SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्रीप्रज्ञा श्रीहारि० २ स्थानपदं पृथ्वीकाय स्थानम् समुग्पारणं समोहणंति तदा निक्खित्तनियदंडा लोगस्स असंखेजतिभागे भवंति, ते य पादरपुटविकाइया पज्जत्तगा आउए अक्खीणे ते चेव लब्भंति, शेषं सुगमं यावत् उववाएणं सब्बलोए, समुग्घाएणं सव्वलोए, बादरपुढविकाइया अपजजया उबवाएणं समुग्धारण य सव्वलोग इति, कहं !, भण्णति-जम्हा अपज्जत्तया अंतरा गतीए ठाणे य अपजत्तया चेव, अपज्जत्तयनामकम्मोदयातो, अपजत्तया चेव मरंतिचिकाउं, ते य णारगदेववजेहिं सम्बकाएहिंतोवि उबवअंति, अत उक्तं-उववाएणं समुग्याएण य सब्बलोए, अण्णे मणति-बहुतणओ चेव सबलोग इति, इह चैवंभूतया स्थापनया भावना कार्येति, अत्र प्रथमं वक्रं यदैव संहरंति केचन तदैव तद्वक्रदेशमन्ये पूरयंति, एवं द्वितीयवक्रसंहरणेऽपि, अवकोत्पत्तावपि प्रवाहतो भावनीयं सहाणेणं लोयस्स असंखेजहभागे'त्ति यथा पर्याप्तकास्तथा भावनीयं, तनिश्रयैवैषामुत्पत्तेः, सुहमपुढ विक्काइया जे पज्जत्तगा अपजत्तगा ते सव्वे एगविहत्ति एकप्रकारा एव, प्रकृतं स्वस्थानादिविचारमधिकृत्यौषतः, 'अविसेस'त्ति अविलक्षणा:-विशेषरहिताः, यथा पर्याप्तकास्तथेतरेऽपि 'अनानात्वा'नानात्ववर्जिताः येष्वेवाधारभूताकाशप्रदेशेष्वेके तेष्वेवेतरेऽपीत्यर्थः, 'सव्वलोयपरियावण्ण'त्ति उपपातसमुद्घातखस्थानः सर्वलोक इति भावना, पण्णत्तत्ति प्रज्ञप्ता मया अन्यैश्च ऋषभादिमिस्तीर्थकृद्धिरिति, | अनेनागमस्य कथंचिनित्यत्वमाह,'समणाउसो'ति आमंत्रणवचनं गौतमस्य, शेषं सुगम, जाव णिवाघाएणं पण्णरससु कम्मभूमीसु इत्यादि, 'निन्यापाएणं'ति भरहेरवएसु सुसमसुसमासु सुसमासु समसमासु-अतिदुष्पमायां वाघातो मण्णति, एयासु भरेहरवएसुण होति बादरतेउकाइयत्ति भावार्थः, शेषं सुगमं जाव तिसुवि लोगस्स असंखेजइभागेति तिसुवि-उववायसमुग्घायसठाणेसु लोगस्स असंखेजइमागे वटुंति, स्तोकत्वादिति भावना, शेषं सुगमं यावत् उववाएणं लोगस्स दो ॥२०॥
SR No.600294
Book TitlePragnapana Sutra Part 01
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages106
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy