SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ स्थानम् २ स्थानपदं श्रीमज्ञा० *हे गौतम !, गौतमसमगोत्रेति भावार्थः, 'सहाणेणं' ति स्वस्थानं यत्रास्ते बादरपृथिवी कायिकः पर्याप्तको निर्देशाई इति, यत्र * पृथ्वीकायश्रीहारि० वर्णादिविभागेनादेष्टुं शक्यत इत्यर्थः उपपातसमुद्घातस्थान निवृत्यर्थं स्वस्थानग्रहणं तेन तदंगीकृत्य 'अडसु पुढविसु' इत्यादि सुगमं यावत् 'उववाएणं लोगस्स असंखेज्जइ भागो' उपपतनमुपपातः तेनोपपातेन, यथोक्तबादरपृथिवीकायिकपर्याप्तकस्वस्थानप्रात्यमिमुरूयेनेत्यर्थः, लोकस्य चतुर्दशरज्ज्वात्मकस्य 'असंखेज्जइ भागे' ति असंखेजइभागे, अत्र केचिदेवं * व्याचक्षते - परिस्थूरऋजुसूत्र नयदर्शनेन बादरपृथिवीकायिकपर्याप्तकायुरेव विशिष्टविपाकतो वेदयंतो वादरपृथिवीकायकपर्याप्तका * * उच्यन्ते, ततथोपपातेन- उपपातमधिकृत्य 'लोयस्स असंखेजइभाए 'ति यस्माद्रत्नप्रभादि स्वस्थानं लोकस्यासंख्येयभाग एवं * * वर्त्तते, यतो रत्नप्रभा घनभावेनाशीतियोजनसहस्राधिकं लक्षं वर्त्तते, एवं शेषा अपि खेन घनभावेन वक्तव्याः, स्वस्थानप्राप्ताश्च ते * वितव्यपदेश भाजो भवति, नापान्तरालगतौ, यस्मात् पर्याप्तकनामकम्र्मोदयात् पर्याप्तका, न पर्याप्तकनामकर्मबंधमात्रेणातिप्रसंगात्, स च पर्याप्तकनामकम्मदियो विशिष्टः स्वस्थानप्राप्तानामेव भवति, आहारादिपर्याप्तिनिवृत्तिमिर्लक्षिष्यत इत्यर्थः, अन्ये पुनरित्थममिदधति - स्तोकत्वादेव तेऽपान्तरालगतिपरिग्रहेऽपि लोकस्यासंख्येयभाग एवेति तथा च समुद्घातेनासंरूयेय भाग * एव, वक्ष्यते च स्वस्थानातिरिक्त एव क्षेत्रे वर्त्तत इति भावनीयं तत्त्वं तु केवलिनो विदंति विशिष्टश्रुतविदो वा, 'समुग्धातेणं * * लोगस्स असंखेज्जति भागे' त्ति, हननं घातः समेकीभावे उत् प्रावल्ये एकीभावेन प्राबल्येन च घातः समुद्घातः, तदुपयो * गानन्यतया आयुष्कपुद्गलानां प्रबलसातनमित्यर्थः, ततश्च समुद्घातेन समुद्घातमधिकृत्य लोकस्यासंख्येय भाग इति, अयमत्र भावना - जे ते बादरपुढ विकायपत्तगा सोवकमा उया निरुवकमाउया वा तिभागावसेसाउया यदि परभवियाउयं बंघित्ता मारणंतिय * ॥१९॥
SR No.600294
Book TitlePragnapana Sutra Part 01
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages106
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy