________________
श्रीप्रज्ञा श्रीहारि०
तेसिं अज्झवसागठाणाण दुविहा बुडीपरूवणा-अणंतरोवणिहिया परंपरोवणिहिया य, तत्थ अणंतरोवणिहियाए हस्सा विसेसबडित्ति णाणावरणिजस्स जहणियाए ठितीए ठितिबंधझवसायठाणाणि थोवाणि, बितीयाए ठितीए ठितीबंधज्झवसाणाणि विससाहियात्ति, ततो विसेसाहियाणि जाव उकोसिया ठितित्ति, एवं आयुगवाणं सत्तण्हवि कम्माणं, आऊणमसंखगुणवडित्तिआउगस्स जहणियाए ठितीए ठितीबंधज्झवसाणयठाणाणि थोवाणि, वितीयाए असंखेज्जगुणाणि, ततीयाए असंखिजगुणाणि, जाब उक्कोसिया ठितित्ति, एवं ताव स्थितिबंधनिर्वर्तकानामध्यवसायस्थानानामुत्कर्षवृत्तिदृष्टा, तत्कार्यस्य च स्थितिबंधस्यासंख्येयस्थानेनेति, तस्मात् साधूक्तं-आयुष्ककर्मबंधस्थितिबंघनिर्वर्तकानामध्यवसायस्थानानां तत्कार्यस्य स्थितिबंधस्य उत्कर्षापकर्षवृत्त्या
चतःस्थानपतितत्त्वमिति, भावतोऽपि अनुभावस्योत्कर्षापकर्षवृत्तिं दर्शयता पदस्थानपतितत्त्वमुक्तमिति, सा चोत्कर्षापकर्षवृत्तिः *कथं , यसादनुभावबंधाधिकारे चतुर्दशानुयोगद्वारात्मके अविभागप्रतिछेदप्ररूपणार्थ संग्रहणिकायामियं गाथा-'गहणसमयंमि
जीवो उप्पाएति तु गुणे सपच्चययो । सम्बजियाणंतगुणे कम्मपदेसेसु सम्वेसु ॥१॥ एतदुक्तं भवति-कम्मपोग्गले गिण्हमाणो जीबो संकिलिहोवा गिण्हति विसुद्धोवा,तत्थ संकिलेसस्स असंखेजा मेदा,विसोहीएवि असंखेज्जा भेदा, जहा तिब्बतरा तिब्बतमा तिब्वतरतमा इति, जारिसेण अज्झवसाणेण जुत्तो कम्मपुग्गले गेहति तारिसो तस्स अणुभावो भवति, तानि च संक्लेशविशोधिस्थानानि कषायोदयाद्भवंतीति, 'अणुभागं कसायओ कुणति' इतिवयणाओ, तथाऽन्यत्राप्युक्तं-"क्रमशः स्थितासु काषायाकीषु
जीवस्य भावपरिणतिषु। अत एवोत्पतनाद्धा संक्लेशाद्धा-विशोध्यद्धे ॥१॥" अणुभागोचि वारसोत्ति वा एगहुँ, दवविसेसातो | * रसविसेसो भवति, अथवा द्रवणतुल्ला अन्झवसाणा, तंदुलत्थाणीया कम्मपोग्गला,तस्थ असुभस्स घोसाडतिए रसो अइह(आहर)णं-*
॥५३॥