________________
श्रीप्रज्ञा०
लोगसंखेअगस्स जेट्ठस्स । भागो तिसु गुणणाइसु छडाणमसंख्या लोगा ॥१॥” इति, एवं शेषैरपि नीलादिवर्णगन्धरसस्पर्शैर्हीनाधिकश्रीहारि० षट्स्थानके व्याख्येयं इति । इदानीं जीवविपाकिज्ञानावरणीयादिकर्मक्षयोपशमभावाश्रयणं प्रतीदमुच्यते-आभिणिबोहियनाण५ प्रज्ञा० * पज्जवेहीत्यादि, षट्स्थानकशब्दार्थः व्याख्यात एव, अथ किमर्थं पुनर्गौतमखामिना नारकाणां पर्यायाणां मानं प्रतिपादितं १, * * उच्यते, अस्त्यत्र कारणं, किंनु १, दृश्यते द्रव्यादिषु तत्र द्रव्यतस्तावदधिकृतनारकजीवद्रव्यप्रतियोगिनारकद्रव्य योर विशिष्टत्व* मभिहितं यस्माद् द्रव्यं हि संमूर्च्छितसर्वजीवप्रमेदनिर्भेदवीजं मयूरांडकरसवदनभिव्यक्तविविक्तदेशकालक्रमप्रत्ययवद्विशेषमेदपरिणतियोग्य मिति, ततो विशिष्टमुभयोरपीति उक्तो द्रव्यार्थतः पर्याय मेदः, क्षेत्रतस्तु विकसन संकोचनधर्म्मा आत्मेति दर्शयता असंख्येयमदेशावगाहधर्म्मा च, तथा च विकसनसंकोचयोः क्षेत्राश्रययोरुत्कर्षापकर्षवृत्तिं दर्शयताऽवगाहनतश्चतुःस्थानपतितत्व. मुक्तं, न द्रव्यतः प्रदेशतो वा, यस्मादुक्तं “विकसन संकोचयोर्न स्तोकद्रव्य प्रदेशसंख्यायाः । वृद्धिहासौ स्तः क्षेत्रतस्तु तावदात्मनस्तस्मात् ||१|| कालतस्तु नारकादिभवोपग्राहकमायुष्ककर्म्मस्थितिमधिकृत्यायुष्ककर्म्मस्थितिबंध निवर्त्तकानामध्यवसाय स्थानानामु* त्कर्षायकर्षावृत्तिं दर्शयता चतुःस्थानपतितत्वमुक्तं, यसाच्चायुर्वन्धके स्थितिबन्धाध्यवसान प्ररूपणाधिकारे त्रीण्यनुयोगद्वाराणि * * स्थिति प्रकृतिजीव समुदाहाराख्यानि, तत्रापि स्थिति समुदाहाराश्रयणान्यमूनि त्रीण्यनुयोगद्वाराणि-पगणणा अणुकडी तिब्वमंदया चेति, तत्र प्रगणणा प्ररूपणे इदं सूत्रं - ठितिबंधे अज्झवसाणाण ठाणाणऽसंखिया लोया । इस्सा विसेसबुडी आयुणम संखगुणवुड्डी ॥१॥ इति, किमुक्तं भवति १, उच्यंते णाणावरणिअस्स जहण्णियाए ठीतीए ठितिबंध अज्झवसाणाणि असंखिज्जलोगागास पदेस मित्ताणि, * बीतियाए ठितीए असंखेञ्जलो गागासपदेसमित्ताणि, एवं ततियाएवि असंखिखा जाव उक्कोसिया ठितित्ति, एवं सत्तण्हवि कम्माणं,
कर्मस्थित्व - नुयोगाः
119211