SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीपज्ञा० श्रीहारि० ५प्रज्ञा० जीवपर्यायाः निदरिसणं सुभस्स माहिसं खीरं अइह(आहर)णं,तेण गहणसमये-कम्मपोग्गलोपादाणकाले संक्लेशविशोध्यात्मकेनाध्यवसायविशेषेण कर्मपुद्गलेषु गुणान्-रसानुभावानुत्पादयति, खपच्चयतोत्ति-आत्मप्रत्ययात,आत्महेतुकं,कथं, भण्यते-संक्लेशविशोधितोऽनुभावो भवतीतिकृत्वा, सा य संक्लेशविशोध्यद्धा जीवस्स सव्वजहन्ना अणंतगुणा इति, यस्माद्वर्गणाफण्डककण्डकेषु च अनन्तगुणया वृद्ध्या वृद्धीतरविशेषाः, अतः सिद्धमनुभावानामुत्कर्षापकर्षवृत्तित्वं तत्कार्यस्य च क्षयोपशमस्योत्कर्षापकर्षवृचितेति, यतः स्थितिक्षयात् | प्रयोगतो वापि पच्यमानं कर्म उदय इत्युच्यते, उदयश्च विपाक इति, उदीर्णस्य च क्षय उवसमो वा भवति, यस्तावदुदीर्णस्य युज्यते, उपशमः कथम् ?,उच्यते, इह यदस्य ज्ञानावरणीयमुदीर्ण तदुपक्षीणं, यदनुदीर्ण तच्चोपशान्तं, उपशान्तं नाम विष्कम्भितो. दयत्वं नीतं, अधिकृतः क्षायोपशमिकः ज्ञानावरणस्य, एवं च तदिह प्रदेशतया अनुभूयमानमपि सत् अनुभावतया विष्कंमितोदयमिति चोपशान्तमित्युच्यते,अतो यदादावममिहितम् 'अस्त्यत्र कारण मिति तद्दर्शितं, अयमेव च प्रतिपादनोपाय इतिकृत्वा,एकस्यैव जीवद्रव्यस्य च पर्यायाणामानत्यं प्रतिपादयता भगवता प्रतियोगिद्रव्योपन्यासः कृत इति, एवं असुरकुमारादिष्वपि चतुर्विशतिदं| डकेऽयमेवार्थोऽनुसतव्यो यथायोग, यश्चात्र विशेषः सोऽभिधीयते, दण्डकश्च-नेरइयासुरएगिदियविगलिंदियपणिदियतिरिक्खा। मणुया जोइसियाविय वेमाणिग दंडगकमो तु ॥१॥ तत्थ पुढविकाइए पुढविकाइयस्स ठितीए तिठाणवडिए, कहं १, एगस्स बावीसं वाससहस्साई ठिती, अन्नस्स ताणि चेव समऊणाणि, तेण असंखिज्जभागहीणा, संखेजभागहीणेत्ति अण्णस्स ताणि चेव अंतोमुहुत्तेण ऊणाई तेण संखेजभागहीणे, एक्कस्स बावीसं वाससहस्सा ठिती अण्णस्स अंतोमुहुवादि वासं वाससतं वा तेण संखेज्जगुणहीणे, एक्का असंखेजगुणहीणेत्ति णस्थि, जेण असंखिज्जवासाउयठितीस चेव असंखगुणहीणतणमस्थि, ण अण्णत्थेति, एवं ॥५४॥
SR No.600294
Book TitlePragnapana Sutra Part 01
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages106
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy