्बलोए, तत्थ समुग्धारणं सव्वलोए कहं १, तदा बादरनियोदवणस्सतिकाइया सुहुमनिओदत्ताए आउं बंधेत्ता * मारणंतियसमुग्घाएणं समोहया पदेसे निच्छुभंति, ते उ बादरनिओदपअत्तय आउए अक्खीणे ते चेव लब्भंतित्तिकाउं समुग्धाएणं * सब्बलोए । बेइंदिया उडलोयतदेकदेसभागे - मन्दरादिवाप्यादिषु अहोलोगतदेकदेस भागे - अहोलोगियगामकून तलागादिषु,
॥२२॥
Page #29
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा श्रीहारिक २ स्थानपदं
द्विन्द्रयादिखान
शेषं गतार्थ । काऊअगणिवण्णाना, कृष्णोऽनिलॊहादीनां मायमानानां । असीवुत्तरजोयणसत इत्यादि, असीय जोयसतसहस्सं पाहल्लं जीसे पुढबीए सा पुढवी आसीउत्तरसहस्सबाहला । मणुस्साहिगारे समुग्घाएणं सवलोएत्ति जं भणितं तं
केवलिसमुग्घायं पहुच्च । उकीणंतरा गंभीरा गंभीरखायपरिहा जेसु ताणि भवणाणि उक्कीणंतरगंभीरखातपरिहाणि, उकि* अंतरा इति खायाणं फलिहाणं च अंतरे पाली अस्थित्ति भणितं होति, खायफलिहाणं विसेसो-फरिहा उवरि विसाला अध संकु.
चिया, खायं तु सममेव । अडतालकोडगयरइयत्ति अडयालीसमेदमिन्नविचित्तछंदगोपुरकलिता, अण्णे भणंति-अडयालीससदो किल पसंसावाचको, एवं मालामुवि भाणियव्वं, लाउल्लोइयमहिताइंति लाइतं नाम जं भूमीए छगणाइणा लिंपणं, उल्लोइयं पुण कुडमालाणं सेडियादीहिं संमट्टीकरणं, लाउल्लोइयमहियं लाउल्लोइयं तेण महिता-पूजिताणित्ति लंबितानि लाउल्लो. इयमहिता । आसत्तोसत्त इत्यादि, आसत्त इति अवाइ अधोभूमौ सक्तानि भूमीए लग्गाणि, उसत्त इति ऊर्ध्व सक्तः-लीन: उल्लोयतलेणं अंतराले आसत्तोसचाणि विपुलाणि महति वदृत्ति-वृत्तानि वग्धारियाणित्ति लंबितानि मल्लदाम इति फुल्लदामाणि |* कलावफुल्लदामाणि, कलाव इति समुदायाः, ण एकेक, पासादीया-मनःप्रसादकराः, द्रष्टव्या-दर्शनीयाः,चक्षुषा पश्यन् श्रमं न गछतीत्यर्थः, अभिरूपा:-कमनीयाः, प्रतिरूपा इति द्रष्टारं द्रष्टारं प्रति रमणीयाः प्रतिरूपाः, न एकस्य कस्यचित् , भूसणेसु णाग-1 फणादीणि चित्ताणि, परिवारादिसम्पद् ऋद्धिः, युतिः शरीरच्छाया, बलं शक्तिविशेषः, पराक्रमकृतं यशः, सापानुग्रहसामर्थ्यमनुभावः, शेषं गतार्थ, णवरं साणं साणंति खकीयाना२, वामेयकुंडलधरा एककण्णावतंसकुंडलधारिणो, शेषं सुगम, यावत् | ईसीपभाराए पुढवीए बहुमझे देसभाए इत्यादि, अट्ठजोयणिए खेत्ते आयामविक्वंमेणं अट्ठनोयणादि, बाहल्लेणं घट्ट
॥२३॥
Page #30
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा श्रीहारि० ३ प्रज्ञा०
दिगनुपातेनाल्पबहुत्वं
तणेणंति वुर्च भवति इति, एयरस इमा ठवणा। 'तिषिण सया तेत्तीसा' इत्यादि, पंचधणुसतपमाणाणं हवंति,आह-यदि एवं मरुदेविसामिणीए अहिगयराए होयव्वं, जो समहियपंचधणुसयाई पणवीसुचराई, उक्तं च-"नवधणुसयाई" गाहा (आव०)॥ ततः किमिति चेदुच्यते-इत्थीणंपि संघयणादीहिं कुलगरतल्लत्तणं, तो भणियं च 'संघयणं संठाणं उच्चत्तं चेव कुलगरेहि सम'मि
त्यादि, आचार्य आह-सचं भणियं, बाहुल्यमाश्रित्य, तत्वतस्तु मनागूना एव भवंति इति, योषित इति न दोषः, गजस्कन्धासी. * नायाश्च मुक्तिप्राप्तेरित्यदोषः, 'चत्तारि य इत्यादि, सत्तहत्थाणं । एक्का य' इत्यादि, दुहस्थाणं कुम्मयमुताईणं,संठाणमणित्थत्थं इदंप्रकारमापनमित्थं इत्थं तिष्ठतीति इत्थस्थं न इत्थस्थमनित्थस्यं । फुसति अणंते सिद्धे गाहा ॥ ठवणा । शेषं सूत्रसिद्धं ॥
प्रज्ञापनाप्रदेशव्याख्यायां द्वितीयपदव्याख्या समाप्ता।
साम्प्रतं तृतीयपदमारभ्यते,अस्स चायमभिसंबंधा-प्रथमपदे प्रज्ञापितानां पृथिवीकायिकादीनां द्वितीयपदे च खस्थानादिविभागतो निरूपितानां दिगादिविभागेनाल्पबहुत्वसंख्यानिरूपणार्थमिदं प्रक्रम्यते, तथा चाह-'दिसाणुवाएणं सव्वत्थोबा | जीवा पचत्थिमेण मित्यादि, इह दिसोऽनेकप्रकाराःप्रथमाङ्गे व्यावर्णिता, तत्र सूर्योदयोषलक्षिता पूर्वा,शेषाश्च पूर्वदक्षिणादिका* स्तदनुक्रमेण वेदितव्याः,नामानि चासा-"इंदग्गेयी जम्मा य णेरती वारुणीय वायव्वा। सोम्मा ईसाणावि य विमला य तमा य
बोद्धव्वा ॥१॥" आसां च तिर्यग्लोकमध्यगतादष्टप्रदेशिकाद् रुचकात् प्रभवोऽवगन्तन्यः, यथोक्तं-"अहपदेसो रुयगो तिरियं लोगस्स मज्झयारंमि । एस पमवो दिसाणं एसेव भवे अणुदिसाणं ॥१॥" दिक्ष्वनुपातो दिगनुपातस्तेन-दिग्विमागेन-दिग्वशेन
॥२४॥
Page #31
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा श्रीहारि० ३ प्रज्ञा
दिगिद्रिये
दिशोऽधिकृत्येत्यर्थः, सर्वस्तोका जीवाः पश्चिमेन-पश्चिमायां दिशि, इदं चाल्पबहुत्वं बादरानधिकृत्य, न सूक्ष्मान् , यतस्ते सर्व | लोकापमाः सर्वत्र प्रायसस्समा एवेति, तत्र सर्वस्तोका जीवाः पश्चिमेनेत्यत्र भावना-इह सर्वबहवो वनस्पतय इतिकृत्वा यत्र ते * बहवः सन्ति तत्र बहुत्वं, तेपां च बहुत्वं जत्य आउक्काओ तत्थ णियमा वणस्सइकाइया इति, पणगसेवालहडादी बादरावि होजा,
सुहुमा आणागेन्झे अगेज्झे मंसचक्खुणा॥ यथोक्तमनुयोगद्वारेषु "ते णं वालुगा सुहुमस्स पणगजीवस्स सरीरोगाहणाहिंतो असंखिजगुणा"इति, उदकं च बहुयं समुद्देसु दीपद्विगुणविष्कम्भेषु, 'प्राचीप्रतीच्योश्च दिशोः समुद्रेषु चन्द्रसूर्यद्वीपाः संति,यत्र च ते अवगादास्तत्रोदकाभाव इति,तदभावाच्च वनस्पतिकायाभाव इति,प्रतीच्या तु गौतमद्वीपो लवणसमुद्रेऽप्यधिकस्तत्र चोदकामावादल्पतरा एव जीवा पच्छिमेणंति,पूर्वस्यां तु तदभावाताववैव विशेषेणातिरिच्यंत इति, दक्षिणस्यां तु चन्द्रसूर्यद्वीपाभावात पूर्वतो विशेषा. |धिका इति, उदीच्यां तु संख्येययोजनिकेषु द्वीपेषु माणसो सरो संखिजाओ जोयणकोडीओ आयामविखंभेणं अतस्तत्र दक्षिणतो* ऽपि उत्तरस्यां विशेषाधिकाः, एतदेव प्रयोजनं आउकाइयवणस्सतिकाइयबेइंदियतेइंदियचरिदियपंचिंदियतिरिक्खजोणियाणं | चाल्पवहुत्वस्य, तत्र संखादिद्वीन्द्रियप्राभूत्यात् , पिपीलिकादित्रीन्द्रियप्राभूत्यात् , भ्रमरादिचतुरिन्द्रियप्राभूत्यात् ,मत्स्यादिपंचेन्द्रि| यबाहुल्याच, एवं सामान्येन दिगनुपातेन जीवानामल्पबहुत्वं प्रतिपादितं । इदानीं विशेषेणोच्यते-'सव्वत्थोवा पुढविकाइया दाहिणेण मिच्यादि, जत्थ जलं न बहुलं तत्थ पुढवी बहुगा, जत्थ सुसिरं तत्थ सम्वे थोवा, तेण दाहिणेण थोवा, जम्हा बहुतरगा भवणा गरगावासाय दाहिणेणंति, जे पुण उत्तरेणं भवणा गरगावासा य ते थोवा, तेण उत्तरेण विसेसाहिया, पुग्वेण विसेसाहिया रविससिदीवे अहिकिचा, अवरेणं विसेसाहिया, गोतमदीवमहिकिचा, आह-यदि गोतमदीवो समतिरित्तो पच्छिमाए चेव दिसाए
॥२५॥
Page #32
--------------------------------------------------------------------------
________________
**************
श्रीमज्ञा० श्रीहारि० ३ प्रज्ञा० *
अहोलोइयगामा अत्थित्तिकाउं तुल्ला चेव, ण पुण विसेसाहिया, उच्यते, नैतदेवं, कुतः १ - जतो अहोलोइयगामावगाहो पव जोणसताणि, दीवस्स पुण छावत्तरं जोयणसहस्समुच्चत्तं, विक्खंभो से बारसजोयणसहस्सातिं, तेणं अहोलोइयछिद्दे पक्खिप्पितो समाणोऽत्तिरित्तो भवति, न तुल्लो, तेण विसेसाहिया पुढविकाइया । आउकाइया जहा ओहिया, सम्बत्थोवा तेउकाइया दाहिणु* तरेणमित्यादि, कथं १, यत्र मनुजास्तत्रैव बादरतेजस्कायिकानां सम्भवः, यस्मात्तेषां पाकारंमोऽस्ति, अतः स्तोकास्तेजस्कायिकाः *(कदाइ) भरतैरावतेषु चाभावात्, पुरस्तात् संख्येयगुणाः, अवरेणं विसेसाहिया, अहोलोइयगामे पहुच, यत्र शुषिरं तत्र * * वायुः, यत्र घनं तत्र नास्ति, तस्माद् घनत्वात् पूर्वस्यां दिशि अल्पा वायवः, अपरस्यां विशेषाधिकाः, अघोलौकिकग्रामसंभ- * * वात्, उत्तरस्यां विशेषाधिका भवनबहुत्वाच्छुषिरबहुत्वमितिकृत्वा ततोऽपि दक्षिणस्यां दिशि विशेषाधिकाः, भवनबहुत्वादेव । वणस्सइकाइया जहेवोहिया जीवा । नारकसूत्रे नारका दक्षिणेनासंख्येयगुणाः, पापोदयात् कृष्णपाक्षिकत्वाद् बहव उत्पद्यन्त इति, शेषं गतार्थ । मनुष्यसूत्रे उपपत्तिर्यथा बादरते उकाइयाणं । मवनवासिसूत्रे पुरत्थिमपचत्थिमेणं भवणा थोबा, तनिवासिनोऽपि भवनवासिनो देवाः स्तोकाः, उत्तरेण असंखेञ्जगुणाः, यस्मात् स्वस्थानमेव नन्वेषां दक्षिणस्यां संख्येयगुणाः, भवनबहुत्वात्, यस्मान्नि- * *काये२ चत्वारि भवनशतसहस्राण्यतिरिच्यते । व्यन्तरसूत्रे यत्र शुषिरं तत्र व्यन्तराः प्रचरंति, यत्र पुनर्धनं तत्र न, तस्माद् घनत्वात् * * पूर्वस्यां दिशि सर्वस्तोकत्वं, अपरस्यां दिशि विशेषाधिकाः, अधोलोकिकग्रामसंभवात्, उत्तरस्यां विशेषाधिकाः, नगरावासबहुत्वात् ततोऽपि दक्षिणेन विशेषाधिकाः, नगरावासबहुत्वादेव । ज्योतिष्कसूत्रे प्राचीप्रतीच्योः स्तोकाः ज्योतिष्काः, यस्मास्वस्थानत्वाच्च, चन्द्रादिद्वीपेषूद्यानकल्पेषु अल्पा राजधान्य इति, दक्षिणस्यां विशेषाधिका विमानबहुत्वात् कृष्णपाक्षिकदक्षिणगामित्वाथ, उत्त
कायाद्यपबहुत्वं
॥२६॥
Page #33
--------------------------------------------------------------------------
________________
देवसिद्धाः
श्रीहारिक
श्रीपज्ञा०N रस्यां विशेषाधिकाः, यस्मान् मानसे सरसि बहवो ज्योतिष्काः क्रीडनस्थानच्यापृता नित्यं समासते, मानससरसि च ये मत्स्यादयो
जलचरा आसनविमानदर्शनकृतनिदानाः किंचित् व्रतं प्रतिपद्य अनशनादि च कृत्वा तत्रोपपद्यते । सव्वत्थोवा देवा सोहम्मे ३ प्रज्ञा कप्पे पुरथिमपञ्चत्थिमेणं, कहं', भण्णति-जे आवलियपविट्ठा विमाणा ते चउसुवि दिसासु तुल्ला, जे पुण पुप्फावकिमा ते
दाहिणेणमुत्तेरण य बहू असंखिज्जवित्थडा य, तेण पुरथिमपञ्चत्यिमेणं थोवा, उत्तरेणं असंखेजगुणा, पुप्फावकीर्णकविमानबहुत्वात् असंख्येययोजनविस्तृतत्वाच्च, दक्षिणस्यां दिशि विशेषाधिकाः,दाहिणगामिए णं कण्हपक्खिएचिकाउं, सुक्कपक्खिया अप्पा, एवं जाव माहिंदो, बंभलोए सव्वत्थोवा पुरथिमपञ्चस्थिमउत्तरेणं,जण्णं कण्हपक्खिया तिरिक्खजोणिया दाहिणेण बहवो उववजं. ति, सुक्कपक्खिया पुण उत्तरेण, तेण दाहिणेण असंखेजगुणा, एवं जाव सहस्सारो, शेषं गतार्थ, आणयादिसु बहुसमा, कहं', भण्णति-मणुस्सा चेव तेसु उववअंतिचिकाउं । सिद्धमत्रे सिद्धा मनुष्यवत् , कथं ?, जम्हा पंचसु भरेहरवएस सिज्मंतित्ति तेण सम्वत्योवा सिद्धा उत्तरदाहिणेणं, पुरथिमेणं संखिजगुणा, कहं ?, पंच पुम्वविदेहाणि भरहेरवरहितो संखेजगुणवित्थडाणि, पञ्चत्थिमेण विसेसाहिया, अहोलोइएसु गामेसु सिझंतित्तिकाउं। अष्टगतिसमाससूत्रे स्त्रीभ्यो मनुष्याः असंखेजगुणाः, सम्मूर्छनजानपि गृहीत्वा, नपुंसकवेदोऽत्र न विवक्ष्यते, ते च वान्तादिषु निर्धमनान्तेषु जायंते असंख्येयाः। इंद्रियसूत्रे एकेन्द्रियादिभ्यः पंचेन्द्रिया अल्पतराः, कथं ?, यस्मात् पर्याप्तापर्याप्तकसूत्रे शेषकायेभ्यः अल्पतरा एव पठिता इति, एकेन्द्रियेभ्यः सेन्द्रिया विशेषाधिकाः, केन विशेषेण ', द्वीन्द्रियादिना, तत्र स्थिता एवैकेन्द्रिया इति । पर्याप्तापर्याप्तकसूत्रे चतुरिन्द्रिया अल्पायुषः पर्याप्ताश्च न चिरमासते अपर्याप्ताश्च बहवो नियंते, पंचेन्द्रिया विपर्ययेण, तेन स्तोकाः, इयमत्र भावना-इंद्रियमेदांत्रिधा पाटिकामु स्थाप-*
॥२७॥
Page #34
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा० श्रीहारि० ३ प्रज्ञा०
***
*
वेदाः
*यित्वा मज्झिआए ओहिया, उवरिमाए अपजत्तगा, हिडिमाए पजतगा, एवं ठाविऊण ततः अल्पबहुत्वं साध्यमिति, एत्थ पुण * इन्द्रियपंच अप्पबहु मेदा, तंजा - ओहियाणं? अपअत्ताणं २ पत्ताणं ३ पत्तेयं अपझत्तपत्ताणं ४ सम्मुदियाणं पज्जतापअत्ताणं५, एत्थ पुण पत्तेयं पत्ता अत्तठितीए भणियं सव्वत्थोवा एगिंदियापञ्जत्ता, पत्ता संखिञ्जगुणा, एवं मुहुमेगिंदिए पहुच दट्ठष्वं, बादराणं |पुण पत्तहिंतो अपजत्तगा चेव असंखेअगुणा भवंति, जतो भणियं पण्णवणापदे - "पअत्तगनिस्साए अपअत्तगा वक्कमंति, * जत्थ एगो तत्थ नियमा असंखिञ्ज" त्ति, सुहुमा य सव्वलोए, अतो य पज्जत्तगबहुत्तणओ उभओऽवि पजत्तगा संखेअगुणा, स* इंदियावि संखेअगुणत्ति, तदा ओहिया अपजचसइंदिया- एगिंदिया बेइंदिया तेइंदिया चउरिंदिया पंचिंदिया चेव अपअचा, * * अपजत्ता, पञ्जता अपजत्ता सो (संखिजगुणा ) वक्ष्यति च सुहुमाणं पज्जत्ता अपअत्ता, अणिदियचिताए सब्वत्थोवा सुहुमा अप- * खत्ता, पञ्जत्ता संखिञ्जगुणत्ति, अलमतिप्रसंगेन, अवचूर्णिकामात्रमेतदिति, इह चेयं स्थापना, एवं कायादिष्वपि अल्पबहुत्वं वाच्यं ऊर्ध्वाघोविन्यासेन । 'एतेसिणं भंते! मणजोगीण' मित्यादि, ये संज्ञिनः पर्याप्तास्ते मनोयोगिन इति तेन ते स्तोकाः, * द्वीन्द्रियादयो वाग्योगिनस्तेन असंख्येयगुणाः, सिद्धा अयोगिनस्तेन तेऽनन्तगुणाः, अनन्तकालचितत्वात् काययोगिनोऽनन्त* गुणाः, वनस्पतिकायमधिकृत्य, यद्यपि निगोदजीवानां अनन्तानामौदारिकमेकं शरीरं तथापि कार्मणकाययोगं प्रति अनन्तगुणत्वं, * * सजोगि विसेसाहिया, जेण मणजोगिवइजोगि तेऽवि तगं चैव कायजोगिरासिं मज्झे छुडा तेण विसेसाहिया । इत्थवेदादिसूत्रे * सर्व स्तोकाः पुरुषवेदाः, कथं १, यस्मात् संज्ञिनः समनस्का एवं तिर्यक मनुष्या देवाथ पुरुषवेदा इति, त्रियः संख्येयगुणाः, यमाजीवामिगमेऽमिहितं-तिरिक्खजोणिय पुरिसेहिंतो तिरिक्खजोणियइत्थीओ तिगुणाओ तिरूवाहियाओ, तहा मणुस्सपुरिसेहिंतो
*
*
॥२८॥
Page #35
--------------------------------------------------------------------------
________________
लेश्यायाः
श्रीप्रज्ञा
मणुस्सित्थीओ सत्तावीसगुणाओ सत्तावीसरूवाहियाओ य, तथा देवपुरिसे हिंतो देविस्थीओ बत्तीसगुणाओ बत्तीसरुवुचराओ श्रीहारि०|| य, मणियं च बुडायरिएहिं-"तिगुणा तिरूवअहिया तिरियाणं इस्थिया मुणेयन्वा । सत्तावीस उणा पुण मणुयाणं तदहिया चेव ॥२॥ ३ प्रज्ञा बत्तीसगुणा बत्तीसरूवअहिया य तह य देवाणं । देवीओ पण्णचा जिणेहिं जियरागदोसेहिं ॥२॥" सवेया विसेसाहियतिथीपुरिसा
तत्थेव पक्खित्ता तेण विसेसाहिया । सकसायादि सूत्रसिद्धं, वीतरागाः खल्वकषायिणः, ते च स्तोकाः, मानकषायिणः छवि | काएसु अस्थिति तेण अणंतगुणाः, न चात्र सांनिध्यमात्रमेव गृह्यते जेण विभागमणियं (न जुआइ) कोहकसायादीणं अप्पाबहुयं, किंतु तथा परिणामः, यथैव सांनिध्य(न)तथैव तद्विशेषपरिणतिरपीति, मानकषायपरिणामश्चैषामल्पतरकाला,शेषकषायाणां कोषादीनां परिणामकाला विशेषाधिका इति । लेश्यास्त्रे सर्वस्तोकाः शुक्ललेश्याः, कथं १, यसाद्देवेषु वैमानिकेम्वेव शुक्ललेश्या, न शेषेषु,
साच लांतकादिष्वेव भवति अनुत्तरपर्यवसानेषु, न सौधर्मादिषु, तथा गम्भवकंतियमणूसेसु केसुवि कम्मभूमगेसु, तहा तिरिक्ख. * जोणियपुरिसेसु तिरिक्खजोणिणित्थीसु य संखिजवासाउयासुत्ति, तहा पम्हलेस्सा संखेजगुणा, कहं १, भण्णति-जम्हा पम्हलेसा
देवेसु वेमाणिएसु सणंकुमारमाहिंदबंभलोयपजवसाणेसु भवति, ते य लंतगादिदेवेहितो संखेजगुणा पढिता, तहा गब्भवतियमणुस्सेसु मणुस्सीसु य संखेजवासाउयकम्मभूमगेसु केसुवि, एवं गब्भवतियतिरिक्खजोणियपुरिसेसु तिरिक्खजोणिणीसु य संखेजवासाउएमु केसुवित्ति, तसादुक्तन्यायेन संखिअगुणा एव पबलेसा इति, तेउलेसा संखेजगुणा, यदि नाम कश्चिद् याततेजोलेश्याः कसाद् असंख्येयगुणा न भवंति !, कथं च संख्येयगुणा भवंति ?, यसाज्योतिष्का एव भवनवासिम्योऽप्यसंख्येयगुणाः, किं पुनः सनत्कुमारादिदेवेम्य इति, ते च तेजोलेश्या इति, तच न, यसादुक्तं लेश्यापदे-गम्भवतियतिरिक्खजोणियाणं
॥२९॥
Page #36
--------------------------------------------------------------------------
________________
लेश्यायाः
श्रीप्रज्ञा श्रीहारिक ३ प्रज्ञा
संमुच्छिमाणं पंचेन्दियतिरिक्खजोणियाण य कण्हलेस्सादिअप्पाबहुत्ते-सव्वत्योवा गम्भवतियतिरिक्खजोणिया सुक्कलेस्सा, तिरिक्खजोणिणीओ संखेजगुणाओ, पम्हलेसा गम्भवतियतिरिक्खजोणिया असंखेजगुणा, तिरिक्खजोणिणीओ संखेजगुणाओ भवंति," तहा महादंडए-"तिरिक्खजोणिणीहिंतो वाणमंतरा संखेजगुणा, ततोवि जोइसिया," इति, एवं च संखिज्जगुणत्तणं जोइसिए पहुच, इदमत्र हृदयं-तिरिएमु सम्मीसगपम्हलेसएहितो तिरियसम्मीसगा चेव तेउलेसा चिंतिजति तेणं संखिजगुणत्ति, अलेसा अणंतगुणा, ते य सिद्धत्ति, काउलेस्सा अणंतगुणा, वणस्सइकाइए पडुच, णीललेसा विसेसाहिया, जे नेरइयादि णीलले. साए तेऽवि तत्थेव पक्खिप्पंति, सलेसा विसेसाहिया, सेसा णीललेस्सादिरासी तत्थ वुझंति तेण विसेसाहिया, तत्थ जइ कोई भणेजा यथा सौधर्मेशानयोः कल्पयोर्देवास्तेजोलेश्या इति इयं द्रव्यलेश्या, तथा सनत्कुमारमाहेन्द्रब्रह्मलोकेषु देवाः पबलेश्या इति, इयमपि द्रव्यलेश्या, तथा लांतकादिषु कल्पेषु अनुत्तरादिपर्यन्तेषु देवाः शुक्ललेश्या इति, इयमपि द्रव्यलेश्या इति, तप न भवति, कथं कृत्वा ?, उच्यते, जम्हा जीवामिगमे वेमाणियउद्देसए मणियं-सोहम्मीसाणेसु णं कप्पेसु देवा केरिसिया वण्णेणं पण्णता , कणगत्तयरत्ताभा वण्णेण, सणकुमारमाहिदेसुणं पउमपम्हगोरा वण्णेणं पण्णता, बंभलोयलंतएस कप्पेसु अल्लमहुयवण्णाभा वण्णेणं पण्णता, महामुक्कसहस्सारेसु सुकिल्ला वण्णेणं पण्णचा, एवं जाव गेवेजअणुत्तरोववाइया देवा परमसुकिल्ला वण्णेणं पण्णचा," तहा तम्मि चेव उद्देसए भणियं 'सोहम्मगदेवाणं भंते । किलेस्साओपण्णचाओ, गोयमा! तेउलेसा पण्णचा, एवं ईसाणेऽवि, एवं सणंकुमारमाहिंदवंभलोएमु पम्हलेसा,सेसा सुक्कलेसा' इति,तम्हा न दव्वलेसत्ति । सम्यग्दृष्ट्यादिस्ने यसात् सम्मामिच्छदिड्डी अंतोमुहुत्तमेचं कालं निव्वलिज्जमाणकोद्रववत् तेण थोवा,अवसेसंगतार्थ । 'एतेसिणं भंते!मतिणाण'मित्यादि,मणपज्जवणाणी थोवा, य
॥३०॥
Page #37
--------------------------------------------------------------------------
________________
*
स्मात् हड्डीपादिसंयतस्यैव मणपज्जवणाणंति, ओहिणाणी चउसुवि गतीसु संति तेण असंखिजगुणा, मतिसुयणाणा ओहिणाणा (विसेसाहिया) विगलिंदियावि उववायकाले सासायणभावे वट्टमाणा मतिसुतणाणीवि लब्भंति, तहा मणपज्जवणाणीवि, तेण विसेसाहिया, तेऽवि तत्थ छूढचि, केवलणाणी अनंतगुणा, तथा अण्णाणीसूत्रे विभंगणाणी थोवा, जेण पंचिंदिया चेव, मतिसुय अण्णाणा एगिंदियावि * तेण अनंतगुणा । तथा मिश्रकमूत्रे सव्वत्थोवा मणपज्जवणाणी, ओहिणाणी असंखेज्जगुणा, मतिमुयणाणी दोऽवि तुल्ला विसेसाहिया, * *उपपत्तिः पूर्वोक्तज्ञानसूत्रे, मतिसुयोहिणाणी हिंतो कथं विभंगी असंखेज्जगुणा १, भण्णति - जम्हा सम्मद्द्द्विीहिंतो सुरनेरइएहिंतो मिच्छ-* दिडी सुरनेरइया असंखिज्जगुणा पढिया तेण विभंगणाणी ओहिणाणीमतिसुतणाणीहिंतो असंखेज्जगुणा इत्यादि, असंख्येय (नन्तानन्त)गुणाः शेषाः, शेषं कण्ठ्यं । दर्शनसूत्रे ओही विभंगी य सब्वे ते ओहिदंसणी तेण ते थोवा, चक्खुदंसणी असंखगुणा, जम्हा असण्णीपंचिंदिया चउरिंदिया य चक्खुदंसणीतिकाउं, केवलदंसणी अनंतगुणा, सिद्धे पडुच, अचक्खुदंसणी अणंतगुणा, जम्हा सब्वे एगेन्दिया बे* इंदिया तेइंदिया अचक्खुदंसणित्ति । संजयादिसूत्रे सर्वस्तोकाः संयताः, कथं १, जम्हा कोडिसहस्स हुतं मणुयलोए संजयाणं, मीसा * *असंखगुणिया, जम्हा संजयमणुस्सेहिंतो संजतासंजतमणुस्सा संखेज्जगुणा, (परं बद्दवस्तिर्यचो मिश्रे इत्यसंख्यगुणाः) असंजता अनंत- * * गुणा, एगिंदिए पहुच्च । साकारानाकारसूत्रे दर्शनोपयोगकालस्य स्तोकत्वात् संख्ये यगुणत्वाच्च ज्ञानोपयोगकालस्य तस्मात् सर्वस्तोका
अनाकारोपयुक्ताः, साकारोपयुक्ताश्च संख्येयगुणा इति । तथा आहारकानाहार कसूत्रे सर्वस्तोका अनाहारकाः, यतस्ते विग्रहगतिसमापण्णादय एव भवति, तथा चोक्तं- "विग्गहगतिमावण्णा केवलिणो समोहया अजोगी य। सिद्धा य अणाहारा सेसा आहारगा जीवा ॥१॥" आहारगा असंखेज्जगुणा, कहं १, उच्यते यस्मादन्तर्मुहूर्त्त समयरासितुल्याः सूक्ष्मनिगोदाः सदाकालमेव विग्रहे
श्रीप्रज्ञा० भीहारि० ३ प्रज्ञा० *
ज्ञानादीनां
॥३१॥
Page #38
--------------------------------------------------------------------------
________________
श्रीमज्ञा० श्रीहारि० ३ प्रज्ञा०
वर्त्तत इति, तद्धीनश्च शेषजीवनिकाय इत्यल्पबहुत्वं प्रत्यस्मिन् सूत्रे ते विग्रहिकाः सर्वे अनाहारकाः, प्रथम विग्रहिकान् मुक्तवा शेषाः सूक्ष्मनिगोदा अविग्रहवर्त्तिनः असंख्येयगुणाः, ते चाहारका स्तस्मादाहारका असंख्येयगुणा इति । भाषका भाषकसूत्रे सर्वस्तोका भाषकाः, यस्माद् भाषालब्धयो द्वीन्द्रियादयः, शेषा एकेन्द्रिया भासालद्धीए अलद्धिमंता, तेण अभासता अनंतगुण । । परिचादिनुत्रे परिचा दुविहाभवपरित्ता य कायपरित्ता य, भवपरित्ता जे भव्या अंतो अवडपोग्गलपरियठ्ठस्स सिज्झिस्संति ते भवपरित्ता, कायपरित्ता पुण पत्तेय* सरीरा, एतदुभयमपि सर्वस्तोकं, उभयप्रतिषेधवर्त्तिनः सिद्धास्तेऽनन्तगुणाः, नोपरितापरित्तेभ्यः अपरित्ता अनन्तगुणाः, कथमिति चेदु- * * च्यते, भवपरिचान् कायपरिचांश्चाङ्गीकृत्य साधारणशरीरिणामनन्तत्वात् । पर्याप्तकादिसूत्रे उभयप्रतिषेधवर्त्तिनः सिद्धास्ते सर्वस्तो- ** काः, अपज्जत्तया अणतगुणा, कथं १, भण्णति-जम्हा सिद्धाणाहार एहिंतो अपज्जतया अनंतगुणा पढिअंति, जइ पुण सिद्धेहिंतो न होंति अपज्जतया अनंतगुणा ततः सर्वेऽपि पर्याप्ताः सिद्धेभ्योऽनन्तगुणाः न प्राप्नुवंति, कथं १, यस्मादपर्याप्तेभ्यः पर्याप्ताः संखे
इयं तस्मादपर्याप्ताः सिद्धेभ्योऽनन्तगुणा इति सिद्धं, अपज्जतएहिंतो पज्जतया संखिज्जगुणा, उपपत्तिस्तु सैव । सुडुमादिसूत्रे उभयप्रतिषेधवन्तः सिद्धास्ते च स्तोकाः, बादरा अणंतगुणा, बादरनिओदे अहिकिञ्च, मुहुमा असंखेज्जगुणा, सुडुमणि- * * ओदे अहिकिच्च, बादरनिओदेहिंतो मुहुमा निओदा असंखिज्जगुणा पढिज्जंति । सण्णियादिसूत्रे समनस्काः संज्ञिन इतिकृत्वा सर्व - * * स्तोकाः, उभयप्रतिषेधिताः सिद्धास्तेऽनन्तगुणाः, शेषा असंज्ञिन एकेन्द्रियादयः तेन तेऽनन्तगुणाः । भवसिद्धियादिसूत्रे सिद्धिग- * मनयोग्यो मध्य इति, अनादिपारिणामिकभव्यभावयुक्त इत्यर्थः, तद्विपरीतस्त्वभव्यः, नोभवसिद्धियणो अभवसिद्धिया सिद्धाः, सर्वस्तोकाः अभव्याः, कहं ?, जम्हा अणुओगदारेसु भणियं-उकोसए परिचाणंतर रूवं पविखचं जहण्णयं जुचाणंतयं, अभवसिद्धि
***
आहारका
दीनां
॥३२॥
Page #39
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा०/
कालानन्त्य
श्रीहारि०* ३ प्रज्ञा
यावि तत्तिया चेव, अतोऽवगम्यते अभव्याः सर्वस्तोका इति, उभयप्रतिषेधवर्तिनः सिद्धास्तेऽनन्तगुणाः, अजहण्णुकोसए जुत्ताणंतए वटुंतित्तिकाउं, भवसिद्धिया अणंतगुणा, जम्हा भव्यनिगोदस्सैकस्य अतीतकालेऽनन्तभागः सिद्धो भव्यनिगोदापासंख्येया लोक इति । अस्थिकायसूत्रे पोग्गलस्थिकाए दबट्ठयाए अणंतगुणे, कहं १, भणंति, यसादेकैको जीवप्रदेशोऽनन्तैर्ज्ञानावरणादिकर्मपुद्गलैरावेष्टित इति,तथा चोक्तं पण्णत्तीए अहमे सए 'सम्वत्योवा पोग्गला पाओगपरिणता मीसपरिणता अणंतगुणा, वीससापरिणता अणंतगुणा' इति, अतो जीवत्थिकायातो पोग्गलत्थिकाए अणंतगुणे इति, अद्धासमए दबट्ठयाए अणंतगुणे, पोग्गलस्थिकायातो अद्धासमया अणंतगुणा होंति, कह', जम्हा एक्कस्स चेव परमाणुस्स अणागए काले दुपएसियसंखिज्जासंखिजाणंत-- पदेसियखंधगाण संजोगा मिण्णकालपुरेक्खडा दिवा, जहा एकस्स परमाणुस्स एवं सव्वेसि परमाणूणं दुपदेसियादिखंधाणं च संजोगा मिण्णकाला पुरेक्खडा दिट्ठा, तह खिचाओवि, अयं परमाणू अमुगंमि काले असुगंमि आगासपदेसे अवगाहिस्सति, एवं |* दुपदेसियादओवि खंधा एगपदेसावगाहणतणेण भविस्संतित्ति, तहा कालओऽवि एकसमयादिद्वीतीयादितणेण अमुगम्मि काले|* वट्टिस्सतित्ति तहा, भावओऽवि असुगंमि काले एगगुणकालगादित्तणेण वट्टिस्संतित्ति, एवं एगम्मि चेव परमाणुम्मि दबखेतकालभावविसेससंभविणो अणंता अद्धासमया भवंति, जहा परमाणुस्स तहा दुपेदसियादिखंधाणंपि दव्वादिविसेसवधिणो सजोगा पुरेक्खडा दिवा भगवता, तम्हा पुग्गलहिकायाओऽणंतगुणो अद्धासमएत्ति सिद्धं, तथा चोक्तं-"संयोगपुरक्खडाश्च नाम भाविनि हि युज्यंते काले, न हि संयोगपुरस्कारो बसतां केषांचिदुपपण्णः, तथा पश्चात्कृता अपि द्रव्यक्षेत्रकालमाक्संयोगा अतीतकालविषया अनन्ता एव परमाण्वादिषु दृष्टार, अतोऽप्यनन्तत्वमदासमयाना"मिति, शेषं सूत्रसिद्धं, यावदेवं पोग्गलस्थिकाए बत्ति सूत्रा.*
॥३३॥
Page #40
--------------------------------------------------------------------------
________________
कालानन्त्य
श्रीप्रज्ञा श्रीहारिक ३ प्रज्ञा
वयवा, अस्य भावना-सव्वत्थोवा पोग्गलत्थिकाए दवट्ठयाए, से चेव पदेसट्टयाए असंखेजगुणोति, इह यद्यप्यनन्तप्रदेशिका स्कन्धा विद्यन्ते, तथापि तेऽल्पाः, परमाण्वादयस्तु बहवो वर्त्तन्ते, वक्ष्यति च-'सव्वत्थोवा अणंतपेदसिया, परमाणुपोग्गला दव्वट्ठयाए अणंतगुणा, संखेजपदेसिया खंधा दम्बट्ठयाए संखेजगुणा, असंखेअपदेसिया असंखेजगुणे ति, ततश्च सर्व एव कायः प्रदेशार्थतया चिन्त्यमानः असंख्येयगुणो भवति, परमाण्वादिपरिणामिपृथग्नद्रव्यत्वे सति अनन्तप्रदेशिकसंख्येयप्रदेशिकासंख्येयप्रदेशिकस्कन्धगतप्रदेशापेक्षया असंख्येयगुणत्वादिति, अद्धासमए न पुछिजति, कहंति', उच्यते-पदेसद्वताअमावा, आह-कोऽयमद्धासमयाणं दव्वट्ठया नियमो?,णणु पदेसट्ठयाएवि विजति तच्चेव खंघमासज,जहा खंधो दव्वं च भवति तदवयवा पदेसा भण्णंति, | एहमिहापि समयानन्त्यवृत्तेः पदेसत्तं च किम भवति १,उच्यते-जहा परमाणूण खंधभावेणं परिणमणं अण्णोऽण्णखंघचाए भवति, णेवमद्धासमयाणं, जम्हा अद्धासमया प्रत्येकत्वे स्कन्धमावे च प्रत्येकवार्चन एव, तमाचेषामन्योऽन्यनिरपेक्षत्वाम विद्यते स्कन्धभाव इति स्थितं, शेषं मूत्रसिद्धं यावत् चरमाचरमसूत्र, एत्थ अचरिमा अभव्याः चरिमा पुण जे भव्वा चरिमं भवं पाविस्संति, सेत्स्वंतीत्यर्थः, ते अचरिमेहितो अणंतगुणा, जम्हा अभव्वेहिंतो सिद्धा अणंतगुणा मणिता, जतिया य सिद्धया तत्तिया चेव चरिमा, जम्हा जत्तिया सिद्धा अतीतअद्धाए तचिया चेव सिझंति अणागए अद्धाएत्ति । इदानीं सव्वजीवसन्वपुग्गलअद्धासमयसव्वदव्वसव्वपदेसपज्जवाण य अप्पबहुत्तं चिंतिअतित्ति, तत्रेदं सूत्रं-'एएसिणं भंते' इत्यादि, भावितार्थमेव, णवरं सव्वदन्वा विसेसाहियत्ति, जे ते समया पोग्गले हितो अणंताते पत्तेयं दब्वाइं तम्हा तेसि मज्झे जीवपोग्गलधम्मधम्मागासा दचा णिच्छूढा तेण समयरासिदवरासीहिंतो दव्वपएसेण गणिज्जमाणाणि विसेसाहिया इति, सन्वपदेसा अणंतगुणेति, सन्चदम्वेहिंतो सन्धपदेसा
॥३४॥
Page #41
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा० श्रीहारि०
३ प्रज्ञा०
*
अनंतगुणा, कई ?, आकाश (प्रभृतीनामनं) तत्त्वादिति, सव्वपज्जवा अनंतगुणा, कहं १, जम्हा एको एको आगासपदेसो अनंते हिं अगुरुलहुपञ्जरहिंतो जुत्तो ॥ खेत्ताणुवारणं सव्वत्थोवा जीवा उडलोय० इत्यादि, किमुक्तं भवति उडलोगतिरियलोग इति उच्यते, इह चतुर्दशरज्ज्वात्मकोऽपि लोकखिधा भिद्यते, तद्यथा - ऊर्ध्वलोकोऽघोलोकस्तिर्यग्लोकच, रुचकाचैतेषां विभागो * * वेदितव्यः, तत्र देशोनसप्तरज्जुप्रमाण ऊर्ध्वलोकः, समधिकसप्तरज्जुप्रमाणश्चाधोलोकः, अष्टादशयोजनशतोच्छ्रितश्च तिर्यगू- * * लोक इति, तत्र रुचकसमभूभागान्नव योजनशतानि गत्वा ज्योतिश्चकस्य उपरितलः, स च तिर्यग्लोकः, तस्स उवरिजं एगपदेसियं आगासपयरं तं उडलोयपयरंति, उडलोगपयरे जोइस चकउवरितले तिरियलोगपयरे य जे विग्गहगतिमावण्णा ते थोवा, इयमेत्थ भावना ओसनमुडुलोगाओ तिरियलोए तिरियलोयाओ उट्ठलोगे उववज्जमाणा अहिगा, तत्थ खेचे ते दुलोगफुसमाणा लब्भंति तप्पयर दुगपदेसठ्ठाईणोय तत्रस्था एव केचन इत्येते च स्तोकाः, जम्हा जे अहोलोगमेव उडलोगमेव वा फुर्सति ते इह न घेप्पंति, तेषां सूत्रान्तरविषयत्वात्, ततश्च यद्यप्यूर्ध्वलोकादसंख्येयभागो अनवरतमेव सर्वजीवानां म्रियते, तथाऽप्यधिकृतप्रतरद्वय संस्पर्शिनः स्तोका ** * एव, प्रभूततराणामूर्ध्वलोक एवोत्पत्तेरिति । तथा अहोलोगति रियलोए विसेसाहिया, एत्थ अहोलोगस्स उवरिम एगपदेसियं आगा * * सपदेसपयरं तिरियलोगस्स य हेडिमं, एस अहो बहवे सुहुमनिगोदादयो उम्बद्धंति, असंख्येयभागो य तेसिं तिरियलोए उबव जति खेचतो थोवणतओ, अहोलो गतिरिय लोगो बुच्चति, एत्थ जे विग्गहगतीए वति ते विसेसाहिया, खे च विसेस साहियत्ताओ, भावार्थ: पूर्ववत्, अहोलोइयगामभावतो य बहुतरसंठाणसंभवादिति, तिरियलोए असंखिज्जगुणत्ति तिरियलोगखेचस्स मणितखेदुगातो असंखेखगुणत्वात्, तत्र चासंख्येयगुणानामेवावस्थितेः, तिर्यग्लोकः असंखिजगुणत्ति, जम्हा उडलोगअधोलोगाणं
***
लोकेष्वल्पबहुत्वं
॥३५॥
Page #42
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा
लोकेष्वल्प
श्रीहारि. ३ प्रज्ञा
अणुसमयमेव बहवे सुहुमणिगोदादयो उम्वदंति, असंख्येयभागोय तेसिं तिरियलोए उववजंति, खित्ततो थोवत्तणओ असंखिज्जा य तेभ्यः, केऽवि य उद्दलोए उववज्जति, ते य विग्गहगतीए बता तेलोकं फुसंति, कहं पुण एते बहुगा भवंति ?, उच्यते, जम्हा भणियमेवेह-सव्वत्थोवा णोपजचाणोअपज्जचा, अणंतगुणा अपज्जत्ता, पजचा संखिजगुणा, ततश्च एवं ते बहुगा, जेण तेहिंतो पज्जचा असंखेजगुणाविण भवंति, बहुगा य अपजत्तगा अंतरगतीएत्ति भावना, उडलोए असंखेजगुणत्ति उववायतो खेत्तबहुत्तणओ असंखेजभागानां चोद्वर्तनाभावादिति हृदयं, 'अहोलोए बिसेसाहिय'त्ति जम्हा उद्दलोगाओ अहोलोगो विसेसाहिओचि, भावना पूर्ववत् । खेचाणुवारण सव्वत्थोवा नेरइया तेलोके, कथं ?, मेरुशिखरांजनपर्वतदधिमुखादिषु च जाओ वावीओ तत्थ जे मच्छादओ नरगेसु उववजमाणा इलियागतीए पदेसे णिच्छुम्मति ते तेलोकमवि सम्वं फुसतित्तिकाउं, णारगा य ते अभिमुखनामगोत्रात् ,तस्यामेव नारकत्वोपपत्तेश्च तथा समोहया य केचन नारका एवोपपाताभ्यधिका भवंति, 'दोचंपि समोभण्णति'त्ति वचनात् , अन्ये तु व्याचक्षते-किल नारका एव यथोक्तवापी तिर्यक्तया उत्पद्यमाना विवक्षितनिजदण्डाः |* परिगृह्यन्ते, ते च किल तदा नारका एव, तदायुष्कप्रतिसंवेदनादित्यर्थः, अहेलोए तिरियलोए असंखिज्जगुणा, कहं ?, जम्हा | असंखेजेसु दीवसमुद्देसु तिरिक्खजोणिया णरएसु उववजमाणा इलियागतीए तिरिय लोयं अहोलोयं फुसंति,तं च खेनं मंदरादिवाविखेचाओ असंखिजगुणत्ति, अतो असंखिजगुणा, अण्णे भणति-नारमा चेव एत्थ उब्वटुंतगा धिप्पंति, असंखिजावि किल उब्वटुंति चेव, अहोलोगे असंखिजगुणा सट्ठाणमुव्वटुंताणं तेसिं । खेचाणुवाएणं सव्वत्योवा तिरिक्खजोणिया उद्दलोयतिरियलोए, थोवजीवास्तथैव वक्तव्या:, खेचाणुवाएणं सव्वत्योवा तिरिक्खजोणिणीओ उद्दलोए, जम्हा मंदरादिवावीसु चेव ताओ
॥३६॥
Page #43
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा श्रीहारि० ३ प्रज्ञा
तिर्यगाथस्पबहुत्वं
हवंति, उडलोयतिरियलोए संखेजगुणाओ, कहं १, जम्हा जाव सहस्सारो ताव देवावि गम्भवकंतियपंचिंदियतिरिक्खजोणिएसु उववअंति, किं पुण सेसकाइमा इति, ते य इलियागतीए उभयलोग फुसतित्ति, तिरिक्खजोणियाउं च वेदमाणा तिरिक्खजोणिणीओ लब्भंतिचिकाउं असंखेजगुणाओ, अण्णे भणंति-ताओ चेव मंदरादिबावीसु उववअंति, उठूलोगाएवि देवादित्ति, ते य पढमसमोहया तिण्णिवि लोगे फुसंति, तेण संखिजगुणाओ, इत्थं चैतदंगीकर्त्तव्यं, 'दोचंपि समोहणंतिति वचनात् , अण्णे भणंति-समोहयाउ न पिप्पंति, अहोलोगतिरियलोगे संखेजगुणाओ अहोलोइयगामसमुद्देसु उववज्जमाणा उभयलोगफुसपत्तणेण तहा केसिंचि तप्पयरदुगफासणेण सहाणतोत्ति, अहोलोए संखेनगुणाओ अहेलोतियगामसमुइतला य सहाणमेव तासिंतिकारं । खित्ताणुवाएणं सम्वत्थोवा मणुस्सा तेलुक्के, कहं ?, उववज्जमाणा अहोलोइयगामेसु, तहा तेमु य वेउब्वियकेवलिसमुद्घातादिसमोहता य तेलोकं फुसंति, थोवा य एयत्ति, उडलोयतिरियलोए असंखेज्जगुणा, कह ,एत्थेव वेमाणियदेवाण
मुववाततो, चारणविजाहराणं च मंदरादिसु गमणभावतो, तेसिं चेव य सुकवंतादिएसु समुच्छिममणुस्सोववाया यत्ति, अहेलोय| तिरियलोए संखेजगुणा अहेलोइयगामसेढी जमठमहियत्तिकाउं, तीए य केसिंचि सट्ठाणओत्ति, उडलोए संखेनगुणा,कहं ?, देवुजाणसोमणसादिसु कीडाचितिवंदणणिमित्तेण बहुगतरमावा, अहोलोए संखिजगुणा अहोलोइयमामेसु सट्ठाणबहुत्तातो तिरियलोए संखेज्वगुणा खेत्तबहुत्ताओ सहाणं च तं तेसिंतिकाउं, सव्वत्थोवा मणुस्सीओ तेलोए, उपपत्तिः पूर्ववत् । खिताणुवाएणं सव्वत्थोवा देवा उडलोए, कथं ?, वैमानिकानां अल्पत्वाद, भवनपतिप्रभृतीनां च जिनेन्द्रजन्ममहादावपि अल्प(सत्त्व)संभवात् , उडलोयतिरियलोए असंखिजगुणा तस्स पुब्बवण्णियपयरदुयस्स प्रायसो ज्योतिष्काणामासमभावेन ख
॥३७॥
Page #44
--------------------------------------------------------------------------
________________
देवाल्प
श्रीपज्ञा० श्रीहारि० ३ प्रज्ञा०
बहुत्वं
स्थानत्वात , भवणवइवाणमंतरादिदेवानामुड़लोगगमागमेण फुसणाओ सोहम्मकप्पादिस्ववजमाणदेवफसणातो य, अण्णे भणंतिचयणफसणाओचि, तेलुक्के संखिजगुणा भवणवइपमुहे समोइते सब्वे अधिगंतव्वा,तथाहि-पगरदुगफुसचा गहिता, संखेजगुणा | समोहणन्ति, अहेलोयतिरियलोए असंखिजगुणा, जम्हा वंतरभवणदेवाण य पयरदुर्ग पञ्चासण्णचओ सट्ठाणमेव तहा भवकणवासीण तिरियलोगगमागमेण फुसणातो उववढंतगसमोहणत्तफुसणातो य,उववजंतफुसणाओवि केइ, अहोलोए संखिजगुणा | भवणवईण सहाणओ तिरियलोए संखेनगुणा वंतरयजोइसियसहाणओत्ति। खेत्ताणुवाएणं सव्वत्थोवाओ देवीओ उड़लोए एवं जहा देवा तहा देवीओवि, कण्ठ्या, भणिया ओहिया, इदाणी विसेसेण भवणवासीपमियओ निरूविज्जंति-खेत्ताणुवाएणं सव्वत्थोवा भवणवासी देवा उद्दलोए, कहं', भण्णति-इह केसिंचि सोहम्मादिसु कप्पेसु पुच्चसंगतियनिस्साए गमणं होजा,तहा मंदरेसु तित्थगरजम्मणमहनिमित्तं तहा अंजणदहिमहेसु य अठाहियाणिमित्तं कीडाणिमित्तं च केसिंचि गमणं होजत्ति, एते य सम्वेवि थोवा, उडलोयतिरियलोए असंखेजगुणेति, कहं १, जे वेउव्वियसमुग्याएणं समोहया उद्दलोगं तिरियलोगं च फुसंति, जे मारणंतियसमुग्घाएण समोहया तिरियलोगत्था उडलोए सोहम्मादिसु बादरपजत्पुढविकाइयमणिविहाणेसु तहा बादरआउकाइयवादरवणस्सइकाइएसु य सुमेसु उववजिउकामा तद्भवाउगमेव वेदमाणया पुढविकाइयादिपरमवियाउयगं वेदेति, कई ?, जतोऽमिहितं-"जीवे णं भंते ! मारणंतियसमुग्धाएणं समोहणइ, समोहणित्ता जे भविये मंदरस्स पब्वयस्स पुरस्थिमेणं बादरपुढविकाइयत्ताए उववजित्तए, से णं भंते ! किं तत्थ गए उववजेज्जा उदाहु पडिनियत्तित्ता उववअति ?, गोयमा! अत्थे. गइया तत्थ गया चेव उववज्जति"चि वयणाओ सो भवणवासी चेव लग्मति,उडलोगगमणागमणफुसणातो य तत्मतरद्वय प्रत्यास
॥३८॥
Page #45
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा
देवाल्प
श्रीहारिका
बहुत्वं
३ प्रज्ञा
मक्रीडास्थानतश्च, अतः उद्दलोयतिरियलोए असंखिज्जगुणा इति, तेलोके संखिजगुणा, अत्राप्युपपातसमुद्घाताम्यामेव क्षेत्रस्थासंख्येयगुणत्वात् , अहेलोयतिरियलोए असंखेजगुणा, कहं', सहाणपञ्चासण्णवणतो तिरियलोगगमणागमफुसणातो सट्ठाणसमुग्धातफुसणातो य, तिरियलोए असंखिजगुणा, कहं , समवसरणादिसु बहूण वंदणनिमित्तमागमणतो दीवेस य रमणिज्जेस क्रीडानिमित्तमिहागमणओ, आगताण य चरिम(चिर)कालावस्थितेः, अहेलोए असंखिजगुणा, भवणवासीणमहोलोगस्स सट्ठाणतणओ, एवं भवणवासिणीओऽवि, खेत्ताणुवाएणं सव्वत्थोवा वाणमंतरा देवा उडलोए, भावना प्राग्वत् , एवं जहा ओहिया देवा, वाणमंतरीओ देवीओ एवं चेव, खित्ताणुवाएणं सव्वत्थोवा जोइसिया देवा उडलोए भावना भवनवासिवत् , उडलोयतिरियलोए संखेजगुणा,सट्ठाणठियाणवि केसिंचि तप्पयरदुगफुसणाओ वेउब्वियसमुग्धारण य फुसणाओ उडलोयगामफुसणा य, तेलोके संखिजगुणा समुग्धातादि पडच, अहेलोयतिरियलोए असंखेजगुणा अहेलोइयगामेसु पयरदुगफुसणा समोसरणादिसु बहणं संमवा अहेलोगगमागमतो उववायतो य, अहोलोए संखिजगुणा अहोलो. इयगामसमोसरणादिसु (गमणागमणा) तिरियलोए असंखेजगुणा सहाणओत्तिकट्ट, एवं जोइसिणीओ देवीओवि, खेत्ताणुवाएणं सव्वत्थोवा वेमाणिया देवा उडलोयतिरियलोए उववायगमणागमणतप्पयरदुगफासितकीलणठाणसंसिया, तिरियलोगठियविउवणादीहिं अहिंगयलोगसंफुसणतो थोवा य ते, तेलुक्के संखेज्जगुणा अहेलोइयगामादिगतेऽवि उववज्जंतगसमोहता पहुच्च, अहोलोयतिरियलोगे संखिजगुणा तप्पयरदुगअद्धासियसमोसरणादिबहुगतरफुसणभावातो अहोलोइयसमोसरणादिसु य गमागमबहुयफसणतो यत्ति, अहोलोए संखिजगुणा अहेलोइयगामसमोसरणादिसु प्रभूततराण संभ
॥३९॥
Page #46
--------------------------------------------------------------------------
________________
वात्, तिरियलोए असंखेज्जगुणा बहुतरसमोसरणकीलणट्ठाणेसु य बहुबहुतरागमभावाद, उडलोए असंखिजगुणा ऊर्ध्वलोकस्य स्वस्थानत्वात्, तत्र च सदैव बहुतरभावादिति, एवं वैमाणिणीओ देवीओ भावना, प्रतिपादित्चैव । खेत्ताणुवाएणं सव्वत्थोवा एगिंदिया जीवा इत्याद्युक्तन्यायाद्भावितार्थमेव यावत्- 'एतेसि णं भंते ! जीवाणं आउयस्स कम्मस्स बंधगाण' मित्यादि सूत्रं आयुष्यकर्म्मबंधकादिपदानामप्रतिपक्षाणां तावदल्पबहुत्वस्य कारणं ब्रूमः सव्वत्थोवा आउयस अबंधगा, बंधया असंखेज्जगुणा, कहं ?, जम्हा तिभागावसेसाउयस्स परभवियाउयस्स बंधो भवति, तिभागसेसाण तेण * दो तिभागा अवधकालो फुडं दीसति, एगो तिभागो बंधकाल इति तेण बंधगा थोबा, अबंधया असंखेज्जगुणा, इदं चाल्पबहुत्वं बंधकालाबंधकालमधिकृत्योक्तं । तहा सव्वत्थोवा अपज्जचया पज्जतया संखिज्जगुणा, सूक्ष्मान् जीवान् प्रतीत्य व्याघातो नास्ति, व्याघाताभावाच्च निष्पतिर्दृश्यते, तस्याद्यथोक्तमल्पबहुत्वं, तहा सुत्ताणं जागराण य सर्वस्तोकाः सुप्ताः, जागराः संख्येयगुणाः, एगिंदिया पहुच, जम्हा अपज्जता सुचा लब्मंति केह पज्जत्तगाचि जेसिं संखेज्जा समया अतीता, ते य थोवा, इतरावि थोबा * चैव, सेसा जागरा पज्जत्ता, ते संखेज्जगुणा । समोहयासमोहयाणं सव्वत्थोवा समोहया, वेयणकसायमारणंतिय समुग्धा एहिं समो- * *हता, तत्थ मारणंतिय समुग्घातो तिभागसेसाउयाणं जुज्जति, तिभागविसेसाउयाणं वा, तेण समोहता थोवा, इयरे असमोहया संखे*ज्जगुणा, जीवनकालबहुत्वात् । तहा सातासातावेदगाणं सव्वत्थोवा सायावेदगा, जम्हा साहारणसरीरा बहवे, ते य पाएण असातावेदना, पत्तेयसरीरा सातावेदणा, तेऽवि ण सव्वे, तेण सातावेदएहिंतो असाय वेदाऽसंखिज्जगुणा, तथा इंदिणोइंदिओवउत्ताण सव्वत्थोवा इंदियउवउचा, प्रत्युत्पन्न कालत्वादिन्द्रियप्रयोगस्य, यदा तमेवार्थमिन्द्रियेण दृष्ट्वा विचारयति अर्थ संज्ञायापि तदा नो
श्रीमज्ञा० श्रीहारि० ३ प्रज्ञा० *
*****
देवालप
बहुत्वं
118011
Page #47
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा श्रीहारि० ३ प्रज्ञा
आयुर्वन्धाकाद्यल्पबहुत्वं
इंद्रियोपयुक्त इति व्यपदिश्यतेऽनेनेति नोइंद्रियोपयुक्ताः संख्येयगुणाः, सागारानागाराणं सव्वत्थोवा अणागारोवउचा,कहं', अणागारोवओगस्स थोवत्तणउ, सागारोवउत्ता संखेज्जगुणा, अनाकारोपयोगकाला संख्येयगुणत्वात् साकारोपयोगकालस, इदं चाल्पबहुत्वं साकारानाकारोपयोगाद्धा प्रतीत्य,इदानीं सूत्रपाठविहिता अल्पबहुत्वोपपत्तिरुच्यते-सम्वत्थोवा आयुस्स बंधता, अपज्जत्तया संखिज्जगुणा, जम्हा अपज्जत्ता तिभागावसेसाउयादि परमवियाउयं बंधन्ति,दोय तिभागा अबंधकालो, सोय बंधकालातो संखेज्जगुणत्ति तेण अपज्जत्तया संखेज्जगुणा,सुत्ता संखेज्जगुणा,जम्हा मुत्ता अपज्जत्तएस पज्जत्तए अलमंति तेण संखिज्जगुणा,समोहता संखिज्जगुणा, जम्हा पज्जत्तापज्जचएसु.मारणंतियादिसमुग्घाएणं समोहता लम्भंति तेण संखेज्जगुणा, सातावेदया संखेज्जगुणा, जम्हा आउगवंधयअपज्जत्तगमुत्तसमोहता तेमु सब्वेसुवि सातावेयया लम्भंति तेण संखिज्जगुणा, इंदियोवउत्ता पूर्वोक्तेषु आउबंधकादिषु सर्वेष्वेव लभ्यन्त इति तेण संखेज्जगुणा, अणागारोवउत्ता संखिज्जगुणा, जम्हा इंदिए णोइंदियोवओगेसुवि सो भवति, कथमेतदवगम्यत इति, उच्यते, सूत्रक्रमप्रामाण्याद्, अन्यथेन्द्रियोपयुक्तम्यः साकारानाकारोपयोगमेदमित्रेभ्यः सकाशात् कथंचि| द्विशेषभूता एवानाकारोपयुक्ता बहवः स्युरिति, उक्तश्च सूत्र इत्यत इन्द्रियोपलब्धेऽर्थेऽत्र संझिविचारणायामपि तत्प्रथमतया अ.
नाकारोपयुक्ता लम्यन्त इति भावनीयं, सागारोवउत्ता संखिज्जगुणा, दुहतोवि सागारोवयोगकालबहुतणओ, णोइंदियोवउत्ता विसेसाहिया, इदमत्र हृदयं-एत्थणंतरमो सागारोवउत्ता पक्खीकया, तेहिंतो णोइंदिओवउत्ता विसेसाहिया चेव भवंति, जम्हा ते सहाणे सागाराणागारोवउत्तावि धिप्पंति, एत्थ विणेयजणाणुग्गहणवाए सम्भावठवणाए णिदंसणं भणियं-ओषसागारोवउत्ता किल बाणउयसयमेत्ता दिट्ठा, तत्थ य इंदियसागारोवउत्ता वीसमेचा चिंतिज्नंतित्ति सेसा दुसत्तरसतप्पमाणा णोइंदियसागारोवउचा, 24
॥४१॥
Page #48
--------------------------------------------------------------------------
________________
*आपुर्वन्चा
श्रीप्रज्ञा श्रीहारि० ३ प्रज्ञा
कायसबहुत्वं
णोइंदियअणागारोवउचा य बावण्णमेचा व ति, ततश्च ओहसागारोवउचेहितो इंदियसागारोवओगेहिं वीसमेनेहिं अवणीएहिपि जया वावण्णमेत्ता णोइंदियअणागारोवउत्तगा य खिप्पंति तदा दो सया चउवीसुत्तरा भवंति, ते य तेहिंतो विसेसाहियत्ति, एवमन्याक्षिप्तेन चेतसा अन्यदपि तदुत्तरत्र गयं भावनीयमिति, असातावेदगा विसेसाहिया, जम्हा पायं साहारणादयो असातवेदणं वेदेति, असमोहया विसेसाहिया, समुग्घायकालस्स थोवत्तणओ, जागरा विसेसहिया, एगिदियापज्जत्तगेसुवि तेसिं भावातो, पज्जत्ता विसेसाहिया, सुहुमपजत्तगबहुतणओ, उक्तंच संग्रहणिकारेण-"जीवाणमपजचा बहुतरया बादराण विण्णेया। सुहुमाण उ पज्जत्ता ओहेण य केवलाविचि ॥१॥" आउस्स कम्मस्स बन्धगा विसेसाहिया, सकलजीवानामेव तद्वत्कालस्याल्पत्वादिति, इदानीं तं चेव अप्पबहुत्तं ठवणारासीहिं निदरिसिजति, तत्थ उवरिमपाडियाए आउस्स कम्मस्स बद्धया अपजचा सुत्ता समोहया सायावेयगा इंदिओवउत्ता अणागारोवउत्ता य उविज्जंति, तओ हिडिमपाडियाए यथासंख्यं तेष्वेव गृहकेषु अबन्धया पज्जत्ता जागरा असमोहता असातावेदा| अबंध पिज्जत्तय | जागरा | असमो० असाता० । णोइदिय | सागारोव० गोइंदियोवउत्ता सागारोवउत्ताय, २५५ | २५४ । २५२ । २४८ । २४० | २२४ । १९२ सा चेयं स्थापना, उवरिमपाडिया| बंधया | अपज्जचा | सुचा |समोहता | सातावेदा | इंदियोव० अणागारो संखेज्जगुणत्ति तेण आउयस्स- १ । २ । ४ । ८ धगाणं हेट्ठा पकोडाविओ, तओ जहण्णएणं हेष्वासंखेज्जएणं संखेज्जगुणत्ति सेसठाणेसु दुगुणा दो चचारि अट्ठ सोलस बत्तीस चउसठ्ठी य ठाविअव्वा, जीवकाओ बुद्धीए दो छप्पण्णा समागे ठाविज्जंति, ते हिडिमपाडियाए अबंधगादिसु पत्तेयं पत्तेयं ठावेऊण
|
१६ |
॥४२॥
Page #49
--------------------------------------------------------------------------
________________
पाप्रज्ञा श्रीहारि० ३ प्रज्ञा
पुद्रलाप
उवरिमरासी एकगादि हेडिल्लरासीतो साहिति, साहिते सेसा पडिलोमे सागारोवउचादीणं वाणउयसतदुसत्चचवीसाहिया दुसत्तचत्तालदुसयअडयालादुसयवावण्णदुसयचउपण्णदुसयपंचवण्णत्ति । खेत्ताणुवाएणं सम्वत्थोवा पोग्गला तेलोके, कहं १, भ-| ण्णति-तिलोकवाइणो महाखंधा, ते चाल्पाः, इदं चाल्पबहुत्वं पुद्गलानां द्रव्यार्थतामङ्गीकृत्योच्यते, तहा उद्दलोयतिरियलोए अणंतगुणा, जम्हा तिरियलोयस्स उवरिमएगपदेसितं पयरं तं उडलोयस्स य हिडिमं एगपदेसियं पयर, एताणि दोवि पयराणि उड्डलोयतिरियलोगो वुच्चति, तं च संखिज्जासंखिज्जाणंतपदेसिया खंधा फुसंति, ते य दवट्ठयाए अणंता अतो अणंतगुणा, अहेलोयतिरियलोए विसेसाहिया, खेत्तस्स. विसेसाहिया, तो तिरियलोए असंखिज्जगुणा, असंखिज्जगुणातो खेत्तस्स, उडुलोए अ. संखिज्जगुणा, जम्हा तिरियलोया उड्डलोयो असंखिज्जगुणत्ति, अहोलोए विसेसाहिया, जम्हा उडलोगो देसूणसत्तरज्जू अहोलोगो पुण विसेसा अहिया सतित्ति, तेण विसेसाहिया, दिसाणुवाएणं सन्वत्थोवा पुग्गला उदिसाए, अओ उदिसत्ति रत्नप्रभासमभूमितलमेरुमध्ये अष्टप्रदेशिको रुचका, ततः प्रभवति चतुष्प्रदेशा चतुर्द्वयादिका यावल्लोकान्तः, तस्याश्च विशेषाधिकत्वात विशेषाधिकाः, उत्तरपुरस्थिमेण दाहिणपञ्चस्थिमेण य दोऽवि तुल्ला असंखेज्जगुणा, एयाओ य मुत्तावलिसंठियाओ रुयगाओ पढाओ तिरियलोगंतं पज्जवसिया उट्ठेपि लोगंतं अहोवि लोगंतेण, असंखिज्जगुणतो खेत्तस्स पुग्विल्लीहितो असंखेज्जगुणा, दाहिणपुरस्थिमेणं उत्तरपञ्चस्थिमेण य दोऽवि तल्ला विसेसाहिया, जम्हा सोमणगंधमायणेसु सत्तर कूडा विज्जुप्पभमालवंतेसु पुण नव नव कूडा, तदाश्रयेण हिमधूमिकाअवश्यायश्लक्ष्णपुद्गलबहुतरसंभवोऽस्तीति तेण विसेसाहिया, अत्रेयं स्थापना । पुरथिमेणं असंखिजगुणा, असंखिज्जगुणत्ताजो खेत्तस्स, पञ्चस्थिमेणं विसेसाहिया अहेलोइयगामे पडुच, दक्षिणेण विसेसाहिया,
॥४३॥
Page #50
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा श्रीहारिक
द्रव्याल्पबहुत्वं
३ प्रज्ञा
बहुभवनशुषिरत्वात् , उत्तरेणं विसेसाहिया उत्तरेणं संखेज्जाओ जोयणकोडाकोडीओ आयामविस्खंभेणं माणससरो, तत्थ जे जलचरा सत्ता तेसिं तेयाकम्मपोग्गलबहुत्तातो विसेसाहिया, खेत्ताणुवाएणं सव्वत्थोवाइं दव्वाइं तेलोके, कहं !, जम्हा धम्मत्थिकायो अधम्मत्थिकायो आगासस्थिकाओ य एगदव्वाणि, तहा पोग्गलस्थिकायस्स महाखंधा जीवस्थिकायस्स मारणंतियसमुग्धायसमोहता तेलोक्कवावी, ते य थोवा, उडलोयतिरियलोए अणंतगुणाई, उडलोयतिरियलोयो पुष्ववक्खाणिओ, तं च जीवा पोग्गला य अणंता फुसतित्ति तेण अर्णतगुणाई, अहेलोयतिरियलोए विसेसाहियत्ति, जम्हा अहोलोयतिरियलोगा विसेसाहिया उड्डलोगतिरियलोगतोत्ति, उडुलोगे असंखिजगुणा खेत्तस्स असंखिजगुणता, अहोलोए अणंतगुणाई, अहोलोइयगामेसु कालो अस्थित्तिकाउं, तस्य च परमाणुसंख्येयासंख्येयानन्तप्रदेशिकातीतानागतवर्तमानद्रव्यक्षेत्रकालभावपर्यायसम्बंधित्वाच्च तत्संख्यत्वात्तावत्संख्यत्वं भवति, एवमेकैकस्मात् परमाण्वादिपुद्गलद्रव्यादेरनन्तगुण इति, अतः कालमधिकृत्य अहेलोए अणंतगुणा, तिरियलोए संखिजगुणाई, जम्हा अहेलोए सगामखेत्तप्पमाणेण तिरियलोगो मिज्जमाणो संखेज्जाई गुणाई खंडाई भलति तेण संखेज्जगुणाई, एवं च कालदव्वं पडुच्च भणितं,दिसाणुवाएणं सव्वत्थोवाइं दब्वाइं अहेदिसाए अहोदिसाए सरूवं वक्खाणिय, उदिसाए अणंतगुणाई, अहिमस (अहेदिसाओ), कहं', भण्णति-यसार्श्वलोके मेरोः पंचयोजनशतमधिकं स्फटिकमयं काण्डं, तत्र चन्द्रादित्यप्रभानुप्रवेशात् क्षणादिकालपविभागोऽस्ति तेनानन्तत्वं द्रव्याणामिति, शेषं सुगमं यावत् 'एएसिणं भंते! एगपएसोगाढाण'मित्यादिअधिकारे सव्वत्थोवा एगपदेसोगाढा पोग्गला दव्वट्ठयाए, इह क्षेत्राधिकारात् क्षेत्रस्यैव प्राधान्यात् परमाणुव्यणुकाधनन्ताणुकस्कंधा अपि विशिष्टैकक्षेत्रप्रदेशावगाढा आधारस्यैवामेदोपचा.
॥४४॥ .
Page #51
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा श्रीहारिक ३ प्रज्ञा
अवमाढाल्पबहुत्वं
रादेकत्वेन व्यपदिश्यन्ते, ततश्च सव्वत्थोवा एगपदेसोगाढा पोग्गला दवट्ठयाएत्ति, लोकाकाशमदेशपरिमाणा एवेत्यर्थः,तथाहि-| *न कश्चिदेवंभूत आकाशप्रदेशोऽस्ति जो एगपदेसावगाहणपरिणामपरिणतानां परमाणुमादीणं ओगासदाणपरिणामे ण परिणतोत्ति, | तथा संखेजपदेसोगाढा पोग्गला दवट्ठयाए संखेजगुणा, अत्रापि क्षेत्रस्यैव प्राधान्यात्तथाविधस्कन्धावगाढक्षेत्रप्रदेशापेक्ष
यैव भावना कार्या, णवरं असंमोहेण सुखप्रतिपयर्थमुदाहरणं दंसिज्जति-जहा किल पंच, ते सव्वलोगप्पदेसट्ठयाए य पत्तेयचिंताए पंच चेव,संजोगओ पुण तेसु चेव अणेगे संयोगा लमंति, इमा य सि ठवणा-..|एतेषां सम्पूर्णासंपूर्णान्यग्रहणान्यमो
क्षद्वारेणाधेयवशादनेके संयोगमेदा भावनीयाः,न च ते परापेक्षाविनिर्मितसत्ताका | ..भवंतः असंत इति युज्यते वक्तं, तन्नि|बंधनप्रदेशानामनन्तपरिणामोपेतत्वात् , तत्तत्सहकारिकारणसन्निधाने सति तस्य तस्स रूपस्यामिव्यक्तेरिति,अत्र बहु वक्तव्यं तत्तु *नोच्यते, गमनिकामात्रत्वात् पारंभस्य, तथा असंखेजपदेसोगाढा पोग्गला दब्वट्ठयाए असंखेजगुणा, भावना एवमेव,
असंख्यप्रदेशात्मकत्वादवगाहक्षेत्रस्यासंख्येयगुणा इत्यस्य भावार्थः,अन्यथा वा अविरोधेनाऽऽगमानुसारतो वाच्यमिति, शेषं प्रकटार्थ | यावत्-'अह भंते! सव्वजीवा अप्पबहुमहादंडगं वन्नइस्सामि, अनेनैतत् ख्यापयति-तीर्थकरानुज्ञामात्रसापेक्ष एव भग.
वान् गणधरः सूत्ररचनां प्रति प्रवर्तते, यद्वा कुशलेनापि गुरुमनापृश्य न वर्तितव्यमिति, उक्तं च-"गुरोनिवेदितात्मा यो, गुरु*भावानुवर्तकः । मुत्यर्थ चेष्टते नित्यं, स विनेयः प्रकीर्चितः ॥१॥ तथा-धर्मज्ञो धर्मकर्ता च, सदा धर्ममवर्तकः । सत्वेग्यो धर्मशास्त्रार्थदेशको गुरुरुच्यते ॥२॥ इति, शेषं विहितमतो ग्रन्थत एवानुसरणीयं ।
इति श्रीमज्ञापनाप्रदेशव्याख्यायां तृतीयपव्याख्या समातेति।
॥४५॥
Page #52
--------------------------------------------------------------------------
________________
*
श्रीमज्ञा० इदानीं चतुर्थमारभ्यते, अस्य चायममिसंबंधः - अनन्तरपदे दिगनुपातादिना बहुत्वसंख्यानिर्द्धारितानां सच्चानामाजन्मतः श्रीहारि० * प्रभृत्यामरणान् नारकादिपर्यायरूपेण व्यवच्छेदभवनप्रतिपादनार्थमिदं प्रक्रम्यते, इह चेदमादिसूत्रं- 'नेरइयाणं भंते! केवइयं ४ प्रज्ञा० * कालं ठिती पण्णत्ता' तत्र स्थीयतेऽनयेत्युष्ककर्म्मपरिणत्या नारकतिर्यङ्नरामरभवेष्विति स्थितिः जीवितमायुष्कमित्यनर्था* न्तरं, इह यद्यपि जीवेन मिथ्यात्वादिमिरुपाचानां कर्म्म पुद्गलानां ज्ञानावरणादिरूपेण परिणमितानां यदवस्थानं सा स्थितिरिति * तथाऽप्यत्रायुष्ककर्म्म पुद्गलानुभवनं जीवनमितिकृत्वा आयुष्ककर्माश्रयैव स्थितिः परिगृह्यत इति, नारकादिव्यपदेशप्रधाननिमित्तत्वाच्च, तथाहि - यद्यपि जीवस्य नरकगतिपं वेन्द्रियजात्यादिनामकम्र्मोदयोद्भवो नारकत्वपर्यायस्तथापि नारकायुः प्रथमसमयसंवेदनकाल एवैतन्निबन्धनो नरक क्षेत्रमप्राप्तस्यापि सतो नारकव्यपदेशः प्रवर्त्तते, तथाच मौनीन्द्रवचनमप्येवमेव व्यवस्थितं यथोक्तं- "णेरइ भंते! इस उववज्जति १ अणेरइए णेरइएसु उववज्जति १, गोयमा ! पोरइए पोरइएस उववञ्जति, णो अनेरइए नेरइएसु *उववज्जति," इत्यादि, अतो नारकायुः प्रति संवेदनसमय एव तन्निबन्धननारकव्यपदेशमवृत्तिः, नारकादिव्यपदेशप्रधान निमित्तत्वा* दिति स्थितं, एवं शेषेष्वपि तिर्यङ्नरादिषु भावनीयं, अत्र अपरस्त्वाह- इत्थं सूत्रोपन्यासो न युज्यत इति, यथाऽन्यत्र कर्म* प्रकृतिपदे स्थितिबंघे उक्तं - णाणावरणिज्जस्स णं भंते ! कम्मस्स केवइयं कालं ठिती पण्णत्ता १, गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं तेत्तीसं सागरोवमकोडाकोडीओ, तिनि वाससहस्साई अवाहा, अत्राहूणिया कम्मठिती कम्मनिसेग" इति, तहा "नेरइयाउयस्सणं भंते ! केवइयं कालं ठिती पण्णत्ता १, गोयमा ! जद्दण्णेणं दस वाससहस्साई, उक्कोसेणं तेचीससागरोवमाई " एवमि - हापीति, उच्यते, तत्र जीवेन कर्म्मतया परिणामितानां पुद्गलानां कर्म्मत्वपर्यायभवनरूपेण व्यवच्छेदेन कियतं कालमवस्थान
*
नारक
स्थितिः
॥४६॥
Page #53
--------------------------------------------------------------------------
________________
श्रीमज्ञा० श्रीहारि ० * ५. प्रज्ञा० *
*
नारक
मित्युक्तमिति, इह तु पुद्गलैर्ज्ञानावरणादिपुद्गलतया परिणामितस्य जीवस्यैव अन्योऽन्यानुगतिश्वोक्ता, 'जीवपरिणामहेऊ कम्मया पोग्गला परिणमति । पोग्गल कम्पनिमित्तं जीवोऽवि तहेब परिणमती ||१|| तिवचनाद्, अलं प्रसंगेन, प्रकृतं मस्तुमः, तत्रेदं निर्वचनं- *पर्यायाः गोयमा ! जहणेणं दस वाससहस्साई उकोसेणं तेचीसं सागरोवमाई, एयं ओहियाणं, अपज्जचनेरइयाणमित्यादि, एत्थ ओहेण विभागेण य अपज्जतपज्जतभावणा इमा-णारयदेवा तिरियमणुयगइया जे असंखिज्जवासाऊ । एते उ अपज्जत्ता उववाए चेव * बोद्धव्व ॥ १ ॥ सेसा य तिरियमणुया लद्धिं पप्पोववायकाले य । दुहओऽविय भइयब्वा पज्जत्तियरत्ति जिणवयणं ||२|| ततश्र अपज्जतयकाले अंतोमुहुतम्मि अवणीए सेसा पञ्जत्तगकालठिति भवति, शेषमापदसमाप्तेस्सूत्र एव भावनीयमिति । इति श्रीप्रज्ञापनापदेशव्याख्यायां चतुर्थपदव्याख्या समाप्तेति ।
--*--
अधुना पंचमारभ्यते, अस्य चायमभिसंबंधः, इहानन्तरपदे नारकादिपर्यायरूपेण सत्त्वानामवस्थितिरुक्ता, इह त्वौदयि कक्षायोपशमिकक्षायिक भावाश्रयपर्यायपरिमाणावधारणं प्रतिपाद्यत इति, इह वेदमादिसूत्रम्- 'कतिविहा णं भंते ! पज्जवा प** पणता ?' इत्यादि, अथ केनाभिप्रायेण गौतमखामिना भगवानेवं पृष्टः १, उच्यते-उक्तमादौ प्रथमपदे 'पण्णवणा दुविहा पण्णत्ता, तंजा - जीवपण्णवणा अजीवपण्णवणा य', अतो जीवाजीवद्रव्यद्वैविध्याद् 'गुणपर्यायवद् द्रव्य मिति च कृत्वा द्रव्यपर्याय मेदावगमार्थमेवं पृष्ट इति, आह-गौतमोऽपि भगवानित्याद्याक्षेपपरिहारप्रपंचः पूर्ववत्, अत्र निर्वचनसूत्रम् - गो० 1 दुविहा पण्णत्ता, तंजहा* 'जीवपजवा य अजीवपअवा य' तत्र पर्याया गुणा विशेषा धर्म्मा इत्यनर्थान्तरं, आह-सम्बन्धं प्रतिपादयता इह त्वौदयिकादिभावा- *
118011
Page #54
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा श्रीहारि०
नारकपर्यायाः
५प्रज्ञा
श्रयपर्यायपरिमाणावधारणं प्रतिपाद्यत इत्युक्तमतस्तत्त्वतो जीवपर्याया एव गम्यंते, औदयिकादिभावानां जीवाश्रितत्वाद्, अत्र पुनरुभयथाऽप्युक्ता इत्येवं न सुन्दरः संबंध इति, एतदयुक्तं, अभिप्रायापरिज्ञानात, जीवाजीवमेदेनौदयिकमावद्वैविध्यात, तत्राजीवौदयिकमावः पुद्गलवृत्तिरितिकृत्वोमयोरपि कथमविरुद्धमिति,अधुना संख्यापरिज्ञानार्थ पृच्छति-'जीवपजवा णं भंते! कि संखिज्जा' इत्यादि, गोयमा! णो संखेजा इत्यादि निर्वचनं, से केणद्वेणं भंते! एवं चुचई' इत्यादि प्रप्रश्नः, अथ केनार्थेन-1* केन कारणेन हेतुनेत्यर्थः, अत्र निर्वचनं-गोयमा! संखेजा नेरइया इत्यादि, पर्यायाणामानन्त्यादिति भावार्थः, से तेणटेणमित्या-* दि उपनयनवाक्यं, तदनेनार्थेन, अनेन कारणेनेत्यर्थः, तेण णो संखेज्जा इत्यादि निगमनं, एवं सर्वत्र द्रष्टव्यं, एवं तावत् सामान्येन जीवपर्यायाः पृष्टा निर्वचनं चोक्तमिदानीं विशेषप्रश्नमाह-'नेरइयाणं भंते ! केवइया पजवा' इति, कोऽस्वाभिप्रायःसामान्यप्रश्ने पर्यायाणामनन्ततोक्ता, यत्र पुनः पर्यायिणामानन्त्यं नास्ति तत्र कथमिति पृच्छति-णेरइयाणमित्यादि, अत्रापि निर्वचनमनन्ता एव, से केणटेणमित्यादि, स एव प्रश्नः, गोयमा! णेरइए णेरइयस्स दव्वट्ठयाए तुल्ले इत्यादि, अथ केनामि-| प्रायेण भगवता एवंप्रकार निर्वचनममिहितं ?, उच्यते-एकमेव द्रव्यमनन्तपर्यायमित्यस्य न्यायस्य प्रदर्शनार्थमिति, तत्थ नेरइए |* नेरइयस्स दव्वट्ठयाए तुल्ले, कथं, यसादिदमपि नारकद्रव्यं जीवेनैकसंख्यावरुद्धमिदमपि नारकजीवद्रव्यमेकसंख्यावरुद्धमिति, एवं तावद् द्रव्यमेवार्थो द्रव्यार्थ इति तुल्यत्वं,आह-पदेसट्टयाए तुल्यमित्येवं किमुच्यते ?.द्रव्यद्वैविध्यप्रदर्शनार्थ,यसाद्विविधं द्रव्यंप्रदेशवदप्रदेशवच्च, तत्र परमाणुरप्रदेशः, द्विप्रदेशिकादि तु सप्रदेशं पुद्गलास्तिकाये, शेषाणि धर्मास्तिकायादीनि नियमात सप्रदेशानीति, प्रदेशा एवार्थः प्रदेशार्थः तस्य भावः प्रदेशार्थता तया, तथाहि-इदमपि लोकाकाशप्रदेशासंख्येयतयाऽसंख्यातप्रदेशं इदम
॥४८॥
Page #55
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा० श्रीहारि० ५ प्रज्ञा०
अवगाहस्थितिपर्यायाः
| पीति तुल्यं, ओगाहणट्ठयाए सिय हीणे इत्यादि, तस्यैव नारकजीवद्रव्यस्य असंख्यातप्रदेशस्य अवगाहनमवगाह:-शरीरोच्छ्या , स्याच्छब्दस्तु प्रशंसाऽस्तिविवादविचारणानेकान्तसंशयप्रश्नादिवर्थेषु द्रष्टव्यः, इह त्वनेकान्तद्योतकस्य ग्रहणं, नैकान्तहीनः, तुल्यो. ऽधिको वेति,कथं , यस्माद्वक्ष्यति-यणप्पमापुढविनेरइयाणं वेउब्धियसरीरस्स भवधारणिजस्स जहण्णेणं अंगुलस्स असंखिजइभागं
ओगाहणा, उक्कोसेणं सत्त धणू तिन्नि रयणीओ छच्च अंगुलाई,एवं दुगुणं जाव सत्तमाए जहण्णेणं अंगुलस्स असंखिजहभागं उकोसेणं पंच धणुसयाई ति, तत्र यदि हीनः 'असंखेजहभागहीण' इत्यादि, कथं १, एको पंच धणुसयाई उच्चत्तेणं अण्णो एयाई चेव अंगुलस्स असंखिजइभागूणाई, जम्हा अंगुलस्स असंखिजभागो पंचण्डं धणुसयाणं असंखिजइमे भागे वकृति, तेण असंखेजइभागहीणे, तह संखिजभागहीणा इति, तेण संखेजभागहीणे, तद्दा संखेजगुणहीणा इति, एगो पणवीसं धणुसयगमुच्चचेणं अण्णो | पंच धणुसताई, जम्हा पणुवीसं धणुसयं चउहिं गुणितं पंच सयाई भवंति, तेण संखेजगुणहीणे, तहा असंखिजगुणहीणा इति, एगो अपजत्तगद्धाए अंगुलस्स असंखिजइभागावगाहे वठ्ठति, अण्णो पंच धणुसयाई उच्चत्तेणंति, जम्हा अंगुलस्स असंखे. जहभागो असंखिजएण गुणिओ पंच धणुसयाई हवंति तेण असंखिजगुणो इति । ठितीए चउट्ठाणवडिए, तत्थ असंखेजभागहीणे इत्यादि, एगस्स तेत्तीसं सागरोवमाइं अन्नस्सेयाई चेव समयादिऊणयाई,जम्हा असंखिल्जेहिं समएहिं आवलिया णिप्फजति, संखिजाहि आवलियाहिं उस्ससादि, तहा असंखिजेहि वासेहिं पलिओवमसागरोवमाई, तेणं समयावलियऊसासमुहुत्तदिवसाहोरत्तपक्खमासउदुअयणसंवच्छरजुगेहिं ऊणा बीयणारगद्विती असंखिज्जभागहीणेति, तहा संखेज्जहभागहीणेइ, एक्कस्स तेतीसं | सागरोवमाई अण्णस्सेयाई चेव पलिओवमेण ऊणादि, जम्हा दसहि पलिओवमकोडी कोडीहिं एगं सागरोवमं भण्णति, तेण संखि
॥४९॥
Page #56
--------------------------------------------------------------------------
________________
|
श्रीप्रज्ञा श्रीहारिक ५प्रज्ञा०
का
अवगाहस्थितिपर्यायाः
जइभागहीणे वा, तहा संखेज्जगुणहीणत्ति, एकस्स सागरोवमं तस्स तेत्तीससागरोचमपरिमाणठितीओ, एकसागरोवठितीओ तिचीससागरोवमपरिमाणठिती संखिजगुणा तेण संखिजगुणहीणे,तहा असंखेजगुणहीणेति एगस्स दसवाससहस्साई ठिती अण्णस्स सागरोवमाई तेत्तीससागरोवमाणपअंता, जम्हा दसवाससहस्सपरिमाणठिती असंखिजएण गुणिया सागरोवमाई तेत्तीससागरोवमपरिमाणठिती तुल्ला भवतित्ति तेण असंखिजगुणहीणे वा, अत उच्यते-ठितीए चउठाणवडिएत्ति, एवं नारकजीवद्रव्यस्य प्रतियोगिनारकजीवद्रव्यं प्रति द्रव्यार्थप्रदेशार्थतो द्रव्यतस्तुल्यत्वमुक्तं, तथा क्षेत्रावगाहं प्रति हीनाधिकत्वेन चतुःस्थानपतितचं, कालतोऽपि स्थितितः हीनाधिकत्वं प्रति चतु:स्थानपतितत्त्वमिति, इदानीं भावाश्रयहीनाधिकत्वप्रतिपादनायाह-कालवण्णपज्जवेहिं सिय हीणे इत्यादि, यतः सर्वमेव हि जीवद्रव्यमजीवद्रव्यं च परस्परतो द्रव्यक्षेत्रकालभावैर्विशिष्यते,यथा घटो द्रव्यतः एको, मार्तिकः अन्यस्तु कांचनो राजतादिर्वा, क्षेत्रतोऽपि एक इहत्योऽन्यस्तु पाटलिपुत्रकादिः, कालत एकोऽद्यतनोऽन्यस्त्वैषमीयः परुचनो वा, भावतः एकः श्यामोऽन्यस्तु रक्तादिरिति, एवमिहापि, तत्र पुद्गलविपाकिनामकर्माख्यजीवौदयिकमावाश्रयणं प्रतीदमुच्यतेकालवण्णपज्जवेहीत्यादि, तत्र अनन्तमागहीन इति,अवधीकृतकृष्णवर्णपर्यायाग्रं असद्भावस्थापनया दस सहस्राणीति ।१०००० तस्य सर्वजीवानन्तकेन शतपरिमाणकल्पितेन मागे हृते भागलग्धं शतं १००, द्वितीयप्रतियोगिनारककृष्णवर्णपर्यायानं १०० | नव सहस्राणि नवशताधिकानि ९९००, पूर्वभागलब्धं शतं तत्र प्रतिक्षित, जातानि दश सहस्राणि, स तेन सर्वजीवानंतकहत- | मागलब्धेन शतेन हीन इत्यनन्तमागहीना, तथा असंख्येयभागहीन इति, पूर्वोक्तकल्पितपर्यायराशेर्दशसहस्रस्य असंख्येयलोकाकाशप्रदेशपरिमाणकल्पितेन पंचाशत्परिमाणेन मागहारेण मागे हते भागलब्धं द्विशती, प्रतियोगिनारककृष्णवर्णपर्यायानं
॥५०॥
Page #57
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा श्रीहारिक
५प्रज्ञा
नव सहस्राणि अष्टौ शतानि ९८०० पूर्वभागलब्धा द्विशती तत्र प्रक्षिप्ता, जातानि दश सहस्राणि, स तेन असंख्येयलोकाकाशप्रदेश- |* परिमाणासंख्येयकेन भाग-२००Jहारेण भागहतलग्न द्विशत्यात्मकेन राशिना हीन इत्यसंख्येयभागहीनः, तथा संख्येय-|| स्थानकानि भागहीन इति, पूर्वोक्तकल्पितपर्यायराशेर्दशसहस्रस उत्कृष्टसंख्येयकपरिमाणपरिकल्पितेन दशकपरिमाणेन भागहारेण मागे हृते भागलन्धं सहस्रं, द्वितीयपतियोगिनारककृष्णवर्णपर्यायानं नव सहस्राणि, २००० पूर्वभागसहस्र(दशक)लब्धं सहस्रं तत्र प्रक्षिप्त, जातानि दश सहस्राणि, तेन उत्कृष्टपरिमाणपरिकल्पितपर्यायराशेर्दशसह-|१००० स्रस्य द्वितीयप्रतियोगिनारककृष्णवर्णपर्यायाग्रं सहस्रं उत्कृष्टसंख्येयपरिमाणपरिकल्पितेन दशकपरिमाणेन गुणकारेण गुणितः सहस्रो राशिर्जाता दशसहस्रा इति, एवमेतेन उत्कृष्टसंख्येयकपरिमाणकल्पितेन गुणकारेण हीनः संख्येयगुणहीनः, तथा असंख्येयगुणहीन इति, पूर्वोक्तपरिकल्पितपर्यायराशेर्दशसहस्रस्य प्रतियोगिनारगकृष्णवर्णपर्यायाग्रं द्विशती, असंख्येयगुणाकाशपरिमाणपरिकल्तेिन पंचाशत्परिमाणात्मकेन गुणकारेण गुणितो | द्विशतिको राशिर्जातो दशसहस्रा इति,पंचाशताऽसंख्येयलोकाकाशप्रदेशपरिमाणपरिकल्पितेन गुणकारेण हीन इति,तथा अनन्तगुणहीन इति, पूर्वोक्तपरिकल्पितपर्यायराशेर्दशसहस्रस्य द्वितीयप्रतियोगिनारककृष्णवर्णपर्यायानं शतं १००, सर्वजीवानन्तकपरिमाणपरिकल्पितेन शतपरिमाणेन गुणकारेण गणिते सराशिर्जातो दशसहस्र इति, एवमेतेन सर्वजीवानन्तकपरिमाणपरिकल्पितेन शतेन गुणकारेण हीन इति अनन्तगुणहीना, एवमधिकषट्स्थानकशब्दार्थोऽप्येमिरित्यवगाहमागहारगुणकारैर्व्याख्येय इति, मा चैवं मंस्थाः षद्स्थानकशब्दार्थनिरूपणं कुर्वाणेनाचार्येण स्वमनीषिकया भागहारगुणकाराः कल्पिता, किंतु अन्यैरपि तद्विद्भिरेवमेव भागहारगुण
॥५१॥ काराः कल्पिता इति कथं ,यसात् कर्मम्प्रकृतिसंग्रहणिकायां पदस्थानकशम्दार्थप्रतिपादकमिदं गाथासूत्रम्-"सम्बजियाणंतमसंख
Page #58
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा०
लोगसंखेअगस्स जेट्ठस्स । भागो तिसु गुणणाइसु छडाणमसंख्या लोगा ॥१॥” इति, एवं शेषैरपि नीलादिवर्णगन्धरसस्पर्शैर्हीनाधिकश्रीहारि० षट्स्थानके व्याख्येयं इति । इदानीं जीवविपाकिज्ञानावरणीयादिकर्मक्षयोपशमभावाश्रयणं प्रतीदमुच्यते-आभिणिबोहियनाण५ प्रज्ञा० * पज्जवेहीत्यादि, षट्स्थानकशब्दार्थः व्याख्यात एव, अथ किमर्थं पुनर्गौतमखामिना नारकाणां पर्यायाणां मानं प्रतिपादितं १, * * उच्यते, अस्त्यत्र कारणं, किंनु १, दृश्यते द्रव्यादिषु तत्र द्रव्यतस्तावदधिकृतनारकजीवद्रव्यप्रतियोगिनारकद्रव्य योर विशिष्टत्व* मभिहितं यस्माद् द्रव्यं हि संमूर्च्छितसर्वजीवप्रमेदनिर्भेदवीजं मयूरांडकरसवदनभिव्यक्तविविक्तदेशकालक्रमप्रत्ययवद्विशेषमेदपरिणतियोग्य मिति, ततो विशिष्टमुभयोरपीति उक्तो द्रव्यार्थतः पर्याय मेदः, क्षेत्रतस्तु विकसन संकोचनधर्म्मा आत्मेति दर्शयता असंख्येयमदेशावगाहधर्म्मा च, तथा च विकसनसंकोचयोः क्षेत्राश्रययोरुत्कर्षापकर्षवृत्तिं दर्शयताऽवगाहनतश्चतुःस्थानपतितत्व. मुक्तं, न द्रव्यतः प्रदेशतो वा, यस्मादुक्तं “विकसन संकोचयोर्न स्तोकद्रव्य प्रदेशसंख्यायाः । वृद्धिहासौ स्तः क्षेत्रतस्तु तावदात्मनस्तस्मात् ||१|| कालतस्तु नारकादिभवोपग्राहकमायुष्ककर्म्मस्थितिमधिकृत्यायुष्ककर्म्मस्थितिबंध निवर्त्तकानामध्यवसाय स्थानानामु* त्कर्षायकर्षावृत्तिं दर्शयता चतुःस्थानपतितत्वमुक्तं, यसाच्चायुर्वन्धके स्थितिबन्धाध्यवसान प्ररूपणाधिकारे त्रीण्यनुयोगद्वाराणि * * स्थिति प्रकृतिजीव समुदाहाराख्यानि, तत्रापि स्थिति समुदाहाराश्रयणान्यमूनि त्रीण्यनुयोगद्वाराणि-पगणणा अणुकडी तिब्वमंदया चेति, तत्र प्रगणणा प्ररूपणे इदं सूत्रं - ठितिबंधे अज्झवसाणाण ठाणाणऽसंखिया लोया । इस्सा विसेसबुडी आयुणम संखगुणवुड्डी ॥१॥ इति, किमुक्तं भवति १, उच्यंते णाणावरणिअस्स जहण्णियाए ठीतीए ठितिबंध अज्झवसाणाणि असंखिज्जलोगागास पदेस मित्ताणि, * बीतियाए ठितीए असंखेञ्जलो गागासपदेसमित्ताणि, एवं ततियाएवि असंखिखा जाव उक्कोसिया ठितित्ति, एवं सत्तण्हवि कम्माणं,
कर्मस्थित्व - नुयोगाः
119211
Page #59
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा श्रीहारि०
तेसिं अज्झवसागठाणाण दुविहा बुडीपरूवणा-अणंतरोवणिहिया परंपरोवणिहिया य, तत्थ अणंतरोवणिहियाए हस्सा विसेसबडित्ति णाणावरणिजस्स जहणियाए ठितीए ठितिबंधझवसायठाणाणि थोवाणि, बितीयाए ठितीए ठितीबंधज्झवसाणाणि विससाहियात्ति, ततो विसेसाहियाणि जाव उकोसिया ठितित्ति, एवं आयुगवाणं सत्तण्हवि कम्माणं, आऊणमसंखगुणवडित्तिआउगस्स जहणियाए ठितीए ठितीबंधज्झवसाणयठाणाणि थोवाणि, वितीयाए असंखेज्जगुणाणि, ततीयाए असंखिजगुणाणि, जाब उक्कोसिया ठितित्ति, एवं ताव स्थितिबंधनिर्वर्तकानामध्यवसायस्थानानामुत्कर्षवृत्तिदृष्टा, तत्कार्यस्य च स्थितिबंधस्यासंख्येयस्थानेनेति, तस्मात् साधूक्तं-आयुष्ककर्मबंधस्थितिबंघनिर्वर्तकानामध्यवसायस्थानानां तत्कार्यस्य स्थितिबंधस्य उत्कर्षापकर्षवृत्त्या
चतःस्थानपतितत्त्वमिति, भावतोऽपि अनुभावस्योत्कर्षापकर्षवृत्तिं दर्शयता पदस्थानपतितत्त्वमुक्तमिति, सा चोत्कर्षापकर्षवृत्तिः *कथं , यसादनुभावबंधाधिकारे चतुर्दशानुयोगद्वारात्मके अविभागप्रतिछेदप्ररूपणार्थ संग्रहणिकायामियं गाथा-'गहणसमयंमि
जीवो उप्पाएति तु गुणे सपच्चययो । सम्बजियाणंतगुणे कम्मपदेसेसु सम्वेसु ॥१॥ एतदुक्तं भवति-कम्मपोग्गले गिण्हमाणो जीबो संकिलिहोवा गिण्हति विसुद्धोवा,तत्थ संकिलेसस्स असंखेजा मेदा,विसोहीएवि असंखेज्जा भेदा, जहा तिब्बतरा तिब्बतमा तिब्वतरतमा इति, जारिसेण अज्झवसाणेण जुत्तो कम्मपुग्गले गेहति तारिसो तस्स अणुभावो भवति, तानि च संक्लेशविशोधिस्थानानि कषायोदयाद्भवंतीति, 'अणुभागं कसायओ कुणति' इतिवयणाओ, तथाऽन्यत्राप्युक्तं-"क्रमशः स्थितासु काषायाकीषु
जीवस्य भावपरिणतिषु। अत एवोत्पतनाद्धा संक्लेशाद्धा-विशोध्यद्धे ॥१॥" अणुभागोचि वारसोत्ति वा एगहुँ, दवविसेसातो | * रसविसेसो भवति, अथवा द्रवणतुल्ला अन्झवसाणा, तंदुलत्थाणीया कम्मपोग्गला,तस्थ असुभस्स घोसाडतिए रसो अइह(आहर)णं-*
॥५३॥
Page #60
--------------------------------------------------------------------------
________________
श्रीपज्ञा० श्रीहारि० ५प्रज्ञा०
जीवपर्यायाः
निदरिसणं सुभस्स माहिसं खीरं अइह(आहर)णं,तेण गहणसमये-कम्मपोग्गलोपादाणकाले संक्लेशविशोध्यात्मकेनाध्यवसायविशेषेण कर्मपुद्गलेषु गुणान्-रसानुभावानुत्पादयति, खपच्चयतोत्ति-आत्मप्रत्ययात,आत्महेतुकं,कथं, भण्यते-संक्लेशविशोधितोऽनुभावो भवतीतिकृत्वा, सा य संक्लेशविशोध्यद्धा जीवस्स सव्वजहन्ना अणंतगुणा इति, यस्माद्वर्गणाफण्डककण्डकेषु च अनन्तगुणया वृद्ध्या वृद्धीतरविशेषाः, अतः सिद्धमनुभावानामुत्कर्षापकर्षवृत्तित्वं तत्कार्यस्य च क्षयोपशमस्योत्कर्षापकर्षवृचितेति, यतः स्थितिक्षयात् | प्रयोगतो वापि पच्यमानं कर्म उदय इत्युच्यते, उदयश्च विपाक इति, उदीर्णस्य च क्षय उवसमो वा भवति, यस्तावदुदीर्णस्य युज्यते, उपशमः कथम् ?,उच्यते, इह यदस्य ज्ञानावरणीयमुदीर्ण तदुपक्षीणं, यदनुदीर्ण तच्चोपशान्तं, उपशान्तं नाम विष्कम्भितो. दयत्वं नीतं, अधिकृतः क्षायोपशमिकः ज्ञानावरणस्य, एवं च तदिह प्रदेशतया अनुभूयमानमपि सत् अनुभावतया विष्कंमितोदयमिति चोपशान्तमित्युच्यते,अतो यदादावममिहितम् 'अस्त्यत्र कारण मिति तद्दर्शितं, अयमेव च प्रतिपादनोपाय इतिकृत्वा,एकस्यैव जीवद्रव्यस्य च पर्यायाणामानत्यं प्रतिपादयता भगवता प्रतियोगिद्रव्योपन्यासः कृत इति, एवं असुरकुमारादिष्वपि चतुर्विशतिदं| डकेऽयमेवार्थोऽनुसतव्यो यथायोग, यश्चात्र विशेषः सोऽभिधीयते, दण्डकश्च-नेरइयासुरएगिदियविगलिंदियपणिदियतिरिक्खा। मणुया जोइसियाविय वेमाणिग दंडगकमो तु ॥१॥ तत्थ पुढविकाइए पुढविकाइयस्स ठितीए तिठाणवडिए, कहं १, एगस्स बावीसं वाससहस्साई ठिती, अन्नस्स ताणि चेव समऊणाणि, तेण असंखिज्जभागहीणा, संखेजभागहीणेत्ति अण्णस्स ताणि चेव अंतोमुहुत्तेण ऊणाई तेण संखेजभागहीणे, एक्कस्स बावीसं वाससहस्सा ठिती अण्णस्स अंतोमुहुवादि वासं वाससतं वा तेण संखेज्जगुणहीणे, एक्का असंखेजगुणहीणेत्ति णस्थि, जेण असंखिज्जवासाउयठितीस चेव असंखगुणहीणतणमस्थि, ण अण्णत्थेति, एवं
॥५४॥
Page #61
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा
श्रीहारिक ५ प्रज्ञा०
ताव नारकादिसामान्यप्रश्ने, विशेषे तु जघन्योत्कृष्टावगाहनस्थित्यादिके सूत्रत एवानुसरणीयमिति, जो उ विसेसो सो भण्णति-जहपणोगाहणगस्स णेरइयस्स तिण्णि णाणा तिण्णि अण्णाणा, कहं १, गन्भवतियसंणिपंचेंदियउववायं पडुच्च, जेण णेरइयआउपढमस
4] पर्यायाः मयसंवेदणे चेव पुव्वगहियओरालियसरीरसवपरिसाडं करंति, तंमि चेव य समए सम्मदिद्विस्स तिणि णाणाई इयरस्स तिन्नि |* अण्णाणाई समुपजंति, तओ विग्गहेण अविग्गहेण वा गंतूण वेउब्वियसरीरसव्वसंघायं करेंतित्ति जहण्णोगाहणओ,समुच्छिमअस-* गिणपंचेंदियस्स अपज्जत्तगस्स विभंग णत्थि, तेण अण्णाणाणि भयणिजाणि दो वा तिणि वा, बेइंदियाणं जहण्णोगाहणाणं दो. ण्णि गाणे, कहं १, भण्णति-सासायणं पडुच्च तस्स अपज्जत्तयस्स दो णाणा लम्भंति, एवं जाव चउरिंदिया, जहण्णोगाहणगाण | पंचिंदियतिरिक्खजोणियाणं दो णाणा दो अण्णाणा, असंखेजाउए पडुच्च जहणिया ओगाहणा णस्थि, तेण जो जहणियओगाहणो सो णियमा संखिजवासाऊ, तेण ठितीए तिहाणवडिए दो णाणा दो अण्णाणा,किं निमित्तं?, तस्स अपजत्तस्स ओही य विभंगो | वा णस्थित्ति, तेण से दो णाणा दो अण्णाणा लन्भंति, उक्कोसोगाहणओ ठितीए तिहाणवडिए तिणि णाणा तिण्णि अण्णाणा ल- * मंति, किं कारणं?, जस्स जोयणसहस्सं सरीरोगाहणा सो उक्कोसोगाहणतो भणिजति, सो अ संखिजवासाऊ, तं पड्डुच्च ठितीए तिठाणवडिओ, सो य पजत्तओ, तेण तिण्णि णाणा तिण्णि अण्णाणा लभंति, बेइंदियाइ जाव पंचिंदियतिरिक्खजोणिया जहण्णठितीया किं कारणं अण्णाणी लब्भंति !, भण्णति-जहण्णठितीए सासायणस्स उववाओणत्थि, तेण सो अण्णाणी चेव लब्भति,
उक्कोसठितीयस्स पंचिंदियतिरिक्खजोणियस्स किं कारणं दो णाणा दो अण्णाणा लन्भंति?, भण्णइ-दोमाइपलिओवमठितीओ ॥५५॥ * तस्स दोण्णि णाणा दोण्णि अणाणा, जया पुण छम्मासावसेसयाऊ वेमाणिएसु बद्धाउओ भवति तदा तस्स णियमा दो गाणा
Page #62
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा श्रीहारि० ५प्रज्ञा
जीवपर्यायाः
लम्भति, पंचेंदियतिरिक्खजोणिओ जहण्णआमिणिबोहियणाणी ठितीए चउट्ठाणवडिओ, तो किं कारणं', भण्णति-सोय असंखेजवासाऊ, असंखिजवासाउयस्स जहण्णामिणिबोहियणाणसुयणाणाणि लब्भंति, जस्स उक्कोसयाणि आमिणिबोहियसुयनाणाणि सो नियमा संखेजवासाउओ तेण ठितीए तिठाणवडिओ, तिण्णि णाणा तिण्णि य दंसणाणि य से लन्मंति, एवं अण्णाणाणिवि तिनि, जोय गाणी सो अण्णाणी ण भण्णति, ओहिविभंगेसु नियमा ठितीए तिहाणवडिए, किं कारणं १, ओहिविभंगा असंखिजवासाउयस्स णस्थिचि, जहण्णोगाहणगाणं मणुस्सगाणं तिण्णि णाणा दोण्णि य अण्णाणा लम्भंति, किं कारणं, भण्णति-जहणियाए ओगाहणाए तित्थयरो वा अहवाऽणुत्तरोववाइयदेवो वा जो अप्पडिवडियओहिणाणो उप्पजति, तस्स जहण्णोगाहणगस्स तिणि णाणा लन्भंति, उक्कोसोगाहणा जस्स तिण्णि गाउयाई तस्स ओहिविभंगाई ण लम्भंति, जहण्णठितीओ मणुस्सो णियमा अण्णाणी, किं कारणं , समुच्छिममणुस्सा जहण्णठितीया तेण से दो अण्णाणा, णाणाणि से णस्थि, उक्कोसठितिओवि जहेव उक्कोसोगाहणओ, जहण्णामिणिबोहियणाणिस्स मणूसस्स दो णाणा दो अण्णाणा, ओहिमणपज्जवणाणाणि से | गस्थि, उक्कोसामिणिबोहियणाणी ठितीए तिट्ठाणवडिए, किं कारणं ?, भण्णति-सो नियमा संखेजवासाउओ, एवं सुयणाणीवि,
ओहिमणपजवणाणे जहण्णए वा उक्कोसए वा ठितीए तिढाणवडिओ, ओहिमणपज्जवाई संखेजवासाउयस्स लन्भंति, केवलणाओगाहणट्टयाए चउट्ठाणवडिए केवलिसमुग्घायं पडुच्च, ठितीए तिट्ठाणवडिए, न असंखेजवासाउयत्ति, केवलदसणीवि एवं चेव, सेतं जीवपज्जवा, एवं ताव एते भणिया जीवपज्जवा, 'अजीवपजवा णं भंते! कतिविहे त्यादि, एतदत्र निर्वचनं,गोयमा दुविहा पण्णत्ता, तंजहा-रूवियजीवपज्जवा य इत्यादि, अत्र सर्वत्र पर्यायपर्यायिणोः कथंचिदमेदख्यापनार्थ इत्थं सूत्रोपन्यास हति भावनीयं,
॥५६॥
Page #63
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा० श्रीहारि० ६प्रज्ञा०
| प्रायो निगदसिद्धच गम्य इति, नवरं लेशतः किंचिदुच्यत इति, तत्र परिभाषादंडकः 'अणुमादिओहियाणं खेचादिपदेससंगताणं
च । जहण्णवगाहणादीण चेव जहण्णादिदेसाणं ॥१॥ द्वावपि ठितिप्रदेशावगाहौ तुल्यौ, एको द्वयेऽवगाढ एक एकत्रेति, हीनाधि*को द्विप्रदेशिकस्य जघन्यावगाहना एकप्रदेशे उत्कृष्टा द्वयोः, मध्यं नास्ति, चतुः(त्रि)प्रदेशिके जघन्यावगाहना उत्कृष्टा मध्यमा, | मध्यमैका,अनन्तप्रदेशिका उत्कृष्टावगाहनस्थित्या तुल्या सजातीयस्य,यतः उत्कृष्टावगाहना कृत्स्नलोकव्यापी,स चाचित्तमहास्कन्धः
केवलिसमुद्घातकर्मस्कन्धो वा, तयोश्चैककालता 'दंड कवाडे मंथंतरे य०' परमाणुरेकत्वादेकरूपादि,द्विप्रदेशिकानां तु नानावर्णत्वमनेकत्वात् , तेनोच्यते-अवसेसेहिंतो, जघन्यगुणकालकोऽपि विवक्षितः, शीतोष्णस्निग्धरूक्षाणां संवादिद्वयस्पर्शः परमाणुः, दि. प्रदेशिकादयोऽसंख्येयभागाः समुदायाः शीतादिचतुःस्पर्शाः, अनन्तप्रदेशिकोऽष्टस्पर्शः, जहण्णपदेसियाणंति द्विप्रदेशिकग्रहणं, पर| माणोरप्रदेशकत्वात् , स्कन्धदेशाा, अलं विस्तरेणेति ।
इति श्रीमज्ञापनाप्रदेशव्याख्यायां पंचमपदव्याख्या समाप्तेति ।
साम्प्रतं षष्ठं पदं आरभ्यते, अस्य चायममिसम्बन्ध:-इहानंतरपदे औदयिकक्षायोपशमिकक्षायिकभावाश्रयं पर्यायपरि| माणावधारणं मतिपादितम् , इह तु भावतस्तत्साम्यत एव सत्त्वानामुपपातविरहादयश्चिन्त्यन्ते, तत्र द्वावेवाधिकारी, संग्रहगाथा
'बारस चउवीसा से अंतरं एगसमय कचो य । उव्वट्टणपरमवियाउयं च अद्वेव आगरिसा ॥१॥" निरयगती णं भंते ! केवइयं | कालं विरहिया उववाएणं पण्णतेत्यादि सूत्र, तत्र नरकगतिरित्यनेन सप्तपृथिवीपरिग्रहः, णमिति वाक्यालंकारे, भदंत! इत्या
॥५७||
Page #64
--------------------------------------------------------------------------
________________
बिरहा
श्रीप्रज्ञा श्रीहारि० ६ पदं
मंत्रणे, केवइयं-कियंत कालं समयादिलक्षणं विरहितेति-शून्या,केन ?-उपपातेन, तत्रोपपतनमुपपातः, तदन्यगतिकानां सत्त्वानां नारकत्वेन उत्पाद इत्यर्थः,तेन,प्रज्ञप्ता भगवता अन्यैश्च ऋषभादिमिरिति, गोयमा ! जहण्णेणं एक समय'मित्यादि,प्रायो निगदसिद्ध, गवरं तिरियगईए गम्भवकतियपंचिंदियतिरिक्खजोणीए अहिकिच्च विण्णेयं, मणुयगतीएवि गम्भवक्रतियमणुस्से अहिकिञ्चत्ति,
देवगइएसुण सम्वे,भवणवणजोइवेमाणिएत्ति,तथा 'सिद्धिगती णं भंते "इत्यादि, तत्र सिध्यंति-निष्ठितार्था मवंत्यस्यामिति सिद्धि:* लोकान्तक्षेत्रलक्षणा, तथा चोक्तं-'इह बोदिं चहत्ताणं, तत्थ गंतूण सिज्झति गम्यत इति गतिः कर्मसाधनः, सिद्धिरेव गम्यमान-|
त्वात् गतिः सिद्धिगतिः, सिझणयाएत्ति सिक्ष्यमानतयेति, एतद् उपपातव्यवच्छेदार्थ,सकर्मकाणां हि उपपात इतिकत्वा, निर्वचनं | सूत्रसिद्धं, एतदुर्चनाविरहकालोऽप्यवगंतव्य इति, एवं तावत् सामान्येन नरकादिगत्यपेक्षया जघन्येतरमेदमिन उपपातादिविरहकाला प्रतिपादितः। साम्प्रतं सामान्यस्य विशेषानुगतत्वाद्विशेषाणां च सामान्याश्रयत्वाद्विशेषामिधानार्थः प्रश्ना, रयणप्पभापुढविणेरड्याण'मित्यादि, तत्रेह रयणप्पभापुढविणिरयगई णं भंते केवइयं कालं विरहिया उववाएण'मित्येवं वक्तव्ये 'रयणप्पभापुढविनेरइयाणं भंते ।" इति यदुक्तं तदौदयिकमावविध्युपदर्शनार्थ, उक्तं च-'ओदइए दुविहे पन्नत्ते, तं०-उदये य उदयणिप्फण्णे य' तत्रोदयनिष्पन्नमधिकृत्य सूत्रोपन्यासः, जीवोदयनिप्फण्णे नेरइए तिरिक्खजोणिए इत्यादिवचनात् , अत्र बहु वक्तव्यं तत्तु नो- | च्यते ग्रन्थविस्तरभयादप्रस्तुत्वाच्च, शेषं सूत्रसिद्धमेव, णवरं सुद्धओदगो भणति-ण य रयणप्पमादिसु एकाएवि पुढवीए बारस- | मुहुत्तिगो परमो उववायविरहकालो भणितो, अविय चउब्बीसादि छम्मासा अवसाणातो, कहं पत्चेयमेगविसेसेवि अविज्जति सामण्णगतीए सो भविस्सति ?, उच्यते-सर्वग्रहणादिति,एत्य दिलुतो-जहा एगंमि नगरे सत्त महापाडगा, तत्थ एगमि पाडगेज- |
॥५८॥
Page #65
--------------------------------------------------------------------------
________________
चिरहः
श्रीप्रज्ञा० हण्येण समयंतरेण उक्लोसेण चउवीसेहिंतो मुहुचेहिं इत्थिया दारगं पसवति, वीयादिसु जहणं तुल्लमेव, उक्कोसेणं सुत्भणियं सत्तश्रीहारि० रत्चादि, जइ य एवं तहावि णगरं पडुच्च वारस मुहुत्ता लमंतित्ति भावनीयं, येषां पुनर्जीवानां नारकादिगतिषु विविध उपपातो ६ पदं || वर्णितः तैः जीवैः पूर्वभव एव वर्तमानैरायुर्वद्धं सत् पश्चादुपपातः, कियति च पूर्वभवायुषि शेषे बद्धमित्यतः प्रश्न:-नेरइया णं |*
भंते! कतिभागावसेसाउया परभवियाउयं पकरेंतीत्यादि गतार्थ यावत् कतिविहेणं भंते ! आउयबंधे पन्नत्ते इति, तत्र नरकाद्यायुष्ककर्मनिषेधककाल एव तत्सहभाविनीनां कर्मोचरप्रकृतीनां जातिनामगतिनामअवगाहनाप्रकृतीनामपि निषेकं करोति, निषिक्तमिति च निधत्तं, कर्मापुद्गलानां प्रतिसमयानुभवनरचनेत्यर्थः, यसादुक्तं कर्मप्रकृतिसंग्रहणिकायां सितिबंधप्ररूपणाधिकारे-चत्वार्यनुयोगद्वाराणि-ठितिबंधढाणपस्वणा णिसेगहाणपरूवणा आहाकंडगपरूवणा अद्धाच्छेद इति, तत्थ निसेगपरूवणत्थं इमा गाहा 'मोत्तूण सगमवाहं पढमाएँ ठितीऍ बहुतरं दव्वं । सेसे विसेसहीणं जावुकोसंति सम्वासि ॥१॥" अत: उच्यते नारकाद्यायुष्कनिषेककाल एव तत्सहभाविनीनां नामकर्मोचरप्रकृतीनामपि निषेकं करोतीति, अत एव चोक्तं निर्वचनवाक्ये-छविहे आउयबंध इति, जातिनामणिहचाउयमित्यादि, अथ किमर्थ पुनर्जात्यादिनामकर्मणा आयुर्विशिष्यते ?, उच्यते-आ-* युष्कस्स प्राधान्योपदर्शनार्थ, यस्मानारकायुरुदये सति जात्यादिनामकर्मणामुदयो भवति, नारकादिभवोपग्राहकं च आयुरेव, यमात् पन्नत्तीए भणियं-"नेरइए णं भंते ! गेरइएसु उववज्जति ? अणेरइए य नेरइएसु उववज्जति ?, गोयमा! णेरइए नेरइएसु उववजति, नो अनेरइए नेरइएसु उववसई" एतदुक्तं भवति-नारकायुःप्रथमसमयसंवेदनकाल एव नारक इत्युच्यते, तत्सहचारिणां च पंचेन्द्रियजात्यादिनामकर्मणामप्युदय इति, तत्र जातिरेकेन्द्रियजात्यादि, गतिर्नारकादि, स्थितिरिति यत् स्वातव्यं तेन भावेन,
॥५९॥
Page #66
--------------------------------------------------------------------------
________________
*
श्वासान्त
अवगाहना येष्वाकाशप्रदेशेषु नारकादीनां वैक्रियादिशरीरमवगाढं, पदेसनिहत्ताउए प्रदेशानां तथा सम्बन्धः, अनुभागो विपाक इति, श्रीमज्ञा० श्रीहारि० इदानीं स पुनर्जात्यादीनामायुर्बन्धः कियद्भिराकर्षैरुपात्तानां कर्म्मपुद्गलानां निवतीभवतीत्यतः सामान्यप्रश्नः - जीवा णं भंते ! रादि ७ प्रज्ञा० * जातिनाम निहत्ताउयं कतिहि आगरिसेहिं पगरेंतीत्यादि, तत्र आकर्षो नाम कर्म्मपुद्गलोपादानं, यथा गावी पाणियं * पीयंती भएण पुगो२ आवृंहति, एवं जीवो तिव्वेण आउयबंधअज्ावसाणेणं एकम्मि चैव जातिणामणिहचाउयादि पगरेति, * विपाक इति, मंदेणं दोहिं तीहिं वा, मंदतरेण तीहिं चउहिं वा, मंदतमेणं पंचहिं छहिं सतहिं अट्ठहिं वा, शेषं गतार्थ, अयं चैकाद्याकर्षनियमो जात्यादिनाम कर्म्मणामायुर्वेधकाल एव बध्यमानानां न शेषकालं, आयुर्बन्धपरिसमायुत्तरकालमपि बन्धः, ध्रुवबन्धिनीनां च ज्ञानावरणादिप्रकृतीनां प्रतिसमयमेव निवृत्तिर्भवति, एतास्तु परावृत्य वध्यंत इत्यलं प्रसंगेन । इति श्रीप्रज्ञापनाप्रदेशव्याख्यायां षष्ठपदव्याख्या समाप्तेति ।
**************
-*
इदानीं सप्तममारभ्यते, अस्य चायमभिसंबंधः - इहानन्तरपदे सच्चानामुपपात विरहादयः प्रतिपादिताः, इदानीं नारकादि* भावेनोपपन्नानामाहारशरीरेन्द्रियप्राणापान भाषामनः पर्याप्तानां यथासंभवमुच्छ्वासनिश्वासक्रिया विरहकालपरिमाणावधारणार्थ चि*न्ता, तत्रेदं सूत्रम्- 'णेरड्या णं भंते । इत्यादि,' प्रायो निगदसिद्धं, नवरं यदेवोक्तं आणमंति य तदेवोक्तं ऊससंति तथा पाणमंति तदेव नीससंति, अण्णे भणंति-आणमंति पाणमंति चेत्यनेनाध्यात्मक्रिया परिगृलते, ऊससंति वा णीससंति वेत्यनेन वाह्मेति, पुढविकाइया विमायाए विषमा मात्रा विमात्रा, अनियतविरह कालपरिमाणोच्छ्वासेत्यर्थः, देवानां यो यथा महायुस्तस्य तथा
॥६०॥
Page #67
--------------------------------------------------------------------------
________________
श्रीमज्ञा० श्रीहारि० ८ संज्ञा० *
1
महानुच्छ्वासक्रियाविरहकालः दुःखरूपत्वादुच्छ्वासक्रियाया इति ।
इति श्रीमज्ञापनाप्रदेशव्याख्यायां सप्तमपदव्याख्या समाप्तेति ।
-*
इदानीमष्टममारभ्यते, अस्य चायममिसम्बन्धः - इहानन्तरपदे सच्चानामुच्छ्वासपर्याप्तिनामकाययोगाश्रया क्रिया विरहा * ** विरहकालेनोक्ता, अधुना वेदनीयमोहनीयोदयाश्रयान् ज्ञानदर्शनावरणक्षयोपशमाश्रयांच आत्मपरिणामविशेषानेवाघिकृत्य सामान्यप्रश्नमाह -कति णं भंते ! सण्णाओ इत्यादि, तत्र संज्ञा आभोग इत्यर्थः, मनोविज्ञानं इत्यन्ये, संज्ञायते वा अनयेति संज्ञावेदनीयमोहनीयोदयाश्रया ज्ञानदर्शनावरणक्षयोपशमाश्रया च विचित्रा आहारादिप्राप्तये क्रियेत्यर्थः, सा चोपाधिमेदाद्भिद्यमाना दशप्रकारा भवति, तद्यथा - आहारसंज्ञेत्यादि, तत्र क्षुद्वेदनीयोदयाद् कबलाद्याहारार्थ पुद्गलोपादानक्रियैव संज्ञायते अनयेत्याहार* संज्ञा, तथा भयवेदनीयोदयाद् भयोद्भ्रान्तस्य दृष्टिवदनविकाररोमांचोद्भेदार्था विक्रियैव संज्ञायतेऽनयेति भयसंज्ञा, तथा पुंवेदो* दयान्मैथुनाय रूपालोकनप्रसन्नवदनमनः स्तम्भितोरुवेपथुप्रभृतिलक्षणा विक्रियैव संज्ञायते अनयेति (मैथुनसंज्ञा, चारित्रमोहविशेषो** दयात् धर्मोपकरणातिरिक्ततदतिरेकस्य वा आदित्साक्रियैव) परिग्रहसंज्ञा, तथा क्रोघोदयात् तदाशयगर्भा पुरुषमुखनयनदं तच्छदस्फुरणचेष्टैव संज्ञायतेऽनयेति क्रोधसंज्ञा, तथा मानोदयादहंकारात्मिकोत्सेकादिपरिणतिरेव संज्ञायतेऽनयेति मानसंज्ञा, तथा मायोदयेनाशुभसंक्केशादनृतभाषणादिक्रियैव संज्ञायतेऽनयेति मायासंज्ञा, तथा लोभोदयालालसान्विता सचितेतरद्रव्यप्रार्थनैव संज्ञायतेऽनयेति लोभसंज्ञा, तथा लोभोदयोपशमाच्छन्दाद्यर्थगोचरा सामान्याववोधक्रियैव संज्ञायते अनयेति ओषसंज्ञा, तथा
*********
संज्ञास्वरूपं
॥६९॥
Page #68
--------------------------------------------------------------------------
________________
संज्जावरुष
श्रीपज्ञा.* तद्विशेषावबोधक्रियैव संज्ञायते अनयेति लोकसंज्ञा, ततश्चौघसंज्ञा दर्शनोपयोगः लोकसंज्ञा तु ज्ञानोपयोग इति, व्यत्ययमन्ये, श्रीहारि०
* अन्ये पुनरित्थममिदधते-सामान्यप्रवृत्तिरोधसंज्ञा, लोकदृष्टिोकसंज्ञा, एताश्च सुखप्रतिपत्तये स्पष्टरूपाः पंचेन्द्रियानधिकृत्योक्ता, ८ संज्ञा०
एकेन्द्रियादीनां तु प्रायो यथोक्तक्रियानिबंधनकर्मोदयादिपरिमाणरूपा एवावगंतव्या इति, उक्तं च-"चउहि ठाणेहिं आहारसण्णा समुप्पज्जति, तं०-ओमकोट्ठयाए छुहावेयणिजस्स कम्मस्स उदयेणं मतीए तदट्ठोवओगेणं, चउहि ठाणेहिं भयसण्णा समुप्पजति, तं०-अवचियमंससोणिययाए मोहणिजस्स कम्मस्स उदएणं मतीए तदहोवयोगेण य, चउहि ठाणेहिं मेहुणसण्णा समु. प्पज्जति, तं०-चियमंससोणिययाए मोहणिजस्स कम्मस्स उदएणं मतीए तदवोवओगेणं, चउहि ठाणेहिं परिग्गहसण्णा समुप्पअति,तं०-अविमुत्तयाए लोभवेयणिजस्स कम्मस्स उदएणं मतीए तदहोवओगेणं, कोहादिसण्णा कोहादिवेयणिजोदयओ भवंति, तहा नेरइया उस्सण्णकारणं पडुच्च भयसण्णोवउत्तत्ति, अत्र बहु अल्पं बाह्यकारणं प्रतीत्येति, भावं पडुच आहारसण्णोवउत्ता इत्यादि, इहान्तरानुभवभावः संतिभाव इत्युच्यते, ततथाल्पबहुत्वचिंतायां परिग्महसण्णोवउत्ता.संखेजगुणत्ति यदुक्तं तदप्यविरुदं, सरीरकुंतादिसु प्रभूततराणां परिग्रहसंत्रासद्भावादिहार्थार्थमेव भयसंज्ञासंभवाद् ,एवमन्यत्राप्युक्तानुसारतो भावनीयमिति ।
इति श्रीमज्ञापनाप्रदेशव्याख्यायां अष्टमपदव्याख्या समातेति।
॥६
॥
साम्प्रतं नवममारभ्यते, अस्स चायममिसम्बन्धः-इहानन्तरपदे सचानां संज्ञापरिणामाः प्रतिपादिताः, साम्प्रतं योनयः |* | प्रतिपाद्यते, तत्रेदमादिसूत्रं-'कतिविहा णं भंते! जोणी त्यादि, तत्र योनिरिति कः शब्दार्थः१, यु मिश्रणे, युक्त्यस्यां जीवा
Page #69
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा०
श्रीहार● * इति योनिः - तैजसकार्मणशरीरवन्तः सन्तः औदारिकवैक्रियशरीरयोग्यस्कन्धसमुदायेन मिश्रीभवन्तीत्यर्थः, "जोएणं कम्मरणं०" ९ योनिः गाहा, योनिरिति च सामान्यं, तस्य सचितशीत संवृत्तादिभेदाः, अतस्तद्भेदोपदर्शनार्थं तिविधा येत्यादि, तत्र नारकाणां यदुपपातक्षेत्रं तच्छीतस्पर्शपरिणतं अन्यन्न परिणतं, तत्रोत्पन्नत्वाच्छीतयोनिकाः उष्णयोनिकाश्च नारका भवतीति, भवनवासिनामुपपातक्षेत्रं शीतो ** ष्णस्पर्शपरिणतं तत्रोत्पन्नत्वाच्छीतोष्णयोनिकाः, एकेन्द्रियाणामग्निकायवर्जानां यावत् संमूर्च्छन जपंचेन्द्रियतिरश्चां सम्मूर्च्छनजमनु* प्याणां च शीतादित्रिविधस्पर्श परिणाममुपपातक्षेत्रमिति त्रिविधयोनिका भवंति एवं गन्भवकंतियपंचिदियतिरिक्ख जोणियाणं गन्भ- ** *वकंतियमणुस्साणं, वाणमंतरजोइसियवेमाणियदेवाणं जहा भवणवासीणं, नारकाणां यदुपपातक्षेत्रं तन्न केनचिञ्जीवेन परिगृहीतमिति *+ * अचित्ता योनिः, सत्यप्येकेन्द्रियसूक्ष्मजीव निकायसंभवे, एवं भवनवासिनामपि, पृथिवीकायिकादीनां यावत् संमूर्च्छनजमनुष्याणानुपपातक्षेत्रे परिगृहीते चापरिगृहीते चोभयरूपेणोत्पत्तिरिति त्रिविधा योनिः गन्भवतियपंचिदियतिरिक्खजोणिया गन्मवकंतियमणुस्सा य यत्र जायंते तत्र अचित्ता अपि पुद्गलाः शुक्रशोणितादयः संतीति मिश्रा योनिः, व्यंतरादयो यथा भवनवासिनः, नारकाणां योनिः संवृता, नरकनिष्कुडा संवृतगवाक्षकल्पास्तत्र जाता वर्द्धमानमूर्त्तयस्तेभ्यः पतंति, शीतेभ्य उष्णेषु उष्णेभ्यश्च शीतेषु, * एवमसुर कुमारादीनामपि संवृता योनिः, 'देवसयणिअंसि देवदूतरिए अंगुलस्स असंखिञ्जइभागमेत्ताए सरीरोगाहणाए उववष्णा' * * इति वचनात् एवं सर्वदेवानां संवृता योनिरेकेन्द्रियाणां च द्वीन्द्रियाणां चतुरिन्द्रियपर्यवसितानां विवृता योनिः, पंचिदियतिरिक्खजोणियाणं मणुस्सााण य संवृतविवृता योनिरिति शेषं प्रकटार्थ यावत् पदसमाप्तिरिति । इति श्रीप्रज्ञापनाप्रदेशव्याख्यायां नवमपदव्याख्या समाप्तेति ।
**
* योनिष्युत्पत्यादि
॥६३॥
Page #70
--------------------------------------------------------------------------
________________
श्रीमज्ञा० श्रीहारि०
साम्प्रतं दशममारभ्यते, अस्य चायममिसम्बन्धः - इहानन्तरपदे सच्चानां योनयः प्रतिपादिताः, साम्प्रतं यचत् उपपातक्षेत्रं रत्नप्रभादि तस्य चरमाचरमविभागप्रदर्शनार्थमिदं प्रक्रम्यते, तत्रेदमादिसूत्रं - 'कह णं भंते! पुढबीओ पण्णत्ताओ' इत्यादि, निगदसिद्धं यावत् 'इमा णं भंते! रयणप्पभा पुढवी किं चरिमा अचरिमे त्यादि पुच्छा, अथ केयं चरमाचरमपरिभाषेति ?, अत्रोच्यते - चरिमं नाम प्रांतपर्यन्तवर्ति, आपेक्षिकं चरमत्वं यदुक्तमन्यद्रव्यापेक्षया इदं चरमं द्रव्यमिति, यथा पूर्व- * * शरीरापेक्षया चरमं शरीरमिति, तथा अचरमं नाम प्रान्तमध्यवर्त्ति, आपेक्षिकं चाचरमत्वं यदुक्तमन्यद्रव्यापेक्षया इदमचरमद्रव्यं, * यथाऽन्यशरीरापेक्षया मध्यशरीरमिति, चरमाई अचरमाइंति बहुवचनप्रश्नः, चरिमंतप्रदेशा अचरिमंतपदेसति, चरमान्येवान्तवर्त्तित्वादन्ताश्वरमान्ताः तेषां प्रदेशा इति समासः, तथा अचरममेवान्तः अचरमान्तस्तस्य प्रदेशा इति विग्रहः, अचरिमान्तप्रदेशा इति भावनीयं, गो० ! णो चरिमा णो अचरिमा, चरिमाचरिमत्वमेतदापेक्षिकं, अपेक्षाऽभावाच्च कथं चरिमा भविव्यति, अचरमत्वमप्यन्यापेक्षयैव भवति, कथमन्यापेक्षया चरिमत्वं १, यदि रत्नप्रभाया बाह्यतोऽन्या पृथिवी स्यात् तस्यामवस्थाया* मचरमत्वं युज्यते, न चास्ति, तस्मान्नाचरमा, अयं च वाक्यार्थः - किमियं रलप्रभा पश्चिमा उत मध्यमेति, तदेवत् द्वितीयमपि * यथा न संभवति तथोक्तं, इदानीं नोचरिमाइंति नोअचरिमाइंति, कहं १, यदा चरमव्यपदेशा चैव नत्थि तदा चरिमाई कहं भवि *स्संति, एवं अचरिमाइंपि, तेण णोचरिमाई णोअचरिमाई, णोचरिमंतपदेसा णोअचरिमंतपदेसत्ति, अत्रापि चरमत्वस्याचरमत्वस्य
चाभावात् प्रदेशकल्पनाया अप्यभाव इत्यत उक्तलक्षणा णोचरिमंतपदेसाणोअचरिमंतपदेसा रत्नप्रमेति, किं तर्हि १, नियमेन अचरिमं चरिमाणि य, एतदुक्तं भवति- अवश्यंतयैव केवलभंगवाच्या न भवति, अवयवावयविरूपत्वादसंख्येय प्रदेशाव गाढत्वाद्यथो
१० चरम ० *
।
*
चरमादिस्वरूपं
॥६४॥
Page #71
--------------------------------------------------------------------------
________________
चरमादि
श्रीमज्ञा० * क्तनिर्वचन विषयैवेति, तथाहि - रत्नप्रभा तावदनेन प्रकारेण व्यवस्थिता इति विनेयजनानुग्रहाय लिख्यते, एवमवस्थितायां यानि श्रीअभ० * प्रान्तेषु व्यवस्थितानि तदध्यासितक्षेत्र खण्डानि तानि तथाविश्व विशिष्टैक परिणामयुक्तत्वाच्चरमाणि, यत् पुनर्मध्ये महद् रत्नप्रभाक्रान्तं * स्वरूपं
१० चरम ०
* क्षेत्रखण्डं तदपि तथाविधपरिणामयुक्तत्वादचरिमं, उभयसमुदायरूपा चेयं, अन्यथा तदभावप्रसंगात्, तथा प्रदेशपरिकल्पनायां * तु चरिमंतपदेसाय अचरिमंतपदेसा य, कहं १, जे बाहिरखंडपदेसा ते चरिमंतपदेसा जे मज्झखंडपदेसा ते अचरिमंतपदेसा इति, अत्र अन्ये तु व्याचक्षते - तथाविधप्रविष्टेतर प्रान्ताकान्ते प्रदेशेऽर्द्ध श्रेणिपटल रूपाणि चरिमाणि, मध्यस्त्वचरिम इति, न चेत्थमपि कश्चिद्दोष इति चरिमंतपदेसा य अचरिमंतपदेसा यति, पूर्ववदेकान्तदुर्नय निरासप्रधानेन निर्वचनमूत्रेण अवयवावयवि * रूपं वस्त्वित्याह, तयोश्च भेदाभेद इति, एवं जाव अहेसत्तमाए, ईसीपन्भाराए, अलोएणं किं चरिमे अचरिमे पुच्छा, गोयमा ! अचरिमे * चरिमाणि य, चरिमाणि ताव जाणि लोकदंत एसु पविट्ठाणि, शेषमन्यदचरिमं, चरिमंतपदेसा य अचरिमपएसा य तथैव, इमी से णं भंते ! * **श्यणप्पभाए पुढबीए अहे० चरिमस्स चरिमाण य चरिमंतपदेसाण य अचरिमंतपरसाण य पुच्छा, गोयमा ! सव्त्रस्थो वा दब्वट्टयाए एगे
चरिमे, कथं १, स्कन्धपरिणामं प्रतीत्य, यतदचरमं तत् स्कन्धपरिणामेन परिणतत्वादेकमेव द्रव्यं तस्यैव स्कन्धस्य चरिमा दव्वा ते असं खिज्जगुणा, यस्मादसो महास्कन्धः तस्मादसंख्येयगुणो, इदाणीं चरिमाणं दव्वाणं अचरिमं चरिमाणि य समुदितानि किं तुल्लाई ९, चरिमा साहिया इति, अत आह-अचरिमं चरिमाणि य दो विसेसाहियाई, कहं १, जं तं अचरिमं दध्वं तं चरिमदब्वेसु पक्खित्तं * ताहे तं विसेसाहियमेव भवति चरिमदव्वाणं, पदेसट्टयाए पुण सव्वत्थोवा चरिमंतपदेसा, अचरमपसा असंखिजगुणा एव, चरमंतप* देसा स्तोकाः पृथिवीन्यासेऽप्येवमेव दृश्यन्ते, चरिमंतपदेसा य अचरिमंतपदेसा य दो विसेसाहिया अचरिमंतपदेसेहिंतो, कहं १, चरिमं *
॥६५॥
Page #72
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा श्रीहारिक १०चरम
चरमादिस्वरूपं
तपदेसा अचरिमंतपदेसरासिंमि पक्खिया समहिया चेव अचरिमंतपदेसरासीतो, न दुगुणाइगुणा चेति,तेण चरिमंतपदेसा अचरमंतपएसाय समुदिया दोवि विसेसाहिया दबट्ठयाए पदेसट्टयाए सम्वत्थोवा,एगे अचरिमे चरिमाइं असंखेजगुणाई,अचरिमं चरिमाणि य दोवि विसेसाहियाई,चरिमंतपदेसा असंखिजगुणा,कहं ?,अचरिमसमुदायस्स चरिमंतपदेसा असंखिजगुणा दन्वसमुदायं पडुच्च,जो अचरिमचरिमदव्वसमुदायो दव्वाणं तस्स दबस्स समुदायस्स जे चरिमदव्वाणं पदेसा ते असंखिजगुणा, जम्हा एगमेव दव्वंअसंखेजपदेसोगाढं,चरिमंतपदेसेहिंतो अचरिमंतपदेसा य असंखिजगुणा, जम्हा अचरिमं दव्वं चरिमे दव्वसमुदायस्स असंखिज. गुणमेव तेण पदेसेहिंतोवि असंखिजगुणं भविस्सति,चरिमंतपदेसा जे लोगदंतेसु पविट्ठा, अचरिमंतपदेसा य ते णवरं अणंतगुणा, कथं , अनन्तत्वादलोकस्य,लोगस्स णं भंते ! अचरिमस्स य चरिमाण य पुच्छा, गोयमा! सन्वत्थोवा लोगागासस्स दवट्ठयाए एगमेगे अचरिमे य, लोकस्यापि द्रव्योपचारेण एकमचरमद्रव्यं, अलोकस्याप्येकमचरमद्रव्यं एकद्रव्यत्वात् सर्वस्तोकं, लोगस्स
चरिमाइं असंखिजाई, अलोगस्स पुण ततोहितो विसेसाहियाई, जम्हा अलोगंतपदेसेसु गणिजमाणा पृथिवीन्यासेन समतिरिक्ता * दृश्यन्ते, तेण अलोगस्स चरिमाई विसेसाहियाई, लोगस्स अलोगस्स य चरिमाणि समुदिताणि विसेसाहियाई, जम्हा लोगचरि। *मरासी वीसा ठाविओ अलोगचरिमाचरमरासी बत्तीसा, एयस्स लोगालोगागासस्स चरिमअचरिमरासी य संखिजन्तो विसे
साहियो भवति, एवं बत्तीसाए बावण्णा विसेसाहिया, पदेसट्टयाए प्रण सव्वत्थोवा लोगस्स चरिमंतपदेसा, अलोगस्स | चरिमंतपदेसा विसेसाहिया, जम्हा लोगचरिमंतपदेसेसु अलोगचरिमंतपदेसा पृथिवीन्यासेन गण्यमानाः समतिरिक्ता एवं दृश्यन्ते, लोगस्स अचरिमंतपदेसा असंखेजगुणा अलोगचरिमपदेसेहितो, कथं ?, यसात क्षेत्रमेव तद् बहु, क्षेत्रबहुत्वाच
॥६६॥
Page #73
--------------------------------------------------------------------------
________________
श्रीमज्ञा० श्रीहारि ०
१० चरम ०
* प्रदेशवहुत्वमपि तेण अचरिमंतपदेसा लोयस्स असंखिञ्जगुणा, अलोगस्स पुण अचरिमंतपदेसा अनंतगुणा, लोगस्स अचरिमं- चरमादि* तपदेसे हितो कथमनन्तगुणता १, क्षेत्रस्यानन्तगुणत्वादेव, लोगस्स अलोगस्स य चरिमंतपदेसा य अचरिमंतपदेसा य दोवि * स्वरूपं विसेसाहिया, तथैव पूर्वन्यायेन विंशतिर्द्वात्रिंशद्वा संक्षेपतः द्रष्टव्यं दव्वपदेसट्टयाए सब्वत्थोवा लोगालोगस्स दव्यट्टयाए * एगमेगे अचरिमे, यस्मात्तदेकमेव द्रव्यं स्कन्धपरिणतं, लोगस्स चरिमाई विसेसाहियाई, जम्हा अलोगचरिमंता लोगचरि- * मंतरसु पविट्ठा गणिजमाणा समतिरित्ता एव दृश्यन्ते पृथिवीन्यासे, लोगस्स य अलोगस्स य अचरिमाई चरिमाणि य दोवि * विसेसाहियाई, कथं १, अलोगचरिमाचरिमरासी बचीसा बुद्धीए ठाविऊण लोगचरिमरासी बीसं एतो लोगचरमरासिंमि * अलोगचरिमरासिं अचरिमाणि य दुवेण्हंपि एगत्थ संखिवेजा, जाता बावण्णा, तेण समुदिता विसेसाहिया, विसेसाहिया ण संखे* अगुणा, जेण दुगुणावि न भवंति, लोगस्स चरिमंतपदेसा असंखिञ्जगुणा, यस्माद्रव्यं प्रदेशगणनया गण्यमानमसंख्येयमेव, अलोग- * चरिमंतपदेसा विसेसाहिया, जम्हा चरिमंताणि चैव समतिरित्चाणि तेण पदेसा विसेसाहिया, लोगस्स अचरिमंतपदेसा असंखि- * खगुणा अलोकचरिमान्तप्रदेसेभ्यः यस्मात् क्षेत्रं एकमेव तद् बहु, अलोगस्स अचरिमंतपदेसा अनंतगुणा, कथं १, यस्मादनन्तगुणमेव तत् क्षेत्रं, लोकस्य अलोकस्य च चरिमंतपदेसा य अचरिमंतपदेसा य विसेसाहिया, पूर्वाभिहितेनोपायेन वक्तव्यं, सव्व| दव्वाणि विसेसाहियाणि । परमाणुपोग्गले णं भंते! किं चरिमे अचरिमे अव्वत्तर पुच्छार छब्बीसं भंगा, ते य इमेण विहिणा ठा* विजंति-चरिमे अचरिमे अव्वत्तव्वर चरिमाई अचरिमाई अव्यत्तव्वयाई, एते पत्तेयभंगा, ततो चरिमे अचरिमे चउभंगी, ततो चरिमे * * य अवत्तब्वए य चउभंगी, ततो अचरिमे य अवतन्त्रए य चउभंगी, ततो चरिमे य अचरिमेय अवतन्त्रए य अड्ड भंगा, एवं
॥६७॥
Page #74
--------------------------------------------------------------------------
________________
चरमादिस्वरूपं
श्रीप्रज्ञा
एते छब्बीसं भंगा, गोयमा! परमाणुपोग्गला ण चरिमेण इत्यादि, न चरम इत्येकत्वादसहायत्वादेकप्रदेशावगाहत्वात् , तथा श्रीहारिक
तथा नाचरमः अमध्यत्वानिरवयवत्वात् , किंतु अवत्तव्वए, अवक्तव्यको नाम चरमाचरमव्यपदेशकारणशून्यः,स उभयथापि वक्तुमश१०चरम०4
क्यत्वादवक्तव्यक इति,अस्य स्थापना,णो चरिमाइं इत्यादि सूत्रसिद्धं याव दुपएसिपणं भंते ! इत्यादि,अत्र निर्वचनं गो० सिय चरिमे णो अचरिमे सिय अवत्तम्बए,अयमत्र भावार्थः-यदा दुपदेसिओ दोसु पदेसेसु समसेढीए एवमोगाहति तदा चरिमे,णो अचरिमेत्ति, सर्घद्रव्याणामेव केवलाचरमत्वस्यायोगात् ,जया पुण स एगंमि पदेसे एवमोगाहति तदा अवत्तव्बए,शेष सूत्रसिद्धं,यावत तिपदेसिएणं भंते! इत्यादि,अत्र निर्वचनं गोयमा! सिय चरिमएणो अचरिमे सिय अवत्तव्वए,अयमत्र भावार्थः यदा दुपएसिए दोसु पदेसेसु समसेढीए एवमवगाहति तदा चरिमे णो अचरिमे इत्यादि, अत्र लाघवार्थमुक्तानुक्तविधिमानभंगोपदर्शनाय संग्रहगाथामाह-'परमाणुम्मि यतः | तितो पढमो ततिओ य होइ दुपदेसे' तृतीयोऽवक्तव्यकः,स दर्शित एव,पढने चरमो सद्दहितो,ततिओय अवत्तब्धयामिहाणो होति दुपएसे खंधे, एएवि दरिसिता चेव, 'पढमो ततिओ णवमो एक्कारसमो य तिपदेसे' इयमत्र भावना-जदा दो एगो य, एएस पएसेसु समसेढीए एवमवगाहति तदा चरिमववदेसं लभति, एस पढमो भंगो, जदा पुण स एगमि पदेसंमि अवगाहति तदा अब |* त्तबगनवएस पावतित्ति एस ततिओ, यदा पुण स एव तिपएसिओ तिसु पएसेसु समसेढीए अवगाहति तदा चरिमाइं च अच. रिमे यत्ति अमिहाणमासादेति, कहं ?, एत्थ जे अंतिमेल्ला दो परमाणू ते परोप्परमसंसत्तत्तणतो चरिमाइं, जो मज्झे स मध्यवर्तित्वादेवाचरम इत्येवं नवमः,यदा पुण स एव तिपदेसिओ तिसु पदेसेसु समसेढिविसेढीए एवमवगाहति तदा चरिमेय अवत्तव्या यत्ति संलप्पति, कहं , जे दो परमाणू समसेढी सा अबत्तध्वगतिकट्ट एक्कारसमो, एतं असंमोहत्थं भणिय, लक्खणावि अणु
॥६८॥
Page #75
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा० श्रीहरि० |
चरमादि. स्वरूपं
१०चरम
पुचीढवणाए दंसिज्जति-परमाणुम्मि दुपएसिए तिपदेसिएत्ति भावार्थः, चतुपदेशिकभंगान् प्रतिपादयमाह-पढमो ततिओ नवमो दसमो एक्कारसो य बारसमो । भंगा चउप्पदेसे तेवीसहमोवि दहब्बो ॥१॥ अयमत्र भावार्थ:-जया चउप्पदेसितो दोमु पदेसेसु समसेढीए एवमवगाहति तदा चरिमंति भण्णति, एस पढमो, यदा पुण स एगंमि पदेसे एवमवगाहति तदा अवत्तव्वयत्ति बुच्चति, स ततिओ, जया पुण स एव तिसु पएसेसु समसेढीए एवमवगाहति तदा चरिमाई च अचरिमे यत्ति शब्द्यते, एस नवमो, चरिमो भावितार्थ एव, जदा पुण स एव चउसु पदेसेसु समसेढीए एवमवगाहति तदा चरिमाइं च अचरिमाइं कीर्यते, कहं १, जे अंतिमिल्ला दो परमाणू ते चरिमाइंति, जे मज्झे दो ते अचरिमाइंति, एस दसमो, जया पुण एसोवि तिमु पदेसेसु समसेढीवि. मसेढीए एवमवगाहति तदा चरिमे य अवत्तव्बए यत्ति व्याख्यायते, एस एक्कारसमो, भावितार्थः, एवं जदा पुण स एव जं चउमु पदेसेसु दो समसेढीए दो विसमसेढीए एवमवगाहति तदा चरमाई अवत्तब्वाइंति अमिलप्पते, कहं ?, जं समसेढिया दो ते चरिमाई जे विसेढिया ते अवत्तव्वयाई, एस बारसमो, जदा पुण स एव चतुष्पदेसियो चउसु पदेसेसु समसेढीविसेढीए एवमवगाहति, तदा चरिमाइंच अचरिमे य अवत्तवर य,एस तेवीसहमो,प्रकटार्थश्चेति,संपतमेते असमोहत्थं भणियलक्खणावि अणुपुब्धीठवणाए दंसिञ्जए प्रथमादयश्चतुष्प्रदेशिकेति गाथार्थः, पंचप्रदेशिकभंगान् प्रतिपादयन्नाह 'पढमो ततिओ सत्तम नव दस एक्कारसो य बारसमो । तेवीस चउन्बीसो पणवीसइमो य पंचमए ॥१॥ इदमत्र हृदयं-जदा पंचपदेसिओ दोसु समसेढीए एवमवगाहति तदा चरमंति भण्णंति, एस पढमो, जदा पुण स एगमेगम्मि पदेसे एवमवगाहति तदा अबत्तबगंति वुञ्चति एम ततिओ,जदा पुण स + एव पंचसु पदेसेसु एवमवगाहति तदा दो चरिमे अचरिमे यति शब्धते, कयं, इइ ये चरिमा चचारि परमाणू तेसिमेग
॥६९॥
Page #76
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा श्रीहारि० १०चरम
चरमादि स्वरूपं
संबंधपरिगणणओ एगरूवत्तं एगवण्णत्तं एगरसत्तं एगफासत्तं पडुच्च एकट्यपदेशः, एकव्यपदेशत्वे च सति चरिमेत्ति मण्णति, जो पुण मज्झे सो अचरिमोत्ति एस सत्तमोत्ति, जया पुण स एव तिसु पदेसेसु समसेढीए एवमवगाहति तदा चरिमाइं च अवत्तव्यए यत्ति कीय॑ते, एष नवमी, भावितार्थमेव, जया पुण स एव चउसु पदेसेसु समसेढीए एवमवगाहति तदा चरिमे य अव-|| त्तव्वयाई च, एसो वारसमो विज्ञातार्थ एव, जया पुण स एव पंचसु पदेसेसु समसेढीविसमसेढीए एवमवगाइति तदा चरिमाई च अवत्तव्यए य, जया दो समसेदीए तहिंपि दो चरिमाइं जो एगो विसेदीए सो अवत्तव्वगंति, एस तेरसमो, जया पुण स एव चउसु पदेसेसु समसेढीविसमसेढीए एवमवगाहति तदा चरिमाइं च अचरिमे य अवत्तव्बए य, एत्थ जे अंतिमिल्ला ते चरिमाइं, जो मापदेसो सो अचरिमं, जो विसेढीओ सो अवत्तध्वगंति,एस तेवीसइमो, जदा पुण स एव पंचपदेसिओ पंचसु पदेसेसु समसेटिविसे ढिए एवमवगाहति तदा चरिमाइं च अचरिमाइं च अवत्तम्चए य, एस पणुवीसइमो, भावितार्थ एव, साम्मतमस्य स्पष्ट-17 संवेदनाऽसन्मोहार्थोक्तलक्षणाऽपि विधिवदनुक्रमस्थापनया दृश्यन्ते प्रथमादयः पंचप्रदेशिक इति गाथार्थः । विधिप्रतिषेधरूपत्वाच्छास्त्रस्य विधिना अणुव्यणुकादीनां भङ्गकानमिधाय साम्प्रतं प्रतिषेधभंगकनिषेध्यद्वारेण षट्प्रदेशिकविधीयमानभंगोपदर्शनाये. दमाह-"बिचउत्थ पंच छटुं पण्णर सोलं च सत्तरद्वारं । वीसेकवीसबावीसकं च वजेज छटुंमि ॥१॥" एतदुक्तं भवति-अत्र द्विती.* यादयो यथोक्ता भंगा वजंते, किं कारणं?, उच्यते-इह वितियभंगो अचरिमो, अचरिमं च केवलं चरमरहियं दव्वमेव णत्थि, * प्रान्ताभावे चरमाभावादिति भावना, तथा चउत्थो चरिमाई, पंचमो अचरिमाइंति छट्ठो अवत्तयाई च, पण्णरसमो अचरिमे य अवत्तव्बयाई च सोलसमो अचरिमे य अवत्तव्वयाई च सत्तरसमो अचरिमाइं च अवतव्वए य अट्ठारसमो अचरिमाई च अवत्त
॥७०॥
Page #77
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा० श्रीहरि० १० चरभ० *
व्वयाई च, एयपगारं लोए दव्वमेव णत्थि, केवलचरमादीनामभावादित्यत एवोपन्यस्तभंग कदम्बकं स्वरूपतो भावनीयमेतदिति, वीसमो पुण चरिमेय अचरिमे य अवत्तव्यगाई चत्ति एयारूवो सत्तपदेसियस्सेवत्तिकट्टु, एवं एगवीसइमोवि चरिमे य अचरिमाइं च अवत्तब्बर यत्ति एसोवि एरिसो सप्तप्रदेशिक स्यैवेति कृत्वा, बावीसइमो पुण चरिमे य अचरिमाई अवतव्वगाई चत्ति * एरिसो अट्ठपदेसियस्सेव भवतित्तिकृत्वा परिहियते, एत्थ चोदगो भणति - णणु छटुं मंगो अवसव्वगाई इमेण रूपेण होइ, एत्थ *किं पडिसिद्धा, दुपएसिया दिसु य किं णो विहियाईति १, उच्यते, ण, एयारूवं दव्वं नत्थि, कथं ज्ञायते इति चेदाचार्यो प्रवृत्ति * यदि स्यात् प्रतिपादयेत् न च प्रतिपादितं भावे वा जातिपरनिर्देशादिना तृतीयभंग एवान्तर्भाव इति, शेषास्तु प्रथमभंगादयो यथार्थं गम्यते भवतीति तेऽपि विनेयानुग्रहार्थमुपदश्यत एव यदा स्थाप्य एएसिं दोसु पदेसेसु समसेढीए एवमवगाहति तदा स चरिमो, स एव जदा एगंमि पदेसे एवमवगाहति तदा अवत्तब्बए, स एव जया पंचसु पदेसेसु एगपरिक्खेवेण तदा अचरिमे * चरिमे, यदा पुण स एव छसु पएसेस एगपरिक्खेवेणं एगाहिएणं एवमवगाइति तदा चरिमे य अचरिमाई च, एत्थ एगे आय* रिया एवं भणति जे अंतिमिल्ला चत्तारि परमाणू ते चरिमं जे मझिल्ला दो ते अचरिमाई, अण्णे भणति - चउन्हं खेत्तपदेस भवा *उवहियत्तणओ ऊ ण एगपरिणामो जुत्तो तम्हा ण भवति चेव एस भंगो, पडिसिद्धो य सुत्ते, जओ भणियं-छहं च, एयस्स अत्थोपाययसेलीए इमो छटुं अट्ठमं च, अहावि एतारूवो छप्पएसिओ होति तहावि एवं गमिअति-जे एगाबोढंगा चत्तारि परमाणू ते तथैकपरिणामपरिणतत्वात् चरमंतः तदधिकोऽपि विसमश्रेण्यैव प्रतिबद्धत्वादतिरिक्त इत्येकमेव चरमं, पुनश्च अधिगविढितो मध्यवर्त्तित्वादने कपरिणामत्वाद्वस्तुनि अचरमोवि घेप्पति, ततो अचरिमाइवि हवंति, तदा न कश्चिद्विरोधः, अन्यथा
चरमादिस्वरूपं
॥७१॥
Page #78
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा श्रीहरि० १०चरम.
* * * *
चरमादिस्वरूपं
वाऽऽगमाविरोधेन भावनीयं, यथा न दोषः, विचित्रपरिणामसंभवाद,अलं प्रसंगेन, तवमत्र केवलिनो विदंति,विशिष्टश्रुतविदव, जदा पुण स एव तिसु पदेसेसु समसेढीए एवमवगाहति तदा चरिमाइंच अचरिमे य,जया पुण स एव चउसु पदेसेस समविसमसेढीए एवमवगाहति तदा चरिमाइं अचरिमाइं च, यदा पुग स एव तितु पदेसेसु समसेढीविसेढीए एवमवगाहति तदा चरिमे य अवत्तब्वए य, यदा पुण स एव च उसु पदेसेसु समसेढीविसेढी एवमवगाहति तदा चरिमे य अवत्तम्बयाई, जया पुण स एव पंचसु पदेसेसु समसेढीविसेढीए एवमवगाहति तदा चरिमाइंच अप्रत्तन्मए य, यदा पुण स एव छसु पदेसेसु समसेडिविसमसेढीए एवमवगाहति तदा चरिमाइं च अवत्तव्ययाई च, जदा पुण स एव छसु पदेसेस एगपरिक्खेवेगं एगाहिगेणं एवमवगाहति तदा चरिमे य अचरिमे य अवत्तव्बए य, जदा पुण स एव चउसु पदेसेसु समविसमसेढीए एवमवगाहति तदा चरिमाइं च अचरिमे य अवतन्वए य, जया पुण स एव पंचसु पदेसेसु समसेढीविसमसेढी एवमवगाहति तदा चरिमाइं च अचरिमे य अवत्तब्धयाई च, जदा पुण स एव पंचसु पदेसेसु समसेढीए विसमसेढीए एवमवगाहति तदा चरिमाइं च अचरिमाइं च अवत्तत्रए य, जया पुण छप्पएसिओ छसु चेव पएसेसु समसेढिविसमसेढीए एवमवगाहति तदा चरिमाइं च अचरिमाइं च अवत्तध्वयाई, एवं ताव छप्पएसियस संभवभंगा णिदंसियत्ति गाथार्थः । इदाणी सत्तपदेसियमहिगिच्च भण्णति-विचउत्थ पंच छहूँ पण्णर सोलं च सत्तरद्वारं । बजिय बावीसइमं सेसा भंगा उ सत्तमए ।।१।। इदं गाथासूत्रं वस्तुतो भावितार्थमेव, नवरं बावीसइमो भंगो अट्ठपदेसियस्स हवति तेण वजिजति, दंसिओ य सो, सेसा पुण सबखंधेसु चेव वजिअंति, दर्शितमिदं विनेयजनानुग्राहार्थ ठवणामेचेण चेव सेसा पुण जे भवंति ते णिदसिअंति; एतेसि भावणा-जम्हा सतपदेसियस्स एगमि पदेसे दोमु तिसु चउसुवि जाव सत्चसुवि
॥७२॥
Page #79
--------------------------------------------------------------------------
________________
चरमादि
श्री प्रज्ञा श्रीहरि० १० चरम
| स्वरूपं
अवगाहो भवति तेण एते भंगा भवंतित्ति जाणियन्वा इदानी अड्डादेसियमधिकृत्येदमाह-बिच उत्थपंचछटुं पण्णर सोलं च सत्तरऽहार। एते बज्जिय भंगा सेसा सेसेसु संघेसु ॥१॥ अयममिपायो भवितार्थ एव, णवरं सेसा जे सत्तपदेसिए रतिता बावीस तिमो य एयारूवो, एते सेसेसु अट्ठपदेसगादिसु भवंति, जम्हा अट्ठपदेसगाणवि एगादिपदेसेसु अवगाहो हरति चेव, अण्णे पदंति'एते वज्जिय भंगा, तेण परमडिया सेसा, कथं ?, यस्मादसंख्येयप्रदेशिकस्याप्यनंतप्रदेशिकस्यापि च स्कंधस्य एकस्मिन्नपि प्रदेशेऽवगाहः, द्वगोर्यावदसंख्येयेष्वपि पृथक् पृथग् , अनंतेववगाहो न भवति, यस्माल्लोक एव असंख्येयप्रदेशिका, आह-कथमनन्तानां स्कंधानामनंतप्रदेशिकानामसंख्येयेयवगाह इति !, उच्यते, शुषिरस्वभावत्वादाकाशस्य, यथैकस्य प्रदीपस्य गृहमध्ये प्रज्वालितस्य प्रभास्सर्वमेव गृहं व्याप्नुवंति तथा प्रदीपसहस्रस्थापि व्याप्नुवंति, यस्मात् पुरुषस्य मध्यावस्थितस्य पृथक २ छाया रश्यंते, तथा गंधपुद्गलाः शीतपुद्गला:धूमाश्चान्योन्याविरोधाद्वयाप्नुवंति एवमिहापीति, तथा चोक्तं-"आविशां द्रव्याणां भात्यवकाशो यदन्यपूर्णेऽपि । आकाशमिति निरुक्तं तेन नभस्तत्र निरवयव ॥१॥" मिति, तस्मादसंख्येयेम्वेवानंतानामवगाह इति ॥ कति णं भंते ! संठाणा पण्णत्ता, गो.! पंच, परिमंडले बढे तंसे चउरसे आयते, तत्थ परिमंडले णं भंते ! संठाणे किं संखिज्जपदेसिए असंखेज्जपदेसिए अणंतपदेसिए, गो! सिय संखेज्जपदेसिए सिय असंखिजपदेसिए सिय अणंतपदेसिए, एवं जाव आयए, परिमंडले णं भंते ! संठाणे संखेज्जपदेसिए कि संखेजपएसोगाढे असंखेजपदेसोगाढे अणंतपएसोगाढे पुच्छा, गो० ! संखिज्जपदेसोगाढे णो असंखिज्जपदेसोगाढे णो अणंतपएसोगाढे, जम्हा ते संखिज्जा एव पदेसा कहमसंखेिजस वा अणंतेसु वा पदेसेसु अचमाहिस्संति !,असंखिजपदेसिए अणंतपएसिए य संखिज्जेसु वा असंखिजेसु वा, एवं जाव आयए, परिमं
॥७३॥
Page #80
--------------------------------------------------------------------------
________________
*
भीप्रज्ञा० * श्रीहरि० ११ भाषा०
डले णं भंते! संपुष्णपरिमंडले० संखेज्जेसु वा अवगाहेजा असंखिजे वा, अगंतपदेसिए० संखेजेसु वा असंखेज्जेसु वा, जो अनंतेसु, जम्हा लोगो चेव असंखेअपदेसिओ, पोग्गलाणं च अण्णत्थ गती णत्थि एवं जान आयए, परिमंडले णं भंते । संठाणे संखेजपदेसिए संखे अपदेसो गाढे किं चरिमे पुच्छा, जहा रयणप्पभार वागरणं तदा भणियब्वं, एवमेतेणं गमएणं असंखेज् अपदेसिए * संखिज्जपदेसोगाढे किं चरिमे ०१ सव्यमणुगंतब्वं, परिमंडलस्म णं मंते ! संठाणस्स असंखि अपदेसियस्स असं खिज्ज दिसो गाढस्स * * अचरिमस्स य चरिमाण य पुच्छा, एतदप्यमिहितमेव जहा स्यणप्पभाए सब्वमणुपंतन्त्रं सुतानुसारेणं, णवरं संकमेणं अनंत- * * गुणत्ति खेतचिंताए दष्वचिंतासंकमेणाणं तीत्यर्थः । तहा नेरइयाणं भंते! गतिचरिमेणति, गतिचरिमेणंति गतिचरिमतया, * पुण णरगेसु अणुवव जण साएचि वृत्तं भवति, पेरइयाणं मंत्रे ! पुच्छाए बहुवयणतो विसेसोचि, गतिठिनी गाहा, गति परिमे
ठितिचरिमे भवचरिमे भयो सो चरिमें य इत्यादि भावनीयमिति । प्रज्ञापन प्रदेशव्याख्यायां दशमपदव्याख्या | १० ॥ साम्प्रतमेकादशमारभ्यते, अस्प चायममिसंबंधः - इहानंतरपदे सच्चानां यदुपपातक्षेत्रं रत्नप्रभादि तस्य चरम * विभागः प्रतिपादितः, इह तु भाषापर्याप्तिपर्याप्तानां सत्यादिभाषावि भागोपदर्शनार्थमिदं प्रस्तूयते, इह चेदमादिवत्रं - से णूणं * भंते! मण्णामीति ओहारिणी भासा ?, सेशब्दस्तत्र शब्दार्थः, स च वाक्योपन्यासे, नूनमुपमानावधारण तर्कप्रश्न- * * हेतुषु, इहावधारणे, भदंत इत्यामंत्रणे, मन्ये अवबुध्य इति, एवं अवधार्यते - अवगम्यतेऽनयेत्यवधारणी, अवबोधवीजभूतेत्यर्थः, * माध्यत इति भाषा, भाषायोग्यतया परिणामित निसृष्टनिस्सृज्य मानद्रव्य संहतिरिति हृदयं, एष पदार्थः, अयं पुनर्वाक्यार्थो वर्त्तते
तत्र भदंत ! एवमहं मन्ये- अवश्यमवधारणी माषेति, न च सकृत् तदनालोच्यैव, किंतु विवेमीति, मोहारिणीं भाषां चिंत
* भाषास्वरूपं
119811
Page #81
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा श्रीहरि० ११भाषा०
भाषा
यामीति पर्यालोचयामि युक्तिवारेणापि इति-एवं यदूत अवधारणी भाषेति पूर्ववत् , एवं निवेद्य खमभिप्रायमधिकृतार्थनिश्च-* यायैव भगवंतं पृच्छति -अह मन्नामीति ओधारिणी भाषा, अथ प्रक्रियामश्नानन्तर्यमंगले पन्यासप्रतिवचनसमुच्चयेषु, इह*
स्वरूपं प्रश्न, ततश्च काकाऽयमर्थोऽवसेयः-अथ मन्ये एवं यथा अवधारणी भाषा, द्वितीयामिप्रायनिवेदनमधिकृत्य प्रश्नमेवाह-अह चिंतेमीति ओहारिणी भासा, अथ चिंतयाम्येवं यथाऽवधारणी भाषा, साध्विदमनवद्यमित्यभिप्राय इति, अवयवार्थ उक्त एव, अधुना मतालोचितार्थविषयमंशतः साम्यमंशतश्चामाम्यमपि संभावयन् समस्तमतालोचतार्थाविपरीततथाभावावधारणाये. दमाह-सह मण्णामीति ओहारिणी भासा, तथा समुच्चयनिर्देशावधारणसादृश्यप्रैष्येषु, इह च निर्देशे, ततश्च काकाऽयमर्थोऽ बसेय:-तथा मन्ये यथा पूर्व मतवान् , न कश्चिद्विशेष इत्यभिप्रायः, कथमिति १, एवं-यदुतावधारणी भाषा, तह तह चिंतेमीति || ओहारिणी भासा, तथा चिंतयामि यथा पूर्व चिंतितवान, न किंचित्तत्र वितथं, कथमिति !, एवं यदुतावधारणी भाषेति,* अवयवार्थो निदर्शित एच, एवं गौतमेनाभिप्रायनिवेदने प्रश्ने च कृते सति भगवानाह-हंता गोयमा ! मण्णामीति ओहारिणी भासा, अस्य प्राकृतशैल्या छांदसत्वाच्चायमर्थोऽवसेय:-हंत संप्रेषणप्रत्यवधारणविवा (पा) देषु, इह प्रत्यवधारणे, हंता गौतम! नासत्यत्वं इत्येवं यदुतावधारणी भाषेति,वेमयहमिदमित्यभिप्रायः, तथा अविकलं मन्यस्व यथा पूर्व मतवानित्येवं यदुतावधारिणी भाषा, तथाऽविकलं चिंतयस्व यथा पूर्व चिंतितवान् इत्येवं यदुतावधारिणी भाषेत्येवं तावत् पूज्यपादा व्याचक्षते, अन्ये पुनरन्यथा, तदभिप्रायं पुनरतिगंभीरत्वान्न वयमवगच्छामा, ओहारिणी ण भंते ! भासा कि सच्चेत्यादि, अपधार्यते -
॥७५॥ नयेत्यवधारणी, णमिति वाक्यालंकारे, भदंत इत्यामंत्रणे, माध्यत इति भाषा, किमिति परमाने, सता हिता सत्या, संतो सनयो।
Page #82
--------------------------------------------------------------------------
________________
44
श्र प्रज्ञा० श्रीहरिः
भाषा स्वरूपं
११ भाषा
*
गुणाः पदार्था वेति, एतद्विपरीता मृषा, सत्यामृषोभयरूपा, परिस्थूलव्यवहारनयमतानुसारिणी चेयमवसेयेति, असत्यामृषा त्रितयविनिर्मुका, व्यवहारनयमतानुसारिण्येवेत्यर्थः, गोयमा सिय सच्चेत्यादि निर्वचनं स्यात्सस्या, स्थाच्छन्दोऽनेकांतयो तकः, शेषं सूत्रसिद्धं यावत् आराधनी सच्चेत्यादि, तत्राराध्यतेऽनयेत्याराधनी-यथावस्थितवस्त्वभिधायिनी सत्या, यथा अस्त्यात्मा सदसनित्यानित्यायनेकधर्मकलापालिंगित इति, विराधनी विपरीतवस्त्वभिधायिनी मृषा, यथा नास्त्यात्मा सन्नेव वेत्यादि, आराधनीविराधनी सत्यामृषा,यथा अधिकृत्य किंचिन्नगरं पननं वा अस्मिन् दश दारका जाता इति पंचसु जातेष्वेव मभिदधतः, या नैवाराधनीत्यादित्रयविकला सा असत्यामृषा, यथा हे देवदत्त इत्यादि, शेषं स्त्रसिद्ध यावत् अह भंते ! गाउमित्यादि, इहाराधनी यथावस्थितवस्त्वभिधायिनी सत्येत्युक्तमत इहोक्तलक्षणयोगसंशयापन्नस्तदपनोदाय पृच्छति-अथ भदंत ! गावः प्रतीता: मृगा अपि पशव:-अजाः पक्षिणः प्रतीताः, प्रज्ञापनी तदर्थकथनी, णमिति पूर्ववत , एपा सत्या भाषा नेपा भाषा मृति, कोऽभिप्राय: ?-गाव इति गोनाति प्रतिपादयति, तत्र च त्रिलिंगोऽप्यभिधेयोऽर्थोऽस्ति स्त्रीपुंनपुंसकवेदभावात् ,
एवं मृगपशुपक्षिष्वपि भावनीयं, न च ते शब्दास्त्रिलिंगाभिधायकाः, तथाऽश्रवणाद् , अपि तु पुल्लिंगगर्भा एव, भगवानाह-हंता * गोयमेत्यादि, हंतेति प्रत्यवधारणे, गौतमेत्यामंत्रणे, गाव इत्यादि प्रज्ञापनी तदर्थकथनी आराधनी यावदेषा भाषा, न एषा
भाषा मृषेति, कोऽभिप्रायः १, गाव इति गोजाति प्रतिपादयति, तत्र च त्रिलिंगोऽप्यभिधेयोऽर्थोऽस्ति स्त्रीपुंनपुंसकवेदभावात् , एवं मृगपशुपक्षिजपि भावनीय, न च ते शम्दास्त्रिलिंगामिपायकाः, तथाऽश्रवणाद, अपि तु पुंल्लिंगगर्भा एव, भगवानाह-दंता गोयमा! न मृषा जात्यभिधायित्वाज्जातेश्च त्रिलिंगार्थाव्यतिरेकात्तदभिधाने च वस्तुतो लिंगार्थानभिधानाच्छन्दशक्तिस्वामाव्यात्
॥७६॥
Page #83
--------------------------------------------------------------------------
________________
.
औप्रज्ञा. भोहरि. ११ भाषा०
भाषा स्वरूपं
तया प्रतीतिदर्शनाद् व्यवहारहेतुस्वाददुष्टविवक्षया समुत्पत्तेः अपरपीडाकरस्वाच्चेति हृदयं । अह भंते जा य इस्थिवयू इत्यादि, अथेति प्रश्न, भदंत इत्यामंत्रणे, या च स्त्रीवाक् स्त्रीवचनमित्यर्थः, एवं पुरुषमपुंमकयोरपि वाच्यं, शेषं गता यावत् प्रश्नस्त्रांतः, कोऽभिप्राय:, इह यदा खटवाघटाऽऽतोद्यादौ स्त्रीपुंनपुंसकवचनानि प्रयुज्यंते न च बाझोऽर्थः तदाकारेण परिणतोऽस्ति खट्वादिः, कथं', यस्माच्छब्दविद्भिरिदं रुयादिलक्षण मुक्तं-“योनि दुत्त्वमस्थैर्य, सुग्धता क्लीवता स्तनौ । पुंस्कामितेति लिंगानि, सप्त स्त्रीत्वे प्रचक्षते ॥१॥ मेहनं खरता दाढर्य, शौंडीयं श्मश्रु तृप्तता। श्रीकामितेति लिंगानि, सप्त पुंस्त्वे प्रचक्षते ॥२॥ स्तनादिश्मश्रुकेशादिभावाभावसमन्वितम् । नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम् ॥३॥" तथाऽन्यत्राप्युक्तं-स्तनकेशवती स्त्री साद्रोमशः पुरुषः स्मृतः। उभयोरंतरं यच्च, तदभावे नपुंसक ॥४॥ मित्यादि। तदेयं प्रज्ञापनी न वेत्यापनसंशयस्तदपनो. दाय पृच्छति, अत्र भगानाहहंतागोयमेत्यादि, अक्षरगमनिका सत्रांतरवदवगंतव्या, भावार्थस्त्वयं-प्रज्ञापनी, कथं ,व्यवहारतः
खयादिवचनानामतिरेऽपि प्रवृत्ते, प्रतिपचिहेतरूपत्वात् तत्रैव प्रवृत्तिदर्शनात अदुष्टविवक्षासमुत्पत्तेः अपरपीडाजनकत्वाच्वेति। * अहं भंतेत्यादि, प्रश्नसूत्रं, अस्याक्षरार्थः सत्रांतरान्वाख्यानतोऽवगत एव, नवरं आज्ञाप्यतेऽनयेत्याज्ञापनी, लिया * आज्ञापनी खयाज्ञापनी, एवमिति रे अयिवान्ये, अभिप्रायस्त्वयं-आराधनी सत्येत्युक्ता, इयं च प्रज्ञापनी, विपरीता मृति,
आचाप्यमानश्वार्थः स्वयादिस्तथा कुर्यान्न बा, आज्ञासंपादनक्रियायुक्तबाभिधीयते भाषयेत्यत इयं प्रदापनी न वेति | संशयापनो विनिश्चयाय पृच्छति अत्र भगवानाह-हंता गोयमेत्यादि, इदमत्र हृदय-या स्वपरानुबाबुद्या साध्यमंतरेणामुग्मि-* कफलप्रसाधनाय प्रतिपन्नैहिकप्रयोजनालंबना विवक्षितकार्यप्रसाधनसामर्थ्यमुक्तविनीतविनेयजनविषया गीयते तत्वतस्सैव
॥७७||
Page #84
--------------------------------------------------------------------------
________________
भीप्रज्ञा श्रीहरि. ११भाषा
भाषा
* प्रज्ञापनी, व्यवहारतोऽन्येति, उक्तं च-"अविणीयमाण-तो किलिस्सती मामती ममं सहय, घंटालोहं जाउं को कडकरणे
पवजा ॥१॥" किरिया हि द्रव्यं विनयति नादब्यमित्यभिप्राया, अह भंतेत्यादि, वा च वीप्रज्ञापनी, यथा || स्वरम योनिरित्यादि, या च पुरुषप्रज्ञापनी मेहनमित्यादि, या च नपुंसकप्रज्ञापनी स्तनादीत्यादि, प्रज्ञापनीयं भाषा मृषा, कोऽमि प्रायः १-रूपादिवचनानामर्थान्तरेऽपि प्रवृत्तेः प्रतिपादितत्वाद् इत्थं प्रतिपादने नियमायोमात् , हंता गोयमेत्यादि निर्वचनं, अख गर्भो व्यवहारतः खस्वित्यमपि प्रज्ञापनेऽपराधाभावः पबहारयोगाव कुत्सितविवक्षाध्योगात् * मावानतिपातादिति, अन्ये तु व्यापक्षने-या पक्षी प्रज्ञापनेत्यादि, अत्र यदा रुयादिपरिणतोऽर्थो बाबमर्थ रुयादिविज्ञान* परिणतं प्रज्ञायपति शम्दनयदर्शनेन च म तस्मात प्रज्ञाप्यमानादादमिनस्तदुपयोगानन्यवाद यथा पुमा पुर्णसममिदधतः *त्रियाः खियं नपुंसकस्य नपुंसकमिति तदर्थता, यदापि पुमान् स्त्रियममिधत्ते तदापि तदुपयोगानन्यत्वात् स्त्रीरूप एवासाविति
समानलिंगतेव, नपुंसकममिदधानो नपुंसकमेवेति समानलिंगता, एवं खीनपुंसक्योरप्यायोजनीयं, संग्रहव्यवहारामिप्रायातु पामार्थात् क्वनमात्मलामं लमते, यदि पायोऽर्थस्तमा परिणतोऽस्ति ततः पुंसः पुलिंगवचनममिदपतस्सत्यता, चतोऽन्यथा
मृषातेति प्राप्ते मृडनयदर्शनेन प्रश्ने निर्वचनं विजातिरिति, स्त्रीलिंगोऽपि सन् पुमादिवृत्तिमनुभवति सर्वलिंगसमानाधिकर| जश्च भवति, स्त्रीलिंगोगदालय भवति । अह भंते जातीत्यादि, जातौ स्त्रीवचनं सत्ता तथा जातौ पुंवचनं भावः तथा जातौ |*
॥७८॥ * नपुंसकवचनं सामान्य, प्रज्ञापनीत्यादि पूर्ववद्, भावार्थोऽपि सनिर्वचनसूत्रः पूर्वरदेव, अन्ये तु व्याचक्षते-जातौ स्त्रीवचनं यथा
गृहकोकिलिकेत्यादि, जातौ पुंवननं कोकिलइत्यादि, जातो नपुंसकवचनं आसनमित्यादि, प्रज्ञापनी एषा, न एषा पषा,
Page #85
--------------------------------------------------------------------------
________________
|
भीप्रज्ञा. श्रीहरि० ११ भाषा.
कोऽमिप्रायः १- गृहकोलिकाशब्दो हि त्रिलिंगयुक्तार्थवाचकः स्त्रीनपुसकसद्भावात् , एवं कोकिलशब्दोऽपि, एवमासन. शब्दोऽपि मंचिकासन्दकपीठकादिषु, हंता गोतमेत्यादि निर्वचनं, गर्भार्थः पाग्भावित एव, अह भंते! जातीति इत्थि
आणमणीत्यादि, पूर्वोक्तानुसारन एत्रोक्तोदाहरणापेक्षया भावनीय। अह भंते! जातीति इत्थिपण्णवणीत्यादि |स्त्रीजातिप्रज्ञापनीत्यादि, प्रागविशेषेण स्त्रीप्रज्ञापन्याः प्रतिपादितत्वात् सांप्रतं जात्या विशेषितत्वादपौनरुत्यमिति भावनीयं, अन्यथा वा आगमाविरोधतो भेदो वाच्या, एवमन्वर्थसंज्ञया प्रज्ञापनीशब्दमधिकृत्यानंतगमपर्यायत्वात् सूत्रस्य व्याख्यातानि स्त्राणि, अन्ये तु पारिभाषिकीमसत्यामृषां प्रज्ञापनीशब्दमधिकृत्य कथमपि सर्वत्र निगमनममिदधति, तत | स्वबुद्धया भावनीयमित्यलं प्रसंगेन । अह भंते मंदकुमार एवेत्यादि, मंदकुमारक-उत्तानशायको पालः सोऽनामोगिकेन *कायवीर्येण भाषापुद्गलोपादानं कृत्वा निसर्गकाले ब्रुवन् जानाति -अहमेतत् ब्रवीमीति?, अथ कोऽस्य प्रश्नस्यावकाश
इति ?, उच्यते, प्रदेशांतरे उक्तं-"बुद्धीदिवे अत्थे जं भासद तं सुतं मतीसहितं । " तत्र मतिश्रुतज्ञान मेदप्ररूपणं कुणिनाचार्येण बहुप्रकारं गाथार्द्ध व्याख्यायोपसंहनं, अथवा सामान्येनेह मतिश्रुतात्मिका बुद्धिरधिक्रियते, तथा दृष्टानर्थान् भाषत एव कदाचिदपीति संभवमात्रमंगीक्रियते, नावश्यं भाषमाण एव, तदिह भाषमाणस्य मावश्रुतमतोs
न्या मतिः, मतिमहितमिति श्रुतविज्ञानसहितमुपयुक्तस्येतियावत , यान् भाषते एवावश्यं कदाचिदपि तच्छुतमनुभाषमाणस्य * श्रुतमेवेति, यस्मान्मतिज्ञानालोचिता अपि केचिद्व्यश्रुतेनोच्यते, अवध्यादिज्ञानालोचिताच, एवं सर्वमेव हि श्रुतज्ञान ध्वनिप|रिणाममिति, मतिज्ञानं चोभयपरिणाममि युक्तं भवति, अतो विज्ञानमेव वायूपापसमिति प्रश्नः, तथाऽन्यैरप्युक्तं-"आत्मा बुदया
॥७९॥
Page #86
--------------------------------------------------------------------------
________________
| समर्थ्यार्थान्मनो युंक्ते विवचया । मनः कायाग्निमाहंति, स प्रेरयति मारुत ||१||" मित्यादि, व्याकरणं णो इण्डे समट्ठे | पर्याप्त्यापर्याप्तस्यापि सतः मनःकरणमपटु, अपटुत्वाच्च करणस्य क्षयोपशमो मंदः, मनःकरणं च श्रुतज्ञानावरणस्य क्षयो११ भाषा० * पशमहेतुस्तस्मान्न जानाति अहमेतत् ब्रवीमीति, नान्यत्र संज्ञिन इति, अन्यत्रशब्दः परिवर्जनार्थः, यथा “ अन्यत्र द्रोणमी- *
श्री प्रज्ञा० श्रीहरि०
* ष्माभ्यां सर्वे योधाः पराङ्मुखाः" भीष्मद्रोणौ वज्र्जयित्वेत्यर्थः, एवमिहापि, तत्र संज्ञी अवधिज्ञानी जातिस्मरी वा एवं * कवलाहारं आहारेमाणे, अम्मापियरो भट्टिदारए इति, भट्टी-सामी तस्म दारओ-पुत्तो, मर्वत्र संज्ञिनं मुक्त्वा न जानाति,
अतिराउले देशी भाषया स्वामिकुलं, शेषं निगदसिद्धं यावत् अह मंते ! उड्ढे गोणेत्यादि, अत्रापि बालावस्था गृहात इति केचित्, अह भंते पुढवीति इत्थियाणमणीत्यादि, अत्र कर्म्मतया आज्ञापनं वेदितव्यं यथा पृथिवीं कुवित्येके, पृथिवीमानयेत्यन्ये, एवं पुरुषनपुंसकयोरपि भावनीयं, पुढनीति इत्थीपण्णवणित्ति, पृथिवीखरूपं स्त्रीत्वेन प्रज्ञायपति य * इति विशेषप्रश्नः, भासा णं किमादीया इति प्रश्नः, निर्व्वचनं - गोयमा ! भासा णं जीवादीया इत्यादि, जीवाचा * * तथाविधतत्प्रयत्न मंतरेण भाषाया अभावात् जीवमूलेत्यर्थः, उक्तं च- "तिविहंमि सरीरंमी जीवपदेसा हवंति जीवस्स । जेहि उ * गिण्हति गहणं तो भासति भासतो भासं ॥ | १ ||" अत एव शरीरप्रभवा शरीरादेव तदंडनिर्गतेः, वज्जसंठिता लोकव्यापित्वात् * तथा संस्थानात् लोकाकारत्वा लोकवद्वज्ज्र संस्थितेति, लोगंत पज्जवसिया लोकव्याषि वादेव प्रज्ञप्तेति । भासा कुतो य पभवा
इत्यादि प्रश्नः, निर्व्वपनं सरीरप्पभवा भासेत्यादि, तत्र शरीरप्यभवा मासा जम्हा काययोगेणं, भंते! मासाजोग्गे पोगले गेव्हिसा भासताए परिणामिता बहजोएणं णिसरति, दोहिं समएहिं निसिरिति- भासति, एगंतरं गिण्हति निपरति *
||
*
भाषास्वरूपं
॥८०॥
Page #87
--------------------------------------------------------------------------
________________
भाषा
स्वरूपं
श्रीप्रज्ञा
* एगंतरं चेति, पढमसमयगहिए पोग्गले बितियसमए णिसिरति, तेण दोसमया मासा, चउप्पगारा सञ्चादि, दोण्णि य भासा | श्रीहारिक अणुमयाओ उ-सच्चा असच्चमोसा य, पर्याप्ता-अलं समर्था अर्थप्रतिपादन प्रति, कतिविहा णमित्यादि प्रश्नः निर्वचनं. ११ भाषा०* पज्जत्तिका य अपज्जत्तिगा य, इह पञ्जत्तिगा णाम जा अवधारेउं सक्कति, जहा सच्चा मोसा वेति, जा पुण सच्चावि मोसावि |*
दुपक्खग्माहिणी सा ण सक्कति विभावेउं जहा एसा सच्चा मोसा वेति अपज्जत्तिगा, शेषं निगदसिद्धं यावत् जणवतेत्यादि, तत्र जनपदसत्यं नाम नानादेशीभाषारू मप्यविप्रतिपल्या यदेकार्थप्रत्यायनव्यवहारसमर्थमिति, यथोदकार्थे कोंकणादिषु | पयः पिच्च नीरसुदकमित्यादि,अदुष्टविवक्षाहेतुत्वान्नानाजनपदेग्विष्टार्थप्रतिपत्तिजनकत्वाद् व्यवहारप्रवृत्तेः सत्यमेतदिति, एवं
शेषेष्वपि भावना कार्या, सम्मतसत्यं नाम कुमुदकुवलयोत्पलतामरमानां समाने पंकजसंभवे गोपालादीनां सम्मतमरविंदमेव *पंकजमिति, स्थापनासत्यं नाम अक्षरमुद्राविन्यासादिषु यथा माषकोऽयं कार्षापणोऽयं शतमिदं सहस्रमिदमिति, नामसत्यं | नाम कुलमवर्द्धयन्नपि कुलवर्द्धन इत्युच्यते धनमबर्द्धमानोऽपि धनवर्द्धन इत्युच्यते, अपक्षस्तु पक्ष इति, रूपसत्यं नाम तदगु. णस्य तथा रूपधारण रूपसत्यं, यथा प्रपंचयतेः प्रवजितरूपधारणमिति, प्रतीत्यसत्यं नाम यथा अनामिकाया दीर्घत्वं इखत्वं चेति, तथाहि तस्सानंतपरिणामस्य द्रव्यस्य तत्तत्सहकारिकारणसन्निधानेन तत्तद्रूपममिव्यज्यत इति सत्यता, व्यवहारसत्यं नाम दह्यते गिरिः गलति भाजनं अनुदरा कन्या अलोमा एडिकेति, गिरिगततृणादिदाहे लोके व्यवहारः प्रवर्तते, तथोदके च गलति सति, तथा संभोगजीवप्रभवोदरामावे च सति, लवनयोग्यलोमाभावे चैति, भावसत्यं नाम शुक्ला बलाका,सत्यपि पंचवर्ण| संभवे, योगसत्यं नाम छत्रयोगाच्छत्री दंडयोगाइंडीत्येवमादि, उपमया सत्यं नाम समुद्रवत्तडागं, 'मोसा दसबिहा, कोहादि
॥८॥
Page #88
--------------------------------------------------------------------------
________________
श्रीमज्ञा० श्रीहारि० ११ भाषा० *
*
* भाषास्वरूपं
णिस्सिया' क्रोधामिभूतो विसंवादनबुद्धया असत्येन परं प्रत्याययन् सत्यमसत्यं वा वदति, तस्याशयविप्रतिपत्तितः घुणाक्षरमित्र कदाचित् सत्यं तथापि तन्मृषैव, 'माणणिस्सिया' जं तु अत्तुकस्सेण अभूतमपि ऐश्वर्याद्यनुभूतमिति प्रकाशयति, मायाकारकवच्चक्षुर्मोहेन शकटादीनां मुखप्रवेशनादि मायाणिस्सिया, वणिजादि कूडमाण समयकरणं वा लोभणिस्सिया, अतिप्रेमाणं दासोऽ* हं तवेति पेञ्जणिस्सिया, पडिनिविहस्स तित्थगरादीणवि अपवादभासणं दोसणिस्सिया, हास्यनिसृता नर्मानृतं भयनिःसृता * * तस्करादिभयेऽसमंजस वचनं, आख्यायिकानिसृता आख्यायिकाऽसंभव्य मिधानं, उषघातनिसृता अभ्याख्यानवचनं । सच्चामोसा * दसविहा उष्पण्णभीसग विगतमी सगादि, उद्दिस गामं वा नगरं वा दमण्डं दारगाणं जंमं पगा संतस्स ऊणेसु अहिएसु वा एवमादि * उप्पन्नमिस्सिया, एमेव मरणकहणे विगयमिस्मिया, जम्मणस्य मरणस्म य कयपरिणामस्स उभयकरणे विसंवादणे उप्पा एण विगत मिस्सिता, जीवंत मयगसंखणगादि। सिदरिसणे अहो महं जीवरासित्ति मणंतस्स जीवंतेसु सच्चा मएस मोसत्ति जी मिस्सिता, एत्थ चैव बहुसु मतेसु अहो महंतोऽजीवशसित्ति भणतस्स मएस सच्चा जीवंतेसु मुमा इति अजीवमिस्सिया, सच्च मयममयं वा उमयं णियमेण अववारयंतस्स विसंवादे जी जी मिस्सिया, मूलकादि अनंतकायं तस्सेव पडिरिक्कयपंहुंपत्तेर्हि अण्णेण वा * वणस्सइकाएण मिस्सं दडूण एस अनंतकायोत्ति भणंतस्स अणंतमिस्सिया, तमेव समुदयं करमेत्ते परित्ताणं अमिलाणं रासी- * * कथं परित्तमिति मणंतस्स परितमिस्सिया, अद्धा कालो सो दिवसो श्मी ना, जो तम्मिस्सियं करेति परं तुरियावेंतो दिवसतो * भणति - उट्ठेहि रत्ती जायत्ति, एसा अद्धा मिस्सिया, तस्सेव दिवसस्स रातीए वा एगपदेसो अद्धद्धा, तं पढमपोरिसिकाले तहेव तुरियंतो मज्झण्डीभूतं भणंतस्स अद्धद्धमिस्सिया । असच्चामोसा 'आमंतणी'त्यादि, हे देव इति आमंतणी, एसा किलाप्रवर्त्त -
*
॥८२॥
Page #89
--------------------------------------------------------------------------
________________
भाषास्वरूपं
कनिवर्तकत्वात् सत्यादिभाषात्रयलक्षणवियोगतश्चामत्यामृषेति, एवं स्वबुद्धया अन्यत्रापि भावना कार्येति, कज्जे परस्स पवत्तण श्रीप्रज्ञा
जहा इमं करेहित्ति आणवणी, कत्थइ वत्थुविसेसरस देहित्ति मग्गणं जायणी, अविण्णायस्स संदिवस वा अत्थस्स जाणणत्थं श्रीहारि० ११ भाषा
तदमिजुत्तचोदणं पुच्छणी, विणीयस्स उवएसो जहा-पाणवहाउणियत्ता हवंति दीहाउया अरोगा य एमादी पण्णवणी पण्णचा वीयरागेहिं ॥१॥ जायमाणस्स पडिसेहणथं पच्चवखाणी, कज्जोववातितस्स तथा भवतु ममवि पढमममिप्पेयंति इच्छाणुलोमा, अस्थाणमिग्गहेणं बालुम्मत्तपलावपहसितादि अणभिग्गहिया, घडातिअस्थपडिवायणमभिग्गहिया, एएसऽवायणी अणभिग्गहिया सैव, चशब्दः समुच्चयार्थः, सैंधव इव पुरिसवच्छलवाजिसु पवत्तमाणा संसयकरणी, घटादिलोगपसिद्धसदत्था वोगडा, अतिगंभीरस हत्था लल्लक्खरपउत्ता वा अविभावियत्था अधोगदा, शेषं त्रसिद्धं, याव णण्णस्थ सिक्खापुव्वगंती. तीत्यादि, शिक्षापूर्वकं शुकसारिकादयः संस्कारविशेषात् प्रायः चतुर्विधामपि भाषां भाषते, उत्तरगुणलब्धिं वा प्रतीत्य जातिस्मरणादौ कुतश्चित् क्षयोपशमविशेषाद् , विक्रियाकरणवत् , शेषं प्रकटार्थ यावत् ठिताइं गेण्हतीत्यादि, तत्र स्थितानि स्वस्थाने, न | गमनक्रियावन्तीत्यर्थः, एगसमयठितियाइंति स्थितिपरिणामं प्रति,जाव असंखिज्जसमयठितीयाइंति, कथं ?,यस्मादुक्तं
'अणंतपदेसिए णं भंते ! खंधे केवइयं कालं सेए?, गोयमा! जहण्णेणं इक्कं समयं उक्कोसेणं आवलियाए असंखिज्जइभागं, णिरेये MIजहणं एक समयं उक्कोसेणं असंखेज्ज कालं' ततो, ताणि गेण्हमाणो अणंतरसमयंमि चेव गेण्हति, गिहणाणतरमेव
णिसिरणभावादिति, ण ताणि य गमणजोगा, अन्ये त्वमिदधति-एकसमयस्थित्यादि भाषापरिणामाऽपेक्षयोच्यते, यस्मात् किल
विचित्राः पुद्गलपरिणामा इति, तान्येवानेकधा परिणाममासादयंतीति, 'गहणे'त्यादि 'गहणदब्वाइं पडुच्च' इति तत्र गृह्यत इति * ग्रहणं तच्च तद् द्रव्यं च ग्रहणद्रव्यं, एतदुक्तं भवति-जाई गहणजोग्गाई ताई कयाई कालादिवण्णपरिणामेणं एकेण दोहिं तीहिं
॥८३॥
Page #90
--------------------------------------------------------------------------
________________
श्रीप्रज्ञा श्रीहारिक ११ भाषा
भाषास्वरूप
चउदि पंचहि य भवेज, सव्वगहणं पडुच्च इति यदा समुदायो विवक्ष्यते तदा नियमापंचवण्णाई, एवं तेहिं तेहिं गंधरसफासेहिं|
माणियव्वं । 'पुट्ठा' इति आत्मप्रदेशैः स्पृष्टानि गृह्णाति, 'ओगाढाईति जेसु आगासपदेसेसु जीवपएसा ओगाढा तेसु चेव | * ताइंपि ओगाढाई गेण्हति, अणंतरोगाढाइंति आत्मप्रदेशानन्तरस्थानि गृह्णाति, नैकादिव्यवहितानि, भाषाया आदिमध्याव-|* 24 सानेषु सर्वेष्वपि गृहाति, सविसये गिण्हइत्ति विषयो-गोचरः स एव स्पृष्टारगाढानन्तरावगाढाख्या तस्मिन् गृहाति विषये,* * आणुपुन्वीए यथाऽसन्नं नातिक्रम्य, स्थित्वापि गृह्णाति, प्रतिसमयपपि गृह्णा ति, यदा सान्तरं गृह्णाति तदा जघन्यत एकं | | समयमंतरं कृत्वा गृहाति, भाषाप्रवृत्तस्यैव भाषमाणस्येदमन्तरं चिन्त्यते. एकस्मिन समये गृहीत्वा मोक्षसमये वा अनुपादानं
कृत्वा तृतीयसमये पुनर्ग्रहीयात् , निरंतरग्रहणे तु जघन्यतो द्वौ समयौ निरंतरौ, तदा प्रथमसमये गृहात्येव, न सुंचत्यपि, | द्वितीयसमये प्रथमसमयगृहीतच मुंचत्यन्यांश्च वाक्पुद्गलानुपादत्ते, तृतीयसमये तानेव द्वितीयसमयोपात्तान मुंचत्यव पुनर्न | भाषते, उत्कर्षेण त्वसंख्येयान समयान ग्रहणं करोति, तत्राद्ये ग्रहणमेवात्ये मोक्ष एव, द्वितीयादिषु तु द्वयमपि च युगपत् करोति, पूर्वसमयगृहीतानां यदैव मोवस्तदैवोत्तरसमयानां ग्रहणं, एवं सर्वेषु मध्येषु, स्थापना चेयं, अन्यार्थनियमितानि भृशं क्षिप्त लोष्टवद्, तेसिं पंचविहे भेदे पण्णत्ते, तंजहा-खंडमेदेइति इत्यादि यत् चूर्णीकृतानि मवंति कोष्टवत् , प्रतरमेदे अभ्रपटलभूर्जपत्रादिवत् , अनुतडिकामेदे इक्षुतडागतरिकादि, छल्यादिवत , चूर्णिकामेदे क्षिप्तपिष्टवत् ,उत्करिकामेदे मृत्पार्थिववत् । अज्झत्थवयणं अध्यात्म, अज्झत्थाय योजनीयं, विवक्षा उत्तरकालपर्यतं भवतीत्यन्ये, उपनीतवचनं प्रशंसावचनं अपनीतवचनं | निन्दावचनं, उपनीतापनीतवचनं प्रशंसित्वा निन्दति, अपनीतोपनीतवचनं निन्दित्वा प्रशंसतीति ।।
॥ प्रज्ञापनाप्रदेशव्याख्यायां एकादशपदव्याख्या समाप्तेति ॥
॥८४||
Page #91
--------------------------------------------------------------------------
________________
अथ प्रशस्तिः
(शार्दूलविक्रीडितम्) पादाङ्गुष्ठसुचालितामरगिरि-हस्तास्तदेवस्मयः, जिह्वाखण्डितशक्रसंशयचयो वाङ्नष्टहालाहलः । सर्वाङ्गीणमहोपसर्गदकृपा-नेत्राम्बुदत्ताञ्जलिः, दाढादारितदिव्ययुत्समवतात् श्रीवर्धमानो जिनः ।।१।।
(उपजाति) श्रीगौतमस्वामि-सुधर्मदेव-जम्बूप्रभु-श्रीप्रभवप्रमुख्याः । सुरीशपूजापदसूरिदेवा, भवन्तु ते श्रीगुरवः प्रसन्नाः ।।२।।
(वसन्ततिलका) एतन्महर्षिशुचिपट्टपरम्पराजान्-आनन्दसूरिकमलाभिधसूरिपादान्। संविग्नसन्ततिसदीशपदान् प्रणम्य, श्रीवीरदानचरणांश्च गुरून् स्तविष्ये ।।३।। श्रीदानसूरिवरशिष्यमतल्लिका स, श्रीप्रेमसूरिभगवान् क्षमया क्षमाभः। सिद्धान्तवारिवरवारिनिधिः पुनातु, चारित्रचन्दनसुगन्धिशरीरशाली ।।४।।
(शार्दूलविक्रीडितम्) प्रत्यग्रत्रिशतर्षिसन्ततिसरित्-स्रष्टा क्षमाभृन्महान्, गीतार्थप्रवरो वरश्रुतयुतः सर्वागमानां गृहम् । तर्के तर्कविशुद्धबुद्धिविभवः सोऽभूत् स्वकीयेऽप्यहो, गच्छे संयमशुद्धितत्परमतिः प्रज्ञावतामग्रणीः ।।५।।
Page #92
--------------------------------------------------------------------------
________________
तत्कालीनकरग्रहग्रहविधा-वब्दे ह्यभूद् वैक्रमे, तिथ्याराधनकारणेन करुणो भेदस्तपागच्छजः । कारुण्यैकरसेन तेन गुरुणा सत्पट्टकादात्मनो बह्वंशेन निवारितः खकरखौ -ष्ठे पिण्डवाडापुरे ||६||
(वसन्ततिलका)
तत्पट्टभृद् भुवनभान्वभिधश्च सूरिः, श्रीवर्धमानतपसा निधिरूग्रशीलः । न्याये विशारद इतीह जगत्प्रसिद्धो, जातोऽतिवाक्पतिमति-र्मतिमच्छरण्यः ||७|| तस्याद्यशिष्यलघुबन्धुरथाब्जबन्धु-तेजास्तपः श्रुतसमर्पणतेजसा सः । पंन्यासपद्मविजयो गणिराट् श्रियेऽस्तु, क्षान्त्येकसायकविदीर्णमहोपसर्गः ।।८।। सर्वाधिकश्रमणसार्थपतिर्मतीशः, पाता चतुःशतमितर्षिगणस्य शस्यः । गच्छाधिनाथपदभृज्जयघोषसूरिः, 'सिद्धान्तसूर्य' - यशसा जयतीह चोच्चैः || सद्बुद्धिनीरधिविबोधनबद्धकक्षः, वैराग्यदेशनविधौ परिपूर्ण दक्षः । सीमन्धरप्रभुकृपापरपात्रमस्तु श्रीहेमचन्द्रभगवान् सततं प्रसन्नः ।।१०।। कारुण्यकम्रालयानां महनीयमुख्यानां महोमालिनांलोकोपकारचतुराणां वैराग्यदेशनादक्षाचार्यदेव - श्रीमद्विजयहेमचन्द्रसूरीश्वराणां सदुपदेशेन श्रीजिनशासन आराधनाट्रस्ट विहिते श्रुतसमुद्धारकार्यान्वये प्रकाशितमिदं ग्रन्थरत्नं श्रुतभक्तितः ।। समतासागरपंन्यासश्रीपद्मविजयपुण्यस्मृतौ
वि. सं. २०६७
- पद्ममाला
वीर सं. २५३७
Page #93
--------------------------------------------------------------------------
________________
है श्रुतसमुद्धारक
१. भानबाई नानजी गहा, मुंबई (प्रेरक : प. पू. गच्छाधिपति आचार्यदेव श्रीमद्विजय भुवनभानुसूरि म. सा.)
१३. बाबु अमीचंद पन्नालाल आदीवर जैन टेम्पल चेरीटेबल ट्रस्ट, वालकेश्वर, मुंबई-६. (प्रेरक : पू. मुनिराजश्री अक्षयबोधि २. शेठ आणंदजी कल्याणजी, अमदाबाद
विजयजी म.सा. तथा पू. मुनिराजश्री महाबोधि विजयजी म.सा. तथा पू. मुनिराजश्री हिरण्यबोधि विजयजी म.सा.) ३. श्री शांतिनगर खेतांबर मूर्तिपूजक जैन संघ, अमदावाद (प्रेरक : प. पू. तपसम्राट आ. श्रीमद्विजय हिमांशुसूरि म. सा.) | १४. श्री श्रेयस्कर अंधेरी गुजराती जैन संघ, मुंबई (प्रेरक : पू. मुनिश्री हेमदर्शन वि.म. तथा पू. मुनिश्री रम्यघोष वि.म.) ४. श्री श्रीपालनगर जैन उपाश्रय ट्रस्ट, वालकार, मुंबई (प्रेरक : प. पू. ग. आ. रामचंद्रसूरि म.सा.नी दिव्यकृपा तथा । १५. श्री जैन शेतांबर मूर्तिपूजक संघ, मंगल पारेखनो खांचो, शाहपुर, अमदावाद (प्रेरक : प.पू. आ. श्री रूपकचंद्र सूरि म.) पू. आ. श्रीमद्विजय मित्रानंद तू. म. सा.)
१६. श्री पाईनाथ बेतांबर मूर्तिपूजक जैन संघ, संघाणी एस्टेट , घाटकोपर (वे), मुंबई (प्रेरक : पू. मुनिराजश्री कल्याणबोधि ५. श्री लावण्य सोसायटी बेतांबर मूर्तिपूजक जैन संघ, अमदावाद (प्रेरक : प.पू. पंन्यासजी श्री कुलचंद्रविजयजी गणिवर्य) विजयजी म.सा.)
बाबुभाई सी. जरीवाला हा. चंद्रकुमार, मनीष, कल्पनेश (प्रेरक : प.पू. मुनिराजश्री कल्याणबोधि वि. म. सा.) | १७. श्री नवजीवन सोसायटी जैन संघ, बोम्बे सेन्ट्रल, मुंबई (प्रेरक : पू. मुनिराजश्री अक्षयबोधि वि.म.) ७. केशरबेन रतनचंद कोठारी हा. ललितभाई (प्रेरक : प. पू. गच्छाधिपति आचार्यदेव श्रीमद् विजय जयघोषसूरीखरजी म.) | १८. श्री कल्याणजी सोभागचंदजी जैन पेढी, पौडवाडा. (सिद्धांतमहोदधि स्व. आ. श्रीमद् विजय प्रेमसूरीश्वरजी म.सा. ना ८. श्री वेतांबर मूर्तिपूजक तपगच्छीय जैन पौषधशाला ट्रस्ट, दादर, मुंबई
संयमनी अनुमोदनार्थ) ९. श्री मुलुंड खेतांबर मूर्तिपूजक जैन संघ, मुलुंड, मुंबई (आचार्यदेव श्री हेमचंद्रसूरि म. सा. की प्रेरणा से) १९. श्री घाटकोपर जैन श्वेतांबर मूर्तिपूजक तपगच्छ संघ, घाटकोपर (के), मुंबई (प्रेरक : वैराग्यदेशनादक्ष पू.आ. १०. श्री सांताक्रुज थे. मूर्ति. तपागच्छ संघ, सांताकुज, मुंबई (प्रेरक आचार्यदेव श्री हेमचंद्रसूरि म.सा.)
श्री हेमचंद्रसूरि म.सा.) ११. श्री देवकरण मूलजीभाई जैन देरासर पेढी, मलाड (वेस्ट), मुंबई (प्रेरक : प. पू. मुनिराजश्री संयमबोधि वि. म.सा.) २०. श्री आंबाबाही गोताम्बर मूर्तिपूजक जैन संघ, अमदावाद (प्रेरक : पू. मुनि श्री कल्याणबोधि वि.म.) १२. संघवी अंबालाल रतनचंद जैन धार्मिक ट्रस्ट, खंभात (पू. सा. श्री वसंतप्रभाश्रीजी म. तया पू. सा. श्री स्वयंप्रभाश्रीजी | २१. श्री जैन वेताम्बर मूर्तिपूजक संघ, वासणा, अमदावाद (प्रेरक : पू. आचार्य श्री नररत्नसूरि म. ना संगमजीवननी म. तथा पू. सा. श्री दिव्ययशाश्रीजी म. की प्रेरणा से मूलीयेन की आराधना की अनुमोदनार्थ)
अनुमोदनार्थे पूज्य तपस्वीरत्न आचार्य श्री हिमांशुसूरीश्वरजी म.सा.)
Page #94
--------------------------------------------------------------------------
________________
श्री प्रेमवर्धक आराधक समिति, धरणिधर देरासर, पालडी, अमदावाद (प्रेरक पू. गणिवर्य श्री अक्षयबोधि वि. म.) श्री महावीर जैन से मूर्तिपूजक संघ, पालडी, शेठ केशवलाल मूलचंद जैन उपाश्रय, अमदावाद. (प्रेरक प. पू. आचार्य श्री राजेन्द्रसूरि महाराज सा.)
श्री माटुंगा जैन हे मूर्तिपूजक तपगच्छ संघ अॅन्ड चेरिटीज, माटुंगा, मुंबई
श्री जीवीत महावीरस्वामी जैन संघ, नांदिया (राज.) (प्रेरक पू. गणिवर्य श्री अक्षयबोधि विजयजी म.सा. तथा मुनिश्री महाबोधि विजयजी म.सा.)
२६. श्री विशा ओसवाल तपगच्छ जैन संघ, खंभात (प्रेरक वैराग्यदेशनादश प. पू. आचार्यदेव श्री हेमचंद्रसूरि म.सा.)
२७.
२८.
श्री विमल सोसायटी आराधक जैन संघ, बाणगंगा, वालकेश्वर, मुंबई-७ (प्रेरक आचार्यदेव श्री हेमचंद्रसूरि म.सा.) श्री पालिताणा चातुर्मास आराधना समिति (प. पू. वैराग्यदेशनादक्ष आचार्यदेव श्रीमद् विजय हेमचंद्रसूरीश्वरजी महाराज साहेब संवत २०५३ के पालिताणा में चातुर्मास प्रसंग पर ज्ञाननिधि में से)
२९. श्री सीमंधर जिन आराधक ट्रस्ट, अमरल्ड एपार्टमेन्ट, अंधेरी (ईस्ट), मुंबई (प्रेरक मुनिश्रीनेत्रानंदविजयजीम.सा.) ३०. श्री धर्मनाथ पोपटलाल हेमचंद जैन श्वेताम्बर मूर्तिपूजक संघ, जैन नगर, अमदावाद (प्रेरक मुनिश्री संयमबोधि वि. म. ) ३१. श्री कृष्णनगर जैन श्वेताम्बर मूर्तिपूजक संघ, सैजपुर, अमदावाद ( प्रेरक प. पू. आचार्य विजय हेमचंद्रसूरीश्वरजी म. साना कृष्णनगर मध्ये सं. २०५२ के चातुर्मास निमित्त प.पू. मुनिराज श्री कल्याणबोधि विजय म.सा.)
२२.
२३.
२४.
२५.
३२.
३३.
श्री बाबुभाई सी. जरीवाला ट्रस्ट, निजामपुरा, वडोदरा (प्रेरक पू. पंन्यासप्रकर कल्याणबोधि विजयजी म.सा. )
श्री गोडी पार्श्वनाथजी टेम्पल ट्रस्ट, पुना (प्रेरक पू. गच्छाधिपति आचार्यदेव श्रीमद् विजय जयघोषसूरीश्वरजी म. सा. तथा पू. मुनिराजश्री महाबोधि विजयजी म.सा.)
३४. श्री शंखेश्वर पार्श्वनाथ जैन श्वेताम्बर मंदिर ट्रस्ट, भवानी पेठ, पुना (प्रेरक पू. मुनिराज श्री अनंतबोधि विजयजी म.सा.)
३५.
श्री रांदेर रोड जैन संघ, सुरत (प्रेरक पू. पं. अक्षयबोधि विजयजी म. सा.)
३६.
श्री श्वेताम्बर मूर्तिपूजक तपागच्छ दादर जैन पौषधशाला ट्रस्ट, आराधना भवन, दादर, मुंबई (प्रेरक मुनिश्री अपराजित विजयजी म. सा.)
३७.
३८.
श्री जवाहर नगर जैन श्वे. मूर्तिपूजक संघ, गोरेगाव, मुंबई (प्रेरक पू. आ. श्री राजेन्द्रसूरि म. सा. )
श्री कन्याशाला जैन उपाश्रय, खंभात (प्रेरक पू. प्र. श्री रंजन श्रीजी म. सा. पू. प्र. श्री इंद्रश्रीजी म. सा. के संयमजीवन के अनुमोदनार्थे प. पू. सा. श्री विनयप्रभाश्रीजी म. सा. प. पू. सा. श्री वसंतप्रभाश्रीजी म. सा. तथा साध्वीजी श्री स्वयंप्रभाश्रीजी म. सा.)
३९. श्री माटुंगा जैन श्वेताम्बर मूर्तिपूजक तपागच्छ संघ अन्ड चेरीटीज, माटुंगा, मुंबई ( प्रेरक पू. पंन्यासप्रवर श्री जयसुंदरविजयजी गणिवर्य)
४०. श्री शंखेश्वर पार्श्वनाथ श्वेताम्बर मूर्तिपूजक जैन संघ, ६० फुट रोड, घाटकोपर (ईस्ट) (प्रेरक पू. पं. श्री वरबोधिविजयजी गणिवर्य)
४१. श्री आदिनाथ श्वेताम्बर मूर्तिपूजक जैन संघ, नवसारी (प्रेरक प. पू. आ. श्री गुणरत्नसूरि म. के शिष्य पू. पंन्यासजी श्री पुण्यरत्नविजयजी गणिवर्य तथा पू. पं. यशोरत्नविजयजी गणिवर्य)
४२.
४३.
श्री कोईम्बतूर जैन श्वेताम्बर मूर्तिपूजक संघ, कोईम्बतूर
श्री पंकज सोसायटी जैन संघ ट्रस्ट, पालडी, अमदावाद (प. पू. आ. श्री भुवनभानुसूरि म.सा. के गुरुमूर्ति प्रतिष्ठा प्रसंग पर हुए आचार्य पंन्यास गणि पदारोहण दिक्षा वगेरे निमित्ते ज्ञाननिधि में से)
४४. श्री महावीरस्वामी जैन श्वेताम्बर मूर्तिपूजक देरासर, पावापुरी, खेतवाडी, मुंबई (प्रेरक पू. मुनिश्री राजपाल विजयजी म. सा. तथा पू. पं. श्री अक्षयबोधिविजयजी म. सा.)
||IV||
Page #95
--------------------------------------------------------------------------
________________
४५. श्री हीरसूरीश्वरजी जगद्गुरु बेतांम्बर मूर्तिपूजक जैन संघ ट्रस्ट, मलाड (पूर्व), मुंबई (प्रेरक वैराग्यदेशनादक्ष पू. आ. श्री हेमचंद्रसूरि म.सा.)
४६.
श्री पार्श्वनाथ से मूर्ति. पू. जैन संघ, संघाणी ईटेट, घाटकोपर (वेस्ट), मुंबई (प्रेरक गणिवर्यश्री कल्याणबोधि वि. म. ) ४७. श्री धर्मनाथ पोपटलाल हेमचंद जैन श्वे. मू. पू. संघ जैन नगर, अमदावाद ( पू. मुनिश्री सत्यसुंदर वि. की प्रेरणा से ज्ञाननिधि में से)
४८. रतनबेन वेलजी गाला परिवार, मुलुंड-मुंबई ( प्रेरक पू. मुनिश्री रत्नबोधि विजयजी)
४९. श्री मरीन ड्राईव जैन आराधक ट्रस्ट, मुंबई
५०.
श्री सहस्रफणा पार्श्वनाथ जैन देरासर उपाश्रय ट्रस्ट, बाबुलनाथ, मुंबई ( प्रेरक मुनिश्री सत्त्वभूषण विजयजी)
५१.
श्री गोवालीया टैंक जैन संघ, मुंबई (प्रेरक गणिवर्य श्री कल्याणबोधि वि.)
५२.
श्री विमलनाथ जैन देरासर आराधक संघ, बाणगंगा, मुंबई
५३.
श्री वाडीलाल साराभाई देरासर ट्रस्ट, प्रार्थना समाज, मुंबई (प्रेरक मुनिश्री राजपाल वि. तथा पं. श्री अक्षयबोधि वि.ग.)
५४.
श्री प्रीन्सेस स्ट्रीट, लुहार चाल जैन संघ (प्रेरक गणिवर्य श्री कल्याणबोधि वि.)
५५.
श्री धर्मशांति चेरीटेबल ट्रस्ट, कांदिवली (ईस्ट), मुंबई (प्रेरक मुनिश्री राजपाल विजयजी तथा पं. श्री अक्षयबोधि विजयजी गणिवर)
५६. साध्वीजी श्री सुर्ययशाश्रीजी तथा सुशीलयशाश्रीजीना पार्ला (ईस्ट) कृष्णकुंज में हुए चातुर्मास की आवक में से
५७.
श्री प्रेमवर्धक देवास क्षे. मूर्तिपूजक जैन संघ, देवास, अमदावाद ( प्रेरक पू. आ. श्री हेमचंद्रसूरिजी म. )
५८.
श्री पार्श्वनाथ जैन संघ, समारोह, वडोदरा (प्रेरक पंन्यासजी श्री कल्याणबोधि विजयजी गणिवर्य)
५९.
६०.
६१.
६२. श्री पद्ममणि जैन श्वेतांबर तीर्थ पेढी पाबल, पुना (प्रेरक पं. कल्याणबोधि विजयजी के वर्धमान तप सो ओलीनी अनुमोदनायें, पं. विश्वकल्याण विजयजी)
६३.
६४.
श्री मुनिसुव्रतस्वामी जैन देरासर ट्रस्ट, कोल्हापुर (प्रेरक पू. मुनिराज श्री प्रेमसुंदर वि.)
श्री धर्मनाथ पो. हे जैन नगर श्वे. भू. पू. संघ, अमदावाद (प्रेरक पू. पुण्यरति विजयजी महाराजा)
श्री दिपक ज्योति जैन संघ, कालाचोकी, परेल, मुंबई (प्रेरक पू. पं. श्री भुवनसुंदर विजयजी गणिवर्य तथा पू. पं. श्री गुणसुंदर विजयजी गणिवर्य)
६५.
६६.
६७.
६८.
६९.
७०.
ओमकार सूरीश्वरजी आराधना भवन-सुरत (प्रेरक आचार्य गुणरत्नसूरि म.ना शिष्य मुनिश्री जिनेशरत्न विजयजी म. )
श्री गोडी पार्श्वनाथ जैन श्वेतांबर मूर्तिपूजक संघ, नायडु कोलोनी, घाटकोपर (ईस्ट), मुंबई
श्री आदीश्वर श्वेतांबर मूर्तिपूजक संघ, गोरेगाव (प्रेरक वैराग्यदेशनादक्ष पू. आ. श्री हेमचंद्रसूरि म. सा.)
:
श्री आदीश्वर खेतांबर ट्रस्ट, सालेम (प्रेरक पू. ग. आ. जयघोषसूरीश्वरजी म. सा.)
श्री गोवालिया टॅक जैन संघ, मुंबई (प्रेरक पू. पं. प्र. कल्याणबोधि विजयजी म. सा.)
श्री विले पारले श्वेतांबर मूर्तिपूजक जैन संघ अॅन्ड चेरिटीझ, विलेपार्ले (पूर्व), मुंबई
श्री नेन्सी कोलोनी जैन वे. मू. पू. संघ, बोरीवली, मुंबई (प्रेरक पू. पंन्यास प्रवर कल्याणबोधि विजयजी म. सा. )
मातुश्री रतनबेन नरसी मोनजी सावला परिवार (प. पू. श्री कल्याणबोधि वि. ना शिष्य मुनि भक्तिवर्धन वि. म. तथा सा. जयशीलाश्रीजीना संसारी सुपुत्र राजनजीनी पुण्यस्मृति निमित्ते हः सुपुत्रो नवीनभाई, चुनीलाल, दिलीप, हितेश)
७१.
श्री सीमंधर जिन आराधक ट्रस्ट, अमरल्ड एपार्टमेन्ट, अधेरी (ई) (प्रेरक प. पू. श्री कल्याणबोधि विजयजी गणिवर्य) श्री धर्मवर्धक थे. मूर्तिपूजक जैन संघ, कार्टर रोड १, बोरीवली (प्रेरक प. पू. वैराग्यदेशनादक्ष आचार्य भगवंत
७२.
IIVII
Page #96
--------------------------------------------------------------------------
________________
श्री विजय हेमचंद्रसूरीश्वरजी म.सा. तथा पंन्यासप्रवर श्री कल्याणबोधि विजयजी गणिवर्य)
८६. श्री शेफाली जैन संघ, अमदावाद. ७३. श्री उमरा जैन संघनी श्राविकाओ (ज्ञाननिधि में से) (प्रेरक : प. पू. मुनिराजश्री जिनेशरत्न विजयजी म. सा.) ८७. शान्ताबेन मणिलाल घेलाभई परीख उपाश्रय, साबरमती, अमदावाद. (प्रेरक : सा. श्री सुवर्णप्रभाश्रीजी म. तथा सा. ४४. श्री केशरीया आदिनाथ जैन संघ, झाडोली (राज.) (प्रेरक : प.पू. मु. श्री मेरुचंद्र वि. म. तथा पं. श्री हिरण्ययोधि वि. ग.)
श्री रत्नत्रयाश्रीजी म.) ७५. श्री धर्मशांति चेरीटेबल ट्रस्ट, कांदीवली, मुंबई (प्रेरक : प. पू. मुनिराज श्री हेमदर्शन वि.म.सा.)
८. श्री आहेसर विशा श्रीमाळी जैन देशवासी संघ (प्रेरक : आ. श्री कलाप्रभ सूरीश्वरजी म. सा.) ७६. श्री जैन हे. मू. सुधाराखाता पेढी, महेसाणा
८९. श्रीमद् यशोविजयजी जैन संस्कृत पाठशाला एवं श्री श्रेयस्कर मंडल, महेसाणा, ७७. श्री विक्रोली संभवनाथ वेताम्बर मूर्तिपूजक जैन संघ, विक्रोली (ईस्ट), मुंबई के आराधक बहनों की तरफ से (ज्ञाननिधि) | ९०. श्री तपागच्छ सागरमच्छ आणंदजी कल्याणजी पेढी, विरमगाम (प्रेरक : आ. श्री कल्याणबोधिसूरीश्वरजी म.) ४८. श्री के. पी. संघवी चेरीटेबल ट्रस्ट, सुरत, मुंबई (प्रेरक : प. पू. वैराग्यदेशनादक्ष आचार्य भगवंत श्री विजय हेमचंद्र
९१. श्री महावीर थे. मूर्तिपूजक जैन संघ, विजयनगर, नारणपुरा, अमदावाद सूरीक्षरजी म.सा. तथा पं. श्री कल्याणबोधि विजयजी गणिवर्य, सुश्राविका रतनबेनना ७५ उपवासनी अनुमोदनाथ) ९२. श्री सीमंघर जिन आराधक ट्रस्ट संघ, अंधेरी (पू.) (प्रेरक : सा. श्री स्वयंप्रभाश्रीजी म.) ७९. शेठ कनैयाताल भेरमलजी चेरिटेबल ट्रस्ट, चंदनवाला, वालकेश्वर, मुंबई
९३. श्री चकाला वेताम्बर मूर्तिपूजक जैन संघ (प्रेरक : आ. श्री कल्याणबोधि सूरीश्वरजी म.) शाह जेसींगलाल मोहनलाल आसेगावालों के स्मरणार्थे (हः प्रकाशचंद्र जे. शाह. आफ्रिकावाले) (प्रेरक : पंन्यासप्रवर ९४. श्री अठवालाईन्स खेताम्बर मूर्तिपूजक जैन संघ एवं श्री फूलचन्द कल्याणचंद झवेरी ट्रस्ट, सुरत श्री कल्याणबोधि विजयजी गणिवर्य)
१५. श्री जैन श्वेताम्बर मूर्तिपूजक तपागच्छ संघ-संस्थान, प्यायर (राजस्थान) (प्रेरक : आ. श्री पुण्यरत्नसूरीश्वरजी म.सा.) श्री नवाडीसा थे. मू. पू. जैन संघ, बनासकांठा
९६. पालनपुर निवासी मंजूलाबेन रसिकलाल शेठ (हाल-मुंबई). (प्रेरक : आ. श्री कल्याणवेधिसूरीश्वरजी म.) श्री पालनपुर जैन मित्र मंडळ संघ, बनासकांठा (प्रेरक : पू. पंन्यासप्रवर कल्याणबोधि विजयजी गणिवर्य.) ९७. श्रीशंखेतरपार्श्वनाथ से. मू. जैन संघ, पद्मावतीएपार्टमेन्ट, नालासोपारा (ई). (प्रेरक :पू. पा.आ.श्री हेमचंद्रसूरीश्वरजी म.) ३. श्री उमा जैन महाजन, प्रेरक : पू. पंन्यासप्रवर श्री अपराजित विजयजी गणिवर्य तथा पू. मुनिराज श्री हेमदर्शन वि. म.) ९८. श्री ऋषभ प्रकाशभाई गाला, संघाणी घाटकोपर (वे.), (प्रेरक : पू. पा. आ. श्री हेमचंद्रसूरीश्वरजी म.) ८४. श्री सीमंधर जैन देरासर, एमरल्ड एपार्टमेन्ट, अंधेरी (पूर्व), मुंबई. (प्रेरक : पू. सा. श्री स्वयंप्रभाश्रीजीना शिष्या पू. सा. | ९९. श्री पुखराज रायचंद आराधना भवन, साबरमती, अमदाबाद (प. पू. व्याख्यानवाचस्पति आ. दे. श्रीमद्विजय श्री तत्त्वप्रज्ञाश्रीजी आदि)
रामचन्द्रसूरीश्वरजी म. सा. की दिव्य कृपा से) ८५. श्री बापुनगर हे. मू. जैन संघ, अमदावाद,
| १००. श्री कुंदनपुर जैन संघ, कुंदनपुर, राजस्थान ह श्री शान्तिलाल मुथा
||VIII
Page #97
--------------------------------------------------------------------------
________________
श्री जिनशासन आराधना ट्रस्ट
प्राचीन श्रुतसमुद्धार पढ़ामाला प्रकाशित ग्रंथी पद्म ग्रंथ नाम
मूलका
टीकाकार १) You श्रीदशवैकालिकसूत्रम्
श्री शय्यंभवसूरीश्वरजी पू. आ. हरिभद्रसूरीश्वरजी श्रीप्रश्नव्याकरणसूत्रम्
श्री सुधर्मास्वामी पू. आ. अभयदेवसूरीश्वरजी ३) VOM श्रीजीवाजीवाभिगमसूत्रम् (भाग - १) श्री सुधर्मास्वामी आ. अभयदेवसूरीश्वरजी
श्रीजीवाजीवाभिगमसूत्रम् (भाग - २) श्री सुधर्मास्वामी पू. आ. अभयदेवसूरीश्वरजी श्रीपिण्डनियुक्तिः
श्री भद्रबाहुस्वामी पू. आ. मलयगिरिजी ६) Foom श्रीज्ञाताधर्मकथाङ्गसूत्रम् श्री सुधर्मास्वामी पू. आ. अभयदेवसूरीश्वरजी ७) Vom श्रीउपासकदशाङ्गसूत्रम् श्री सुधर्मास्वामी पू. आ. अभयदेवसूरीश्वरजी श्रीप्रज्ञापनासूत्रम् (भाग - १)
श्री श्यामाचार्य
पू. आ. मलयगिरिजी
|VIII
Page #98
--------------------------------------------------------------------------
________________
क्रं.
९)
पद्म
१०)
* ११)
* १२) १२५
* १३) १३
१४)
१०५
ग्रंथ नाम
श्रीप्रज्ञापनासूत्रम् (भाग - २) श्रीव्याख्याप्रज्ञप्तिसूत्रम् (भाग - १)
श्रीव्याख्याप्रज्ञप्तिसूत्रम् (भाग - २)
श्रीव्याख्याप्रज्ञप्तिसूत्रम् (भाग - ३)
श्रीउत्तराध्ययनसूत्रम् (भाग - १)
श्रीउत्तराध्ययनसूत्रम् (भाग - २)
१५)
श्रीउत्तराध्ययनसूत्रम् (भाग - ३)
१६)
श्रीऔपपातिकसूत्रम्
*** १७) १७५ श्रीराजप्रश्नीयसूत्रम्
*** १८)
श्रीआवश्यकनियुक्ति: (भाग - १)
मूलकर्ता
श्री श्यामाचार्य
श्री सुधर्मास्वामी
श्री सुधर्मास्वामी
श्री सुधर्मास्वामी
स्थविर भगवन्त
स्थविर भगवन्त
स्थविर भगवन्त
स्थविर भगवन्त
स्थविर भगवन्त
श्री भद्रबाहुस्वामी
टीकाकार
पू. आ. मलयगिरिजी
पू. आ. अभयदेवसूरीश्वरजी
पू. आ. अभयदेवसूरीश्वरजी
पू. आ. अभयदेवसूरीश्वरजी
पू. भावविजयजी
पू. भावविजयजी
पू. भावविजयजी
पू. आ. मलयगिरिजी
पू. भावविजयजी
पू. आ. हरिभद्रसूरीश्वरजी
||VIII||
Page #99
--------------------------------------------------------------------------
________________
क्रं. पद्म ग्रंथ नाम | १९) TAM श्रीआवश्यकनियुक्तिः (भाग - २) २०) FROM श्रीआवश्यकनियुक्तिः (भाग - ३) २१) HRAM श्रीआवश्यकनियुक्तिः (भाग - ४) २२) पण श्रीउत्तराध्ययनसूत्रम् (भाग - १) २३) YOU श्रीउत्तराध्ययनसूत्रम् (भाग - २) २४) पण श्रीउत्तराध्ययनसूत्रम् (भाग - ३) । २५) YA श्रीनन्दीसूत्रम् (मूलम्) २६) You श्रीसमवायाङ्गसूत्रम्
श्रीअन्तकृद्दशाङ्गम्-अनुत्तरोपपातिकदशाङ्गम्-विपाकसूत्रम्
मूलकर्ता श्री भद्रबाहुस्वामी श्री भद्रबाहुस्वामी श्री भद्रबाहुस्वामी स्थविर भगवन्त स्थविर भगवन्त
टीकाकार
पू. आ. हरिभद्रसूरीश्वरजी . पू. आ. हरिभद्रसूरीश्वरजी
पू. आ. हरिभद्रसूरीश्वरजी वादिवेताल शान्तिसूरीश्वरजी वादिवेताल शान्तिसूरीश्वरजी वादिवेताल शान्तिसूरीश्वरजी
स्थविर भगवन्त
श्री देववाचकगणि श्री सुधर्मास्वामी
पू. आ. अभयदेवसूरीश्वरजी
श्री सुधर्मास्वामी
पू. आ. अभयदेवसूरीश्वरजी
||IXII
Page #100
--------------------------------------------------------------------------
________________
मूलकर्ता स्थविर भगवन्त स्थविर भगवन्त
क्रं. पद्म ग्रंथ नाम
श्रीजम्बूद्वीपप्रज्ञप्तिः (भाग - १) २९) FROVI श्रीजम्बूद्वीपप्रज्ञप्तिः (भाग - २) ३०) VOM श्रीसूर्यप्रज्ञप्तिः ३१) YAAD श्रीओघनियुक्तिः ३२) YAM श्रीनिरयावलिका ३३) YOM श्रीप्रकीर्णकसूत्राणि ३४) TODM श्रीकल्पसूत्रम् ३५) YA श्रीआचारागवीपिका
श्रीस्थानाङ्गसूत्रम् (भाग - १) श्रीस्थानाङ्गसूत्रम् (भाग - २)
टीकाकार महो. शांतिचन्द्रजी महो. शांतिचन्द्रजी श्री मलयगिरिजी श्री द्रोणाचार्यजी श्री चन्द्रसूरीश्वरजी
स्थविर भगवन्त
श्री भद्रबाहुस्वामी स्थविर भगवन्त पूर्वाचार्यो श्री भद्रबाहु स्वामी श्री सुधर्मास्वामी श्री सुधर्मास्वामी श्री सुधर्मास्वामी
उपा. विनयविजयजी पू. आ. श्री अजितदेवसूरीश्वरजी पू. आ. अभयदेवसूरीश्वरजी म. पू. आ. अभयदेवसूरीश्वरजी म.
Page #101
--------------------------------------------------------------------------
________________
४] क्र. पद्म ग्रंथ नाम
मूलकर्ता श्रीस्थानाङ्गसूत्रम् (भाग - ३)
श्री सुधर्मास्वामी ३९) VIOD सुत्रकृताङ्गदीपिका (भाग - २) श्री सुधर्मास्वामी ४०) You अङ्गचूलिका (भाग - १)
पूर्वाचार्य ४१) YAM अङ्गचूलिका (भाग - २) पूर्वाचार्य * ४२) पण वर्गचूलिका
पूर्वाचार्य ४३) ya ऋषिभाषितसूत्रम् (भाग - १) प्रत्येक बुद्ध महर्षिओ ४४) Y ऋषिभाषितसूत्रम् (भाग - २) प्रत्येक बुद्ध महर्षिओ ४५) VOI प्रज्ञापनासूत्रम् (भाग - १) पू. श्यामाचार्य म. ४६) Tom प्रज्ञापनासूत्रम् (भाग - २) पू. श्यामाचार्य म.
आवश्यकनियुक्तिदीपिका (भाग - १) पू. भद्रबाहुस्वामी म.
टीकाकार पू. आ. अभयदेवसूरीश्वरजी म. पू. हर्षकुलगणि म. पू. आ. कल्याणबोधिसूरि म. पू. आ. कल्याणबोधिसूरि म. पू. आ. कल्याणबोधिसूरि म. पू.आ.कल्याणबोधिसूरि म. पू.आ.कल्याणबोधिसूरि म. पू.आ. हरिभद्रसूरि म. पू.आ. हरिभद्रसूरि म. पू.आ. माणिक्यशेखर सूरि म.
|||||
Page #102
--------------------------------------------------------------------------
________________
मूलकर्ता
४८)
आवश्यकनियुक्तिदीपिका (भाग - २)
पू. भद्रबाहुस्वामी म.
* ४९) ४ आवश्यकनिर्युक्तिवीपिका (भाग - ३)
पू. भद्रबाहुस्वामी म.
*५०) ५
नन्दीसूत्रम्
पू. देववाचकगणि म.
** ५१) ५१
प्रश्नव्याकरणम्
श्री सुधर्मास्वामी
* ५२ ) (६३) आचाराङ्गम् (प्रथमः श्रुतस्कन्धः) श्री सुधर्मास्वामी
पद्म
ग्रंथ नाम
५३) उपद्यनिर्बन्धी + प्रज्ञापनातृतीयपवसङ्ग्रहणी पू. आ. अभयदेवसूरि म. ५४)
** ५५) हाशिए
}
*** ५६)
श्रीयोगशास्त्रम् (भाग - १) श्रीयोगशास्त्रम् (भाग - २) श्रीयोगशास्त्रम् (भाग-३)
कलिकालसर्वज्ञ
हेमचंद्रसूरीश्वरजी
टीकाकार
पू.आ. माणिक्यशेखर सूरि म.
पू. आ. माणिक्यशेखरसूरि म.
पू. आ. मलयगिरिसूरि म.
पू. आ. ज्ञानविमलसूरि म.
निर्युक्ति - पू. भद्रबाहुसूरि म.
टीका - पू. शीलाङ्काचार्य म.
पू. आ. अभयदेवसूरि म.
कलिकालसर्वज्ञ
हेमचंद्रसूरीश्वरजी
||X1I||
Page #103
--------------------------------------------------------------------------
________________
क्रं.
५७)
५८)
**५९)
*** ६०)
६१)
६२)
६३)
* ६४)
* ६५)
** ६६)
पद्म
ग्रंथ नाम
हेमप्रकाशमहाव्याकरणम् (भाग - १)
हेमप्रकाशमहाव्याकरणम् (भाग - २) श्रीन्यायप्रवेशः
ड श्रीलोकप्रकाश: (भाग - १)
श्रीलोकप्रकाश: (भाग - २)
श्रीलोकप्रकाश: (भाग - ३) श्रीलोकप्रकाश: (भाग - ४)
श्रीद्वात्रिंशत् द्वात्रिंशिका (पूर्वार्ध:)
उपदेशमाला
श्रीद्वात्रिंशत् द्वात्रिंशिका (उत्तरार्धः)
मूलकर्ता
उपा. विनयविजयजी म.
उपा. विनयविजयजी म. बौद्धाचार्य दिङ्नाग उपा. विनयविजयजी म.
उपा. विनयविजयजी म.
उपा. विनयविजयजी म.
उपा. विनयविजयजी म.
महो. श्री यशोविजयजी म. महो. श्री यशोविजयजी म.
श्री धर्मदासगणि
पू. सिद्धर्षिगणि
महो. श्री यशोविजयजी म. महो. श्री यशोविजयजी म.
टीकाकार
उपा. विनयविजयजी म.
उपा. विनयविजयजी म. पू. आ. हरिभद्रसूरीश्वरजी म.
||
||XIII ||
Page #104
--------------------------------------------------------------------------
________________
क्रं. पद्म ग्रंथ नाम
मूलकर्ता
टीकाकार निक्षेपविंशिका
पू.आ. अभयशेखरसूरीश्वरजी दिव्यदर्शन प्रकाशित ६८) VOL धर्मबिन्दुप्रकरणम्
पू.आ. हरिभद्रसूरि म. पू.आ. मुनिचन्द्रसूरि म. ६९) YAAD नमस्कारस्वाध्यायः (संस्कृत)
सम्पा. - पू. तत्त्वानंद वि.म. ७०) YAD नमस्कारस्वाध्यायः (प्राकृत)
सम्पा. - पू. तत्त्वानंद वि.म. ७१) YOU सेनप्रश्नः
पू.आ. सेनसूरि म. सङ्कलित-प.शुभविजयगणि म. ७२) YADI तत्त्वार्थसूत्रम् (प्रथमोऽध्यायः) . पू. उमास्वामि म... महो. यशोविजय म. जम्बूद्वीपसमहणी+संसारदावानलस्तुतिः पू.आ. हरिभद्रसूरि म. पू.आ. प्रभानन्दसूरि म.
पू.आ. ज्ञानविमलसूरि म. ७४) VAI षोडशकप्रकरणम्
पू.आ. हरिभद्रसूरि म. पू.आ. यशोभद्रसूरि म.
महो. यशोविजय म.
||XIVII
Page #105
--------------------------------------------------------------------------
________________
क्रं.
७५)
७६)
७७)
पद्म
ग्रंथ नाम
मूलकर्ता
सामाचारी आराधकविराधकचतुर्भङ्गी महो. यशोविजय म.
प्रमाणमीमांसा
तत्त्वार्थसूत्रम्
*७८) प्रशिए श्रावकधर्मविधिप्रकरणम् ७९) सम्यक्त्वसप्तत्तिः
८०)
पञ्चाशकप्रकरणम्
८१) लिए धर्मसङ्ग्रहः (भाग - १)
८२) पाय धर्मसङ्ग्रहः (भाग - २)
८३)
**८४)
1+1
अष्टसहस्त्रीतात्पर्थविवरण गौतमीयकाव्यम्
टीकाकार
कलिकालसर्वज्ञ हेमचन्द्रसूरि म. स्वोपज्ञ
पू. उमास्वाति म.
पू. आ. हरिभद्रसूरि म.
पू. आ. हरिभद्रसूरि म.
पू. आ. हरिभद्रसूरि म.
उपा. मानविजय म.
उपा. मानविजय म.
महो. यशोविजय म.
पू. रूपचन्द्रगणि वि.
पू. आ. हरिभद्रसूरि म.
पू. आ. मानदेवसूरि म.
पू. संघतिलकाचार्य म.
पू.आ. अभयदेवसूरि म.
स्वोपज्ञ
स्वोपज्ञ
स्वोपज्ञ
पू. क्षमाकल्याणगणि वि.
*****
||XV|||
Page #106
--------------------------------------------------------------------------
________________ टीकाकार सं.काशीनाथ शर्मा, शिवदत्त शर्मा स्वोपज्ञ स्वोपज्ञ क्रं. पद्म ग्रंथ नाम नेमिनिर्वाणः 86) YAAM प्रतिमाशतकम् 87) VAIT अनेकान्तव्यवस्थाप्रकरणम् 88) VADM नयोपदेशः 89) TAM नयरहस्यम् + मार्गपरिशुद्धिः 90) INT ललितविस्तरा + हिंसाष्टकम् . 91) YARI हीरप्रश्न: 92) VAI प्रशमरतिप्रकरणम् 93) TAM जम्बूस्वामी चरित्रम् मूलकर्ता कवि वाग्भट्ट महो. यशोविजय म. महो. यशोविजय म. महो. यशोविजय म. महो. यशोविजय म. पू. आ. हरिभद्रसूरि म. पू. आ. हीरसूरि म. पू. उमास्वाति म. पू. आ. जयशेखरसूरि म. सङ्कलित-पू.कीर्तिविजयगणि म. पू.आ. हरिभद्रसूरि म. IIXVIII